SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ( ५१३ ) अभिधानराजेन्द्रः । आसायणिज्ज रुपयेदिति तथा यदि सीकिशानका स्थादिदाना नि प्रशंसत्यवतकागादीनि वा ततः पृथिवी कायादयो व्यापा दिता भवेयुरथ दूषयति ततोऽपरेषामंतरायापादनेन तत्कृतो विपाकानुभवः स्यादुक्तं च । जे दाएं पसंसन्ति वहमिति पाणि । जे उपमिति विशिष्ठ कति ते ।। तस्मातपटलमागादिविधितिषेधसेन यथास्थि दानं शुद्धं प्ररुपयेदसावधानुष्टानं चेत्येवं च कुर्वन्नुभयदोषप रिहारी जननामाभ्यासच दृष्टांतारं दर्शयति यथा सौद्वीपो दीनः शरणं भवत्येवमसाघपि महामुनिः तक पायोपदेशतः बध्यमानानां बधकानां च यवसायानि वर्त्तते न विशिष्टगुणस्थानापादनाच्चरण्यो नवति तथा हि यथोद्दिन कथा विधानेन धर्मकथां कथयन् कांश्चन प्रत्राजयति कश्चन आयकाविध कश्चन सम्पदर्शनयुजः रोति केचित्प्रकृतिभतामापादयति । आचा० उ०अ० व्य० आमापनि आमादनीय त्रि० आ. स्पद ि मिति कर्तर्यनीयः । प्रज्ञा० जी० ईषत्स्वादयोग्ये, दशा० जं० । आसायनमिया आस्वादपनिका स्त्री०विषयनोगप्रतिकायाम आचा० । आसान आसारयत आसालिय-प्रशानिक तिर्यग्नंदे, प्रज्ञा० । सेवितं सालिया कहि जंगे आमालिया समतिगामा ! तो मस्सा दीवेयु निव्वापाणपार कम्ममी पापानं पच पंच मराविदेदे पक्क्वही संपावार वासुदेववचाचारे बलदेवखंधावारेसु मंगलियखंधावारेसु महामंमलियखंधावारेसु गामनित्रे नगरनिवसेस निगमनित्रेसेस खेम नियेगे पनि मनसे दोषमुहनियेगे पट्टणनिवेमेसु ागरनिवेस ग्रासमनिवसेसु संवाहनि सुरायाणिनिवसेस एए सिणं चेत्र विणासेसु एत्थ णं साला समृति जहां अंगुलरस असंखिज्ज जागमिसीए ओगाटणार, उकोलेणं वाग्सजोयणा । तहाणुरूवं च विक्रांज वाहणं भूमिं दाबि ताणं समुहेति । सन्नी मिच्छादिट्ठी अन्नाणी तो मुहत्तदान या चैव का करेइ । सेतं आसालिया || जी० ॥ आमात्रग-आश्रावक - त्रिः बन्धके विशे० । आमाविणीचा विणी-स्त्री०शायाम | Jain Education International स्थानापानापति ० परिसंस्थचरपये जहा प्रसाविणिजाइ दुरुहिया, इच्छति पारजागं ཊུ अंतराय विसीयति । सूत्र. श्रु० १ । अ० ११ ॥ आसास - आश्वास-पु० श्राश्वासयस्मिन्नित्याश्वासो नामादिसूनयतिरिको इज्यो यानपाीपाद भावतो हानादी आचारांगे श्राचा० धीरो भव अहं ते सर्वमपि वैयावृत्त्यं करिष्ये इत्यादिरूपे प्राणिनामाश्वासने, वृ० प्रश्न, विश्रामे, भारं बदन आश्वासाः स्थान आसास जार हमाणस्स चत्तारि सासा पहाता जहा जन्य णं साओ अंसं साहस तस्य विय से एगे आसा पाने स्थवि उचारं वा पायवणं या परिवानि तत्य विय से एगे सासे पत्ते जत्य वि यामकुमारावासंसि वा सुकुमारावासंसि वा पार्स वं तत्य विय से एगे आसासे पणत्ते जत्य वियां आवकहाए चि तत्थ विय से एगे आसासे पाते । एवमेव समणोवासगस्स चत्तारि प्रासासा प० तं जहा सम्यगुणत्रयवेरमणपचचक्रवाण पोसहोयवासाई - hars तत्य विय से एगे आसासे पम्प से जत्य विय णं सामाश्यं देसावगासियमपासे तत्य विप से एगे आमासे पाते जरयवि य णं पादास डिपुष्मि मासीसु परिपुत्रं पोसहं सम्मं पाले तत्थ विय से एगे सासे पसते जत्य वि य णं पच्छिममारणंतियसले हाजूसणाऊ सिएन तपाल परियाइ क्खिए पाओए काक्षमणत्रवमाणे विरह तस्य विंय से पगे आसामे पाते || भारे धान्यमुष्यदि वहमानस्य देशान्तरं नयतः पुरुषस्य अश्वास विश्रामाः। भेदश्य तेषामवसरने देनेति यत्रावसरे - शशादेकस्मात स्कंधाशमिति स्कन्धान्तरं नयनि नामिति प्रक्रमः तत्रावसरेपि चेति उत्तराश्यासापेक्षया स मुच्चये स तस्य वोदुरिति परिष्ठापयति व्युत्सृजति नागकुमा रावासादिकमपणमतो थत्रया यतने पास रात्री पावती यत्परिमाणा कथा मनुष्ययं देवद वयमिति व्यपदेशन कणा यावत्कथा तया यावज्जीवमित्यर्थः । तिष्ठति वसतीत्ययं दृष्टान्त एवमेवेत्यादिदार्शन्तिकः श्रमणान् साधूनुपास्त इति श्रमणोपासकः श्रावकस्तस्य सावद्यध्यापारभाराकान्तस्याश्वासास्तद्विमोचनेन विश्रामाश्चित्तस्याश्वा सनानि स्वास्थ्यानि इदं मे परलोकभी तस्य वाणमित्येवंरूपानीति सहि जिनागम संगमाथदातधुतिया आरम्भपरिप्र ही सरंकारसंसारकान्तारकारणन्ततया परियाज्यावित्याकयन् करणभटवशतया तयोः प्रवर्त्तमानो महान्तं संताप जयंति भाषयति वैदि । एवं जिलाण आणा - चरियं मह एरिसें अएणस्म । एयं प्राप्पा अचादरं वि सत्रयः || १ || हयमाणं नाणं यमम्हाणं मनुस्वमाहप्प | जे किस किया चिचिट्टिमा वा ॥२॥ वासरेवानि समाधानविशेषा ब्रह्मा प्रतानि प्राणातिपातविरमणादीनि अन्यत्र तु शीला अनितानि सदिन व्याख्यातं गुणानां पादानादगुणते दिव्योपभागपरिभोगकृणेविणाम्यनर्थदविरतिप्रकारा रागादितिय ना प्रत्याख्यानानि नमस्कारसहिताई नि पीपधः पदिनमादि तोपवसनं भच्यर्थः पीपयोपचास पतेस्तान प्रतिपद्यतेज्युपगच्छति तत्रापि च स तस्यैक आश्वासः प्र यत्रापि सामायिक भावद्ययोगपरिवर्जन निरव योगप्रति For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy