SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ भावस्या चारादीनामत एव तद्वाच्यशास्त्रस्य चारित्राद्याचारोऽत्राभि धारयते इत्यादिणः समुरायार्थः प्रतिपादितो भवत्येयमंत्राप्यावश्यकश्रुतस्कंध इति सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वत्राभिधास्यत इति समु दायाचः प्रतिपादित जयति मत कई पुनरेकेकमध्ययनं कीर्णः यिष्यामीति गाथार्थः । तत्कीर्तनार्थमेवाह तद्यथा सामायिक चतुर्विंशतिस्तवो वंदनं प्रतिक्रमणं कायोत्सर्गप्रत्याख्यानं 1 विशे० आ० म० प्र. १ अ. ॥ आवस्यवाणुओग आवश्यकानुयोग आवश्यकव्याख्याने, अनु० । आ० चू ०१ अ. । विशे० ॥ ( ४८९ ) अभिधान राजेन्द्रः - कयपत्रयपणामो, वोच्छं चरणगुणसंग सयलं । आवस्वषाणुओगं गुरुवसानुसारेणं ॥ व्याख्या | वोच्छमिति क्रिया वक्ष्येऽभिधास्येत्यर्थः । किमि त्याह (आवस्सया ओगंति) अवश्यं कर्तव्यमावश्यकं सामायिकादिरूपं । कचिदावासया प्रयोग मितिपावस्तत्राप्या समंतात् शानादिगुणैः शून्य जीयं वासयति तैर्युक्तं करोतीत्यापास सामायिकादिरूपमेव तस्य चयमाणशब्दानुषगोव्या स्यानं विधिप्रतिषेधाश्यामप्ररूपणमित्य त्याह (पवपणपणामोति ) प्रोच्यते अनेनास्मादस्मिन्वा जीवादयः पदार्थ शत प्रवचनं । अथ वा प्रशब्दस्याव्ययत्वेनाऽनेकार्थद्योतकत्वात्प्रगतं जीवादिपदार्थव्यापकं प्रशस्त मादौ वा वचनं दशांगं गणिपिटकं आदित्वं चास्य विव. तितीर्थकराया इव्यं । नमस्तीचयेति वचन करे. णापि 'तन्नमस्करणादिति । अथवा जीवादितत्वं प्रवक्तीति प्रवचनमिति व्युत्पत्ते द्वादशांगं गणि पिटकोपयोगानन्यत्वादा चतु वियत्री श्रमण संघोऽपि प्रवचनमुच्यते। तो विहितो यो प्रवचनस्य प्रणामो नमस्कारो येन मया सोऽहं कृतप्रवचनप्रणामः किस्वरूपमावश्यकानुयोगमित्याह (चरणगुणसंग ति) चर्यते मुनिरासेप्यते इति चरण अथवा चपते गम्यते प्राप्यते भवावः परक्रमनेनेति चरणं भ्रमणधर्मादयो सूत्रगुणाः गुरते संख्यायंत इति गुणा चिमविरु तरगुणरूपाः चरणंच गुणाश्च चरणगुणाः अथवा चरणशब्देन सर्वतो देशतश्च चारित्रमिह विवचितं । गुणशब्देन तु दर्शनज्ञाने ततश्च चरणं च गुणौच चरणगुणास्तेषां संगृहीतिः संप्रद्धरणगुणसंपदस्तं स च देशतो नयतीत्याह । सक लं परिपूर्ण आह । नत्थावश्यकानुयोगस्तावदावश्यकव्याख्या नं Jain Education International चरणगुणसंग्रामदर्शनचारितिरूपस्ततो प्रत्यंतनिनाधिकरणत्वात्कथमनयोः सामानाधिकरण्यं सत्यं किंतु (सामाश्यं च तिविहं सम्मत्तसुअं तहाचरितं चेत्यादि ) वक्ष्यमाणवचनादेकोऽपि सामायिकानुयोगस्तावत्संपूर्ण चरण संपादकः कि पुनः सकाश्यानुयोगस्तता संपूर्णचरणगुण संग्रहयुक्तत्वादावश्यकानुयोगोऽपि संपूर्ण चरणगुण संग्रह त्वेनोको यथा दंयोगा इएमः पुरुष इत्यदोषः अथ वा धरणगुणानां संग्रहोत्राऽपश्यानुयोगेऽसौ परणगुणसंग्रह इति महिपते प्रेयमेय नास्ति केमस्मिन् प समिति विशेषणमावश्यकानुयोगस्य चरणसंग्रह र्णत्वापेकयैव व्यमित्येतच्च कष्टगम्यमित्युपेक्षते । आह । ननु यदि (सामाश्यं च तिविह) मित्यादि वक्ष्यमाणवचनात्सामायिकस्य संपूर्णचरणगुणसंग्राहकत्वं तर्हि तदनुयोगस्य सद्रूपचे किमया तदेवं सामायिक अनु भयागुयोग गस्तु व्याख्यानं व्याख्येय व्याख्यानयोधिकानिमायत्यादिदा देन विपाददोष इत्यमितिचर्यति अनेन य संपूर्णच रणगुणणेन स्वरूपविशेषणेनावश्यकानुयोगस्य म हार्थतां दर्शयति नाष्यकारः । ग्रह । ननु यदि त्वया आवश्य कानुयोगः समनीषिका बयते तदाऽनादेय पाहाय सति वतंत्रता निधीयमानत्ययारुपाय दिति परवचनमा शंक्य तदुपन्यस्तहेतोर सिरुतां उपदर्शयन्नाह (गुरुवरसासारेणति ) गृणंति तत्वमितिगुरवस्तीर्थकरगणधरादयस्तेषामुपदेशो मणन तद्नुसारेण तत्पारतंत्र्येणाव कानुयोग ये तु स्यमनीषिका धीयमानत्वादित्यसिको हेतुरिति भावः । यो हि बद्मस्थः सन्प गुरुपदान स्वतंत्रमेव यति रम्यावस्येव तस्य वचनादेयमिति ॥ वयमपि मन्यामहे केवलं तदिह नास्ति परमगुरूपदेशानुसारे वावश्यकानुयोगस्य मयाऽभिधीयमानत्वादिति । तदेव कृतप्र वचनप्रणामो गुरुपदेशनिक चरणगुणसंप्ररूपमायश्यकानुयोगमहं वक्ष्ये इति पिंकार्थः ॥ आह । ननु श्रीमद्रबाहुप्रणीता सामायिकनियुक्तिरिह भाग्ये व्याक्यास्यते तत्कथमिमावश्यकानुयोगोऽविधीयते तदेवमभिप्रायापरिज्ञानात्तथाहि । सामायिकस्य षविधावश्य कैकदेशत्वादावश्यकरूपता तावन्न विरुभ्यते । तन्निर्युक्तिस्त तयाख्यान व्याख्यानपोमेकामिमात्या तरमेवोक्तं । तस्मात्सामायिकस्य तसिंस् कत्वात्तस्य चेह व्याख्यायमानत्वादावश्यकानुयोगरूपता नाष्य स्य न विहन्यत इत्य संविस्तरेण । अस्याश्च गाथायाः प्रथमपादेन संघाला मंगत्यादिदेवतानमस्कारः कृतः । शेषपादत्रयेण त्वभिधेयप्रयोजनसंबंधाभिधानमकारि । तत्रा वश्यकानुयोगं पति पता आवश्यनुयोगोऽस्पशात्रस्याऽभिधेय इति साकादेवोक्तं प्रयोजनसंबंधौ तु सामर्थ्या तथादि संपूर्ण चरणगुणसंग्राहकत्वं दर्शयामा रित्राधारताऽस्य शास्त्रस्य दर्शिता भवति । तद्रूपाणि शास्त्राणि पाठनश्रवणादिभिरनुशीस्यमानानि स्वर्गापवर्गप्राप्तिनिवं धनानि भवतीति प्रतीतमेव । अतः स्वर्गमो कफलावा तिरस्य शास्त्रस्य प्रयोजनमिति सामर्थ्यादुक्तं जवति । श्रभिधेयाऽनिधायकयोश्च वाचकलक्षणः संबंधोऽप्यर्थादनिहिता भवति । अस्यां च संबंधप्रयोजना निधानादिचर्यायां बह्वपि वक्तव्यमस्ति hi बहुषु शास्त्रे तिचर्चितत्वेन सुप्रतीतत्वात्तथाविधसाध्य शून्यत्वाच्च नेहोच्यते । श्रनेन चाऽभिधयामिधानेन शास्त्रस्य श्रवणादौ शिष्यप्रवृत्तिः साधिता भवति । अन्यथा हि न श्रवणादियोग्यमिदं निरभिधेयत्वात्का कदंत परीक्कावादित्याशंक्य नेह कश्चित्प्रवर्त्तते । उक्तंच ॥ सीप वित्तिनिमित्तं अभिधेयपओ अणाई संबन्धो । त्या सत्ये, तस्सुन्नत्तं सुणिजिहरा ॥ एवं मंगलाद्यनिधाने व्यवस्थापिते कश्चिदाह । नन्वईदादय देवानप्रस्तिमिति तान्विदाय चनस्य नमस्कारः कृतः । इत्यत्रोच्यते । नमस्तीर्थायेति वचना दर्ददादीनामपि वचनमेव नमस्करणीयं पादाय स्मादितिरेव शते तीर्थमपि रिकार्ड प्र चचनाथनेने प्रयतइत्यादिविषादादिज्योि नस्य प्रधानत्वात् ज्ञानादिगुणात्मकत्वाचेष्टदेवतात्वं नविरुद्ध्यत For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy