SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ भावस्सय अभिधानराजेन्द्रः । भावस्सय श्यकं । शेषातिकप् प्रत्ययः याद वा ज्ञानादिगुणकदम्बकं वसनिवास इति गुणशून्यमात्मानं गुणैरासमन्ताहासयति मोकोवा प्रासमन्तादृश्यः क्रियतेऽनेनेत्यावश्यकं । आ० म. गुणसांनिध्यमात्मनः करोतीत्यावासकं । अथवा यथावद प्र. १ अ.1 प्रव० स्था. ग. । विशे। प्रोधः।। वासघपादिभिस्तथा गुणैरासमन्तादात्मानं वासयति भावयदसणविणए आवस्सए असीमव्वए निरइआरो। तिरंजयत्यावासकं। यदि वा बस आच्छादने गुणरासमंताआवश्यकं अवश्यकर्तव्यं संयमन्यापारनिष्पर्ण तस्मिन्पिक दात्मानं गदयति । ग्द षट्ट संवरणे । दोषेज्यः संघृणोत्या विशुद्ध्यायुत्तरगुणकसाप, इति । आ० क । का.। घश्यकमिति तदेतदेवमावस्सयत्याचं पय्यायनाम व्याख्यातं । तत्प्रतिपादके सामायिकादिषमभ्ययनकलापात्मके अङ्गबाधे शेषायतिदिशन्नाह ॥ श्रुतविशेषे च अनु० । विशे० । स्था। नंदी। समएणं सावएणय, अवस्सकायव्वं हवई जम्हा। एवं विप्र सेसाई, विठसाय सवखणाणुसारेण । अंतो अहो नितस्सय, तम्हा आवस्सय नाम सेत्तं कमसो वत्तव्बाई, तहा सुयक्खंधनामाई॥ एवमेव शेषायपि अवश्यकरणीयादिनामानि सिकान्तंबक्कआवसयं ॥ णानुसारेण क्रमशो विदुषा वक्तव्यानि । तद्यथा । ममुनि टी. श्रमणादिना अहोरात्रस्य मध्ये यस्मादवश्य क्रियते । रवश्यं क्रियतइति अवश्यंकरणीयमिदमुच्यते । तथा अर्थतो तस्मादावश्यकं । एवमवश्यकरणीयादिपदानामपि व्युत्पत्तिभ्रष्टश्या । उपमणत्वादस्य शति गाथार्थः । अन.।। ध्रुवत्वाधास्वतत्वाध्रुवं । निग्राने इन्द्रियकषायादयो नावशतसाच विशेषावश्यक । आवश्यकस्य पायनामान्याभ प्रवोऽनेनेति निग्रहः । अन्ये तुप्रवाहतोऽनादिकालीनध्रुवं कर्म धित्सुराह। तविग्रह्यते अनेनेति धुवनिग्रह प्रत्येकमवेदं पर्यायनाम व्याच क्वते । कर्ममशिनस्याश्मनोविशुभिहेतुत्वाधियः । सामापर्यायाः॥ यिकादिषध्ययनात्मकत्वादध्ययनषट्कं । वृजी वर्जने वृज्यन्ते तस्साजिन्नत्याई, सुपसत्याई जहंनु निययाई। दूरतः परिहियन्ते रागादयो दोषा अननोत वर्गः । अन्येतुषमअव्यामोहाई, निनित्तमाहपज्जाय नामाई॥ ध्ययनकापात्मकत्वादभ्ययनषट्कवर्ग तीदमत्येकमेव पतस्याऽवश्यकस्य पर्यायनामान्याह शर्त संबन्धः । कथंनू- यायं नाम अषते । अभिप्रेतार्थ.सः सम्यगुपायत्वान्यायः तान्यभिन्नार्थानि सुप्रशस्तानि यथाथों व्यवस्थितस्तथैव निय- अथवा जीवकर्मसंबन्धापनयनान्न्यायः । अयमभिप्रायो यथा तानि निश्चितानि । किामेत्याह ।। अवामोहादिनिमित्तं एका काराणकैथै न्यायोब्योरर्थप्रत्यर्थिना मिद्रव्यादिसंबंधे र्थिी पर्यायनामभितिरन्योन्यस्यानेष्वन्यान्यनामश्रवणतः चिरकालानमप्यपनयत्येवं जीवकर्मणारनादिकाशीनमप्याश्रशिष्यो नमुह्यति । आदिशब्दान्नानादेशजविनयानां सुखेनवार्थ यायिनावसम्बधमपनयतीत्यावश्यकमपिन्याय उच्यते । मोप्रतिपत्तिभवति इत्यादि वाच्यामिति ॥ वाराधन हेतुत्वादाराधना मोकपुरप्रापकत्वान्मार्ग व मार्ग कानि पुनस्तानि पर्यायनामानीत्याह । शति ॥ विशे०॥ अनु० ॥ आ०॥०॥ आ० म०प्र०॥ आवस्मयं १ अवस्सकरणिजं धुव ३ निग्गहो । आवश्यकस्य चतुर्धा निकेपो नामस्थापनाव्यभावनंदात वितोहिय ५ अज्झयण ६ बक्वग्गो ७ घनान G सेकिंतं आवस्मयं चनधिहं पम्पत्तं । तंजहा। आराहणाए मग्गो १० नामावस्सयं १ उवणावस्सयं दवावस्सयं ३ नापतानि दश पय्योयनामानि॥ अनावश्यकमिति कः शब्दार्यः श्त्याह । वावस्सयं ४॥ समण सावमय, अवस्सकायब्धयं हवई जम्हा। (सेकित आवस्सय) मित्यादि अत्र से शब्दो मागधवेशी अंतो अहोनिसिस्ता, तम्हा श्रावस्सयं नाम ।। प्रसिद्धोऽथ शब्दायें वर्तते। अथ शब्दस्तु वाक्योपन्यासार्थः। श्रमणादिभिरहोरात्रिमध्यवश्यंकरणादावश्यकमितीह तात्प | स्तथा चोक्तम् ॥ येमिति ॥ अय प्रक्रियाप्रश्नानन्तर्यमंगोऽपन्यासनिर्वचनसमुच्चयेष्विति पतदेव सविशेषमाह॥ किमिति परप्रश्ने । तदिति सर्वनामपूवप्रक्रान्तपरामर्शायें । जदवस्सं कायचं, तेगावस्सयमिदंगुणाणं वा । ततश्चायं समुदायार्येध्य किं स्वरूप तदावश्यकं । एवं श्रावस्सयमाहारो, आमज्जायानिमिहिवाइ । प्रश्रिते सत्याचार्यः शिष्यवचनाऽनुरोधेन समाधानार्थ प्रत्युअवस्संवा जावं, करेइ जं नाणदंसणगुणाणं । च्चार्य निर्देिशति॥ (आवस्सयं च विहं) इत्यादि अवश्य कर्तव्यमावश्यकम् । संनिधनावगत्ययणेहि, वा वासयं गुणोओ ॥ अथवा गुणानामासमंताश्यमात्मानं करोति इत्यावश्यकम्। यद्यस्मादवश्यं कर्तव्यं तेन तस्मादावत्यकमिदमित्यत्तत्प्रा. ययोऽतं करतीति अन्तकः । अथवा आवस्सयंति प्राकृत कनगाबायाः पर्यवसितार्थकयनमेव । अञ्चवा आङ्मर्यादाभि हौल्या आवासकं । अत्र वस निवासे पति गुण शग्यमात्मानं विधिवाची। प्रामर्यादया अनिविधिमा घा गुणानामापाश्चय वा समंताबासयति गुणरित्यावश्यकं (चविहं पण तंत्ति) आधार श्वमित्यापाश्रयं गुणाधारमित्यर्खः । नन्चाऽधार चतस्रो विधा बेदा अस्येति चतुर्विधम् प्रज्ञप्तं प्ररूपितमर्थत पाचक प्रापाश्रयशब्दः पुंल्लिंगे वर्तते । तत्कथमापाश्रय स्तीर्थकरैः सूत्रतो गणधरैस्तद्यया ( नामावस्सय) मित्यादि तीति नपुंसकत्वमितिचन्न । प्राकृतशैलीधशतोऽदोषादिति । नामावधानतदूरूपमावश्यकं नामावश्यकं आवश्यका भिधाभयवा ज्ञानादिगुणानामासमंताध्यमात्मानकरोतीत्यावश्य- नमेधेत्यर्थः । अथवा नाम्ना नाममात्रेणाऽवश्यक जीवादी के । यथा । अन्तं करोतीत्यंतकः । सान्निध्यभावच्छाद. त्यर्यस्तवक्कणञ्चदम् । यद्वस्तुनोऽनिधानं स्थितमन्थार्थ तदर्थनैर्वा आवासकं गुणत श्त्यावासकमुच्यते । श्वमुक्त भवति। नरपके पर्यायाननिधेयं च नाम यादृच्छिक तथा विनेयाऽनु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy