SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ चाउ काय " 3 ति संम्। नापि विशेोनुं शकर्ष, प्रत्यको ह्यात्मनः सोऽर्थः ॥ १ ॥ उपयोगद्वयपरिवृत्तिः, सा निर्हेतुकस्वभावत्वात् । श्रात्मप्रत्यक्षो हि स्व-भावो व्यर्थात्र हेतूक्तिः ॥ २ ॥ अवस्थितिकालध द्वयाईदिद्दानिलयोर्यचमध्ययज्ञमध्ययोरष्टौ समया; तत ऊर्ध्वमवश्यं पातात् । अयं च वृद्धिहान्यवस्थितरूपपरिणामः केवलिनां निश्चयेन गम्यो, न छद्मथानामिति । यद्यपि च-प्रस्थाभिगमोत्तरफाले सागरमवगाहमानः संवेगवैराग्यभावनाभाषितान्तरात्मा कश्चित् प्रवर्द्धमानमेव परिणामं भजते । तथा चोक्तम्- “ जद्द जह सुयमवगाहा, अमरसरसंयम तह तह पल्हाइ मुखी, नवनवसंवेगसंघाते ॥ १ ॥ " तथापि स्तोक एव तारक परिपतन्त्यतोऽभिधीयते तामेवानुपालयेदिति । कथं पुनः कृत्वा श्रद्धामनुपालयेदित्यत श्राह - 'पिजडे त्यादि, विहाय परित्यज्य विस्रोतसिक-शङ्काम् । साद्विधा सर्वशङ्का, देशशङ्का च तत्र सर्वशङ्का किमस्त्याईतो मार्गो न वेति, देशशङ्का तु किं विद्यन्तेऽकायादयो जीवा विशेष्यप्रचचंमऽभिहितत्वात् स्पष्टचेतनात्मलिभाषाच विद्यन्ते इति वा इत्येवमादिकामारेकां विहाय संपूर्णाननगारगुणान् पालयेत् । यदि वा विस्रोतांसि द्रभावभेदाद् द्विधा तत्र द्रव्यविश्रांतांसि नद्यादिस्रोतसां प्रतीतापगमनानि भावविश्रांतांसि तु मोक्षं प्रति सम्यम्दर्शनादिस्त्रोतसा प्रस्थितानां विरूपाणि प्रतिकूलानि गममानि भाषांसि तानि विहाय संपूर्णानगारगुरुभाभवति श्रद्धां वा अनुपालयेदिति पाठान्तरं वा-" बिज हिला पुण्यसंयोगं "पूर्वसंयोगः- मातापित्रादिरस्य चोपलचणार्थत्वात्पश्चात्संयोगोऽपि श्वशुरादिकृतो ग्राह्यस्तं विहायस्वत्वा श्रद्धामनुपालयेदिति मीलनीयम् । तत्र वस्थायमुपदेशो दीयते यथा विहाय विस्रोतांसि तदनु श्रद्धानु पालन कार्य स एवाभिधीयते न केवलं भवानेवापूर्व मिदमनुष्ठानमेवंविधं करिष्यति, किं त्वम्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह या वीरा महावीहिं (सूत्र -२० ) प्रणताः - प्रद्धाः वीराः - परिषहोपसर्गकषाय सेनाविजयात् पीथिकाः मदांधासी बीधिध-महावीचिः सम्यग्दर्श नादिरूपो मोक्षमार्गों जिनेन्द्रचन्द्रादिभिः सत्पुरुषः स्तं प्रति प्रह्ला वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रतोऽयं मार्ग इति प्रदश्यं तखवित मार्गविधम्भो विनयः संयमानुष्ठाने । ( २३ ) अभिधानराजेन्द्रः । उपदेशान्तरमाद- ''त्यादि अथ वा-यद्यपि भवतो मति कर्मचायजीयविषये ऽसंस्कृतत्वात् तथापि मभगवदाशेयमिति श्रद्धातव्यमित्याह , Jain Education International लोगं च आणाए अभिसमेचा अभयं । (सूत्र - - २१) अत्राधिकृतत्वादप्कायलोको लोकशब्देनाभिधीयते तमकावतां चशब्दादम्यांश्व पदार्थान् वामीनीन्द्रवचननाभिमुख्येन सम्यग् ज्ञात्वा यथा कायादयो जीवा, इत्येवमवगम्य न विद्यते कुतश्चिद्धेतोः - केनापि प्रकारण जन्तूनां भयं यस्मात्सोऽयमकुतोभयः - संयमस्तमनुपालयेदिति सम्बन्धः यद्वा-अकुतोभयकालको ८ आउ काय यतोऽसौ न कुतश्विद् भयमिति मरणमत्त माझ्याऽभिसमयानुपालयेत् रचेदित्यर्थः । अकायलोकमाज्ञयाऽभिसमेत्य यत्कर्तव्यं तदाह से वेमि व सयं लोगं अभइक्खिजा, खेव प्रत्ताणं अभाक्खिा, जे लोयं अम्माइल से अत्ता अ भाइक्खड़ से लोग अभाइक्खइ । (सूत्र - २२ ) 'सेयेगी त्यादि सो प्रवीमि से शब्दस्य पुष्मदर्थ त्वाद् त्वां वा ब्रवीमि न स्वयम् श्रात्मना लोकोऽ- कायलोकोऽभ्याख्यातव्यः । श्रभ्याख्यानं नामासदभियोगः, यथा चौरं चौरमित्याह । इह तु जीवा न भवन्त्यापः केबलमुपकरणमात्रं घृततैलादिवत् । एषोऽसदभियोगः हस्त्यादीनामपि जीवानामुपकरणत्वात् स्यादारेका, नन्वेतदेवाभ्याख्यानं यदजीवानां जीवत्वापादनं नैतदस्ति, प्र साधितम प्राफ संवेगनत्वम् । यथा ह्यस्य शरीरस्याप्रत्वयादिभिर्हेतुभिरधिष्ठातात्मा व्यतिरिक्त भाऊसा धित एवमकायोऽप्यव्यक्तवेतनया सचेतन इति प्राक् प्रसाधितः । न च प्रसाधितस्याभ्याख्यानं न्याय्यम्, अथापि स्यादात्मनोऽपि शरीराधिष्ठातुरभ्याख्यानं कर्त्तव्यम्, न च तत्क्रियमाणं घटामियतीति दर्शयति-' नेव श्रत्तां श्रभावखेजा ' नैवाऽऽत्मानं शरीराधिष्ठातारमप्रत्यसिद्धं ज्ञानामिगुणं प्रत्यक्षं प्रत्याचक्षीतीन चैतदेव कथमवसीयत शरीराधिष्ठातात्मास्तीति उच्यतेविस्मरणशीलो देवानांप्रिय उक्तमपि भाणयति । तथा ह्याहतमिदं शरीरं केनचिदभिसंधिमता, कफरुधिराङ्गोपाङ्गादिपतिरादिययोत्मपि केनचिदम् 9 हत्या अमलपदिति । तथा नशालधिपूर्व का परिन् अतिरूपः परिस्यत्वास्वदीययय परिस्थयत् । तथा विद्यमानाथि व्यापारभासीद्रियाणि करत्यात्वं कुतमार्गानुसारिनुमा स्याद्वादशुमा कार्य एवंविधपमगमात्मा नं शुभाशुभफलभाजं न प्रत्यचक्षीत । एवं च सति यो ह्यशः कुतर्कतिमद्यपानचचुराय लोकमान्यातिप्रथाचष्टे स सर्वप्रमासिद्धमात्मानमभ्याख्याति यश्वात्मानमभ्याख्याति नास्म्यहं स सामर्थ्यादष्काय लोकमभ्याख्याति । यतो ह्यात्मनि पानाद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पलिङ्गेऽपायांत सत्यचेतना लिङ्ग उप्काय लोक स्तन सुतरामभ्याख्यातः । एवमनेकदोषोपपत्तिं विदित्वा नायमष्कायलोकोऽभ्याख्यातव्यः इत्यालोच्य साधवो कार्याविषयमारम्भं कुर्वन्तीति । 4 3 (६) शाक्यादयस्त्वन्यथोपस्थिता इति दर्शयितुमाहलज्जमाणा पुढोपासणारा मोति एके पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारभमाणे असेगरूत्रे पाखे विहिंसा, तरथ खलु भगबता परिएगा पवेदिता इमस्स चेव जीवियस्स परिनंदणमाणगपूषखाए आईमरणमोयणाए दुक्खपडियायहे से सयमेव उदयसत्थं समारंभति अहिं वा उदयसत्यं समा For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy