SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ( ५२० ) अभिधानराजेन्द्रः । आहार कारणतां प्रतिपद्यते येषां कोरंटादीनां ते अप्रबजिास्तथा मूबीजा आर्द्रकादयः पर्वबीजास्त्विक्ष्वादयः स्कंधबजाः स लक्यादयः । नागार्जुनयास्तु पति (वणस्सश्काश्याणं पंचविदा जयती पपमादिज्जर से जदा भमापो यहा उडापि पहिया समृद्धिमा बाजा यथा दव मनीषु नानाविधानि हारितान्युरुवंति पनिन्यो वाऽनिनयतमागादाविति तेषां च चतुर्विधानामपि वनस्पतिकवान यद्यस्य वीजमुत्पत्तिकारणं तद्यथा बीजं । तेन यथावी जेनेति । श्वमुक्तं भवानि । शाल्यंकुरस्य शानिजमुत्पत्तिकारणं । एवमन्यदपि षष्टव्यं । यथावकाशेति यो यस्यावकाशः यथस्योत्पत्तिस्थानमथवा भूम्यंबुका लाकाशबी जसंयोगा यथावकाशे गृहांते तेनेति । तदेवं यथाबीजं यथावकाशेन हासिन जगत् केचन सस्या ये तथाविधकमयानस्पतित्पित्सस्ते हि वनस्पतत्पद्यमाना अपि पृथिवीयो निका नवति यथा तेषां वनस्पतिबीजं कारणमेवमाधारमंवरेणोत्पत्तेरभावात्पृथिव्यपि शैवाल अंबालादेरुदकवादति । तथा पृथिव्यां संभवः सदा भवनं येषां वनस्पतीनां तथा । रुदमुकं भवति न से सोनिकापस्थितिकायेति । तथा पृथिव्यामेव विविधानम पृथिन्युक्रमाः । इदमुक्तं प्रचति। पृथिव्यामेवतेपासू कणा वृद्धिर्भवति । एवं च ते तद्यो निकास्तत्संभवास्तदूव्युमाइत्येतदाप्यपरं वा आद कम्मोयगात्यादि । ते हि तथाविधेन वनस्पतिकायसंभवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पतिपसामीप्येन तस्यामेव पृथिव्यां गीतिका भयंते तेहि कर्मचास्पतिकायादागत्य तेष्वेव पुनरपि वनस्पतिषूत्पद्यते । न चान्य श्रोप्ता अन्यत्र जविष्यंती ति उक्तं च । “कुसुमपुरोते बीजे मथुरायां नाङ्कुरः समुङ्गवति । यत्रैव तस्य बीजं तत्रैवोत्पद्यते प्रसवः तया ते जीवाः कर्मनिदानेन कारणेन समाकृष्यमाणास्तत्र वनस्पतिकाये वा व्युक्रमाः समागताः संतो नानाविधयोनिकासु पृथिवीचित्यन्येषामपि पच कायानामुत्पत्तिस्थानभूतासु सचिताऽचित्तमिश्रासु वा श्वतकृष्णादिवर्णतिक्तादिर ससुरन्यादिगंधमृदुकर्कशादिस्पर्शादि के विकल्प कारा भूमिषु वृक्कतया विविधा वर्तते ते च तत्रोत्पन्नास्तासां पृथि ari स्नेहं स्निग्धभाषमाददते स एव च तेषामाहार इति । नच ते पृथवी शरीरमादारयतः पृथिव्याः पीनामुत्पादयति ॥ सूत्र० . २ - ६ । ते जीवा आहारेति पुडवीशरीरं आतशरीरं शरीरं वाजशरीरं वणस्सइसरीरं णाणाविहाणं तसथावराणं पाणाणं सरीरं चित्तं कुब्बत परिवित्यं तं शरीरं पुण्या हारियं तयाहारियं विपरिणयं सारूवियकरुं संतं प्रवरेचियर्स पुढचोणिवाणं स्ववाणं सरीरा जाणाबाणा णागंधा खाणारसा णाणाफासा हाणासंाणसंविया पाणा विहसरीरपुग्गलविड व्वित्ता ते जीवा कम्मोभगा जयतीति मनवार्य ॥ Jain Education International 39 पी डी० पचमकावतेजोवायुवनस्पतीनामाज्यं । कानुत्पादनेऽयं दृष्टान्तः । तद्यथा । अएकोद्भवाद्या जीवामातुरुमणा विवर्धमाना गर्नस्था एवोदरगाहारतो नातीच पीमामुत्पादयत्येवमसावपि वनस्पतिकायिकः पृथि आहार 1 वी स्नेहमाहारयन्नावि तस्याः पीमामुत्पादयति उत्पद्यमानः समुत्पनाच वृषिमुपगतो ऽसरवरचा बा विदध्यादपीति । एवमकायस्य भौमस्यांतरितस्य वा शरीरमाहारयति तथा तेजसो प्रस्मादिकं शरीरमाददति । एवं बाय्यादेरपीति प्रष्टव्यं । नानाविधानां प्रस स्थावराणां प्राणिनां यच्छरीरं तत्ते समुत्पद्यमाना श्रचितमपि स्वकायेनाचष्टज्य प्रासुकी कुर्बति । यदि वा परिविभ्यस्तं पृथि श्रीयादिशरीरं किंचित्परितापितं कुर्वेति ते वनस्पतिजीया तेषां पृथिवीकायादीनां तरी पूर्वमाहारितमिति तैरेव पृथिवी कायामित्यभिदारितवासी पकायायेन परिणामितमासीत् । तदधुना वनस्पतिजीवस्तत्रोत्पद्यमान उत्पन्नो वा त्वचा स्पर्शेनाहारयत्याहार्य च स्वकायत्वेन विपरिणामयति विपरिणामितं च तच्छरीरं स्वकायेन सह स्वरूपतां नीतं सतन्मयतां प्रतिपद्यते । अपराएयपि भूझ शाखा प्रतिशाखापत्रपुष्पफलादीनि तेषां पृथिवीकायिकानां वृक्षाणां नानावर्णानि तथादिचस्यान्यधातो वर्णो सूत्रस्य चान्याह इति । एवं यावज्ञानाविपशरीरेषु पुत्राविकुर्वितास्ते भवतीति । तथाहि । नानारसवीर्यविपाका नानाविधपुरुझोपचयात्सुरूपकुरूपसंस्थानास्ते भवतीति । तथा दृढाल्पसंननाः कृशस्थूअकं भवत्येवमादिका नानाविधस्वरूपाणि ति स्थितम् ! केषांचिच्छाक्यादीनां वनस्पत्याद्या स्थावरजीवा एव न भवतीति तत्पतिषेधार्थमाद से गांवा इत्यादि । ते वनस्पतिपुत्पन्ना जीवा उपयोग हत्या श्रीपानां तेषामन्यायो त्सर्पणादिकया क्रिययोपयोगो लक्ष्यते । तथा विशिष्टाहारोपचयापचयाच्यां शरीरोपचयापचयसङ्गावादर्भकजीवाः स्थावरास्तारोहणात्स्यायात्सत्यमपहरणे मरणादित्ययमा दयो देवयोग्याः यदत्र केचित्पटेपि वनस्पतीनां चैन्ये सिद्धनिकांतिकाचादिकमुकं स्वदर्शनानुरागा तदपनी न हि सम्यगाई तमताभिज्ञो ऽसिरुविरुद्धानैकांतिकोपन्यासेन व्या मोद्यते सर्वस्य कयाचिदज्युपगतत्यात्प्रतिषिद्धत्याच्चेति तेजीवास्तत्र वनस्पतिषु तथाविधेन कर्मणा उपपन्नगाः । तथेदं एकेंद्रियजातिस्थावरवामवनस्पतियाम्यायुष्कादिकमिति त कर्मोदयेन रात्रोत्पला उप्यते न पुनः कालेश्वरादिना तत्रोत्याद्येते स्वमाख्यातं तीर्थकरादिभिरिति । एवं तावत्पृथिवीयोनिका वृक्का अभिहिताः सूत्र० श्रु० २ ० ३ । सांप्रतं तपोनिष्येव वनस्पतिषु अपरे समुत्पद्यत इत्येत ईर्शयितुमाह । सूत्र महावरं पुरखायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंजना क्युकमा तोणिया तस्मैजवाबकमा कम्मोवगा कम्मनियाणेणं । तत्थ वृक्कमा पुढवी जो एहिं रुक्खेहिं रुक्खत्ताए विजति ते जीवा तेसिं पुढ बीजोणियाणां रुक्खाणं सिरोहमाहारेति ते जीवा आहारेंति पुढवी सरीरं आउतेजवाजवणस्सइसरीरं णाणाविद्वाणं तसचावराणं पणाणं सरीरं अचितं कुवंति परिचित्यं तं सरीरं पुष्याहारियं तपाहारिचं विष्परिणाम साविक संतं अरेवियो तेर्सि रुक्रव जोणियाणं समस्याएं सरीरा णाणावना णाणागंधा हाणारसा णाणाफासा णाणासंत्राणसंठिया वाणाविट For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy