SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ (४७४ पावरसय अभिधानराजेन्द्रः। आवस्सय क्रियावन्तो वा (ग्वणा वित्तेत्ति) स्थापनारूपं स्या थोपनः । सोऽध्यत्वान्नेह विवक्षित इत्यदोषः । उपत्रकणमात्रं प्यते क्रियते आवृत्या बहुवचनांतत्वे स्थापनारूपाः स्थाप्यते चेदं । कालभेदेनतयोर्भेद कथनमपरस्यापि बहुप्रकाराभेदस्य तत् स्थापनावश्यकमित्यादिपदन संबन्ध इति समुदायार्थः। सम्भवात्तथाहि । यथेन्मादिप्रतिमास्थापनायां कुएमनांगदादि काष्ठकर्मादिष्यावश्यक क्रियां कुर्वतो ये स्थापनारूपा सा- जूषितः सनिहितशचीयजादिराकार उपमन्यते ।न तथा भ्वादयः स्थाप्यते तत् स्थापनावश्यकमिति तात्पर्यम् । नामेन्त्रादौ । एवं यथा स्थापनादर्शनाभावः । समुल्लअधुना अवयवार्थमुच्यते । तत्र क्रियत इति कर्म काष्ठकर्म सति मैव मिन्धादिश्रवणमात्राद् । ययाच तत् स्थापनार्या काष्ठनिष्कुट्टितं रूपकमित्यर्थः । चित्रकर्म चित्रलिखितं लोकस्योपय चितेवापूजाप्रवृत्ति समीहितानादयोरश्यन्ते रूपकं (पोत्थकम्मवेत्ति) अत्र पोत्थं पोतं वस्त्रमित्यर्थः तत्र नैवं । नामेन्मादावित्येव मन्यदपि वाच्यामिति । कर्म तत्पशवनिष्पन्न वा उल्लिकारूपकमित्यर्थः । अथवा उक्तं स्यापनावश्यकम् । पोत्यं पुस्तकं तच्चेह संपुटकरूपं गृह्यते । तत्र कर्म तन्मध्ये अत्र नाम इदानी व्यावश्यकनिरूपणाय प्रश्न कारयति । घर्तिकालिखितं रूपकमित्यर्थः । अथवा पोत्थं तानपत्रादि सेकिन दव्यावस्मयं दवावसयं विहं पहात्तं । तंजहा । तत्र कर्म तच्छेद निष्पन्न रूपकं लेप्यकर्म लेप्यरूपकं ग्रन्थिम आगमओ अनो आगमओ अ॥ कोशमातिशयाद् प्रन्धिसमुदायनिष्पादितं रूपकं वेष्टिमं पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादि प्रतीत्य रूपमथवा पकं द्वे टी. अथ किंतत् व्यावश्यकमिति पृणे सत्याह । (दब्यावबीणि वस्त्राणि वेष्टयित्वा यत् किंचित् रूपकं तत्स्थापयति स्लयं दुविह) मित्यादि तत्र द्रवति गच्छति तास्तान् पर्याया तहेष्टिमं । पूरिमं भरिमं पित्तवादिमयप्रतिमावत् । संघातिम निति व्यं विवक्तियोरतीतभविष्यजावयाः कारणम् अनुबहुवस्त्रादिख एमसंघातनिष्पन्न कञ्चुकवत् । अवश्चंदनको जतं विकिनन्नावं अनुनविप्यविक्तिभावं चास्ति इति धराटकः कपर्दकः । अत्र वाचनान्तरे अन्यान्यपि दन्तका द्रव्यभूतस्य भाविनो वा नावस्य हिकारणं तु यल्लोके तत् प्रव्य दिपदानि दृश्यते । तान्यप्युक्तानुसारतो भावना यानि । वा तत्वज्ञः सचेतनचेतनं कथितम । शब्दाः पकान्तरसूचकाः । यथासम्भवमेवमन्यत्रापि एतेषु व्यातव्य तत्वहः कधितं तत्कथंभूतं व्यं यत्कारणं काष्ठकर्मादि आवश्यकियां कुर्वतः एकादि साध्यादयः सङ्गा- हेतुः कस्येत्याह । जावस्य पर्यायस्य कथभूतस्येत्याह । वस्थापनया असझावस्यापनया वा स्थापनावश्यक । तत्र नूतस्या तीतस्य नाविनोवा भविष्यतो वा मोके आधारतूते काष्टकमादिष्वाकारवती सज्ञावस्थापना साश्चाद्याकारस्य तत्र सचेतनं पुरुषादि अचेतनं च काष्ठादि नवति । तत्र सनावात् । अक्वादिषु तु नाऽकारवती असद्भावस्थापना एतदुक्तं भवति । साध्याकारस्य तत्रास झावादिति निगमयन्नाह । (सेत्त मित्या यः पूर्व स्वर्गादिष्विन्जादित्वेन जूत्वा श्दानीं मनुष्यादित्वेन दितदेतत् स्थापनावश्यकमित्यर्थः । अत्र नामस्थापनयोर परिणतः अतीतस्येन्डादिपर्यायस्य कारणत्वात्सांप्रतमपि द्रदेवं पश्यचिदमाह (नाम घ्वणाणं कोपरविसेसोत्ति) व्यमिद्रादिभिधीयते । अमात्यदिपदररिज्रष्टामात्यादिवत् नामस्यापनयोः कः प्रतिविशेषो न कश्चिदित्यभिप्रायः । तथा अग्रेऽपि य इन्जादित्वेनोत्पस्यते स श्दानीमपि नविष्यतयाह्यावश्यकादिभाचार्यशून्ये गोपानदारकादौ द्रव्यमात्र दिन्छादिपदपर्यायकारणत्वात् द्रव्यत इम्जादिरभिधीयते । यथावश्यकादि नाम कियते तत् स्थापनापि तव । तन्न्ये जविष्यद्राजकुमारराजवत्। एवमवेतनस्यापि काष्ठादे तत्नकाष्ठकर्मादी च्यमात्रे क्रियतेऽतो नावशून्य च्यमात्रे क्रिय विष्यतूपर्यायकारणत्वेन व्यता भावनीयेत् शत तात्पर्यार्थः । माणत्वात् विशेषानानयोः कश्चिविशेषः। अमोत्तरमाह। (नामं श्तः प्रकृतमुच्यते । तच्छेह व्यरुपमावश्यकं प्रकृतं तत्रा श्रावकहिय) मित्यादि नाम यावत्कथिक स्वाश्रयष्यस्या वश्यकोपयोगाधिष्ठितः साध्वादिदेहावन्दनकादिसूत्रोच्चारण स्तित्वकथां यावदनुवर्तते न पुनरन्तराऽप्युपरमते । स्थापना मकणश्चागमः | आवर्तदिका क्रिया चावश्यकमुच्यते । आपुनरित्वरा स्वरूपकासभाविनी वा स्याधावत् काथिका वा वश्यकोपयोगशून्यस्तु ता एवं देहागमक्रिया द्रव्यावश्यकं । स्वाश्रयजध्ये अवतिष्टमानेऽपि काचिदितराऽपि निवर्तते। तश्च विविध प्रज्ञप्तमिति । तद्यथा । आगमत आगममाश्रित्य । काचित्तु तत्सतां यावदवतिष्ठत इति भावस्तथाहि । नाम आ नो आगमतो नो आगममाश्रित्य नो आगमशब्दार्थ ययावसरवश्यकादिकं मेरुजम्बूदीपकसिङ्गमगधसुराष्ट्रादिकं चाद्यात् मेव वक्ष्यामः । चशब्दो प्यारापि स्वस्वविषये तुल्यप्राधान्यस्वाश्रयो गोपालदारकदेहादिः शिक्षासमुच्चयादि समस्ति- स्थापनार्यः। तावदवतिष्ठति शति । तद्यावत् कथिकमेव । स्थापनात्वावश्य अत्राद्यभेदं जिज्ञासुराह। कत्वेन योग्यः स्थापितः स कणांतर पुनरपि तथाविधप्रयोजन सेकिंतं आगम ओ दव्वावस्सयं २ जस्सणं आवस्तसम्नवे इम्मत्वेन स्थाप्यते । पुनरपि च राजादित्वमेत्यहपका सवर्तिनः शाश्वतप्रतिमादिरूपा तु यावतकधिकारवर्तते तस्मा एत्ति पदं तिक्खितं हितं जितं मितं परिजितं नाम समंघासतु अईदादिरूपेण सर्वदा तिष्ठतीति स्वापनेति व्युत्पतेः ।स्था समं अहोणकक्खरंणचकखरंअव्वाइफक्वरं अक्खपनात्वमवसेयं नतुस्याप्यत इति स्थापना शाश्वतत्वेन केनापि लिअं अमिनिअं अबच्चामेझियं पमिपुरमं परिपुष्पस्थाप्यमानत्वाभावादिति । तस्माजावशून्यद्रव्याधारसाम्ये घोस कंटोगविप्पमुकं गुरुवायणावगयं सेणं तत्थ वाय ऽप्यस्यनयोः काकृतोविशेषः । अत्राह । ननु यथा स्थापना। काचिदल्पकालीना तथा नामाणि किञ्चिदम्पकालीनमेव । गो पाए पुच्चणाए परिअटणाए धम्मक हाए नो अणुपहाए पामदारकादी विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शन- कम्हा अव प्रोगे दव्यामिति कन्टु । मुच्यते। टी०से किंत मित्यादि-अथ किं तदागमतो द्रव्यावश्य सत्यं । किन्तु प्रायो नाम यावत् कायकमेव। यस्तकाचदन्य- कमिति माह । (आगमतो दवावसयं जस्सण ) मित्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy