SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ प्रावरण अभिधानराजेन्द्रः । प्रावरण वरणं मिथ्यात्वादि,सचित्तजीवव्यापाराहतकर्मवर्गणा तःपाती तस्य मानातं नवे सिरियषान्ते भवसिस्किाः ॥ ननु सर्वेविशिष्टः पुलसमहज्ञानस्य मत्यादेरावरणं कानावरण तथा षामपि सिर्भिव एव कस्मिश्विनवति । किमनेन व्यषरश्यतेऽनेनति दशनं सामान्यविशेषात्मक वस्तुनि सामान्य धित । सत्यम् । किंत्विह व्याख्यानाद्भव एव भवा गृहाप्रहणात्मको बोधस्तस्यावरणं दर्शनावरणं प्रव. ११५ Er.॥ न्ते । तद्भवसिफिका इत्यर्थः । तऽपि न सभन्ते किमुता. कर्म.। पंचप्रकारं ज्ञानावरणं चतुष्पकारं दर्शनावर ऽनव्याः। इति नियुक्तिगाथार्थः ॥ णम् क.प्र.। आवरणानि मतिझानावरणश्रुतज्ञानाधरणावधि माध्यम् ॥ कानावरणमनः पर्यायज्ञानावरणकेवलज्ञानाधरणचकुर्दशना धरणाचकुर्दर्शनावरणावधिदर्शनावरणावधिदर्शनाबरणा के खवणं पमुख पदमा, पढमगुण विगाइणोत्ति वा जम्हा । बनदर्शनावरण प्रवणानि नव । पंचविधं ज्ञानाधरणं नव- संयोयण कसाया, जवादिसंजोयणा अति॥ विधं दर्शनावरणं आवरणानि कानावरणपञ्चकदर्शनावरण- गतार्थव । विशे॥ नवकस्वरूपाणि ॥ कर्म.॥ श्राओ बउवादाण, तेण कसाया अश्रो कसस्साया । पंचविहं नाणावरणं, नव या दसणस्स । चत्तारि बहुब्बयणो, एवं वीआदओ वी मया । तेच नेवा कानावरणस्य (नाणावरण ) शब्द । दर्शनाव तेच बहुवचनानर्देशाशत्वारः क्रोधादयो गम्यन्ते । एवं देरणस्य ( इंसणाधरण) शब्दे। शविरत्यायुत्तरोत्तरगुणपातित्वान्तिीयतृतीयचतुर्थत्वेन कषाप्रावरणस्य द्विविधानि स्पर्शकानि जवन्ति । सोपघाती यशब्दादिवाच्यत्वेन च द्वितीयादयोऽपिमताः सम्मता इति॥ नि देशोपघातीनि च । सबै स्वाचार्य गुणमुपनन्तीत्येवं शीआनि सर्वोपघातीनि । स्वाचार्यस्य गुणस्य देशमुपानं भवसिकियावीत्येतद् व्याख्यानयति ॥ जवसिीच्याविजणिए, नियमान अनंति तहमजव्यादि। तीत्येवं शीयानि दशोपघातीनि । आह च प्राध्यकृत् ।। मइसुयनाणावरणं, दसणमोहं च तवयातीणि। अविसद्देणवगहिया, परित्तसंसारिया ईया ॥ भवसिलिका अपीत्युक्तेऽपि शब्दादनव्यास्तं नैव बभन्त इतप्फडगाइं दुविहाई, सबदेसोवघाइणि ॥ आ. म.द्वि त्यवगम्यत एव । अयवाऽपि शब्दात्परित्तसंसारादयोऽपि न१ अ.॥ पं. सं. ३ घा.। अनन्त इति गम्यत शत गाथार्थः॥२३१॥ मिथ्यात्वादिक च किङ्कस्याऽऽवारकमित्याह ।। मुक्ताः सम्यक्त्वस्याऽवरणभूताः कषाया अथ देशविरत्याअहुणो जस्सोदयो, न बप्नइ दंसणाईसामश्यं ॥ | घरण नूतीस्तानाह॥ स्तकं पुणो व जस्सइ, तदिहावरणं कसायाई ॥ विश्र कसायाणदये, अप्पचक्खाणणामधेजाएं । सुगमा । नवरं तदिह कषायादिकावरणमुच्यते । तत्रा सम्मइंसणसंनं, विरया विरइं न उ बहंति ॥ उनन्तानुबन्धिकषायचतुष्टयं मिथ्यात्वश्च सम्यक्त्वस्याऽव सञ्चप्रत्याख्यानं देशप्रत्याख्यानञ्चन येथामुदये बज्यतेऽप्ररण । श्रुतस्य क्षुतज्ञानाऽवरणं । चारित्रस्य चारित्रमोहनी त्याख्यानाः । अकारस्य सर्वप्रतिषेधवचनत्वादप्रत्याख्यानयमिति ॥ इति नामधेयं येषामप्रत्याख्याननामधेयानां हितीयस्य देशावबदेवाह ॥ पढमेल्लुयाण उदएत्यादि। रतिगुणस्याऽऽचारकत्वात् । फितीयास्ते च ते कषायास्तेषां अथवा पातनान्तरमाह। हितीयकषायाणामुदये भव्याः सम्यग्दर्शनझानं अभन्त इतिअहवा खयाइओ, केवनाई जं जेसि ते कई कसाया धाक्यशेषः ॥ अयं च वाक्यशेषः (विरयाविरई न उ सहति । को वाकस्सावरणं, को वक्रवाई कमो कस्म ॥१६॥ इत्यत्र तु शब्दोपादानात बज्यते । एषामुदये भव्याः सम्यम्मअथवा यत्केवमादिकमाविशव्यादर्शनचारित्रपरिग्रहः एषां र्शनसानं लभन्ते ते विरताविरति देशविरतिम्पुनस्रनम्त इति करायाणां कयादितो भवत्यादिशब्दारकायोपशमादि परिग्रहः। वाक्यसअन्तरिति विरतिं वा। विरतिश्च यस्यां निवृत्ती साधिते कति कषायाको वा कस्य साहायिकस्याऽवरणं को वा रताविरतिस्तामिति नियुक्तिगाथाथः॥ कयादिक्रमः । कस्यति गाथार्थः॥ भाष्यम् ।। अथ क्रमेणोत्तरमाह॥ सव्वं देसो वजओ, पञ्चक्रवाणं न जेसिमदएणं । पढमीस्सुयाण उदए, नियमा संजोयणा कसायाणं । ते अप्पचक्खाणा, सम्बनिसहे मोकारो ॥१॥ सम्मइसणनंनं, जवसिची या विन सहति ॥२॥ सम्मइंसणसंज, अनंति नवियति वक्सेसोयं । तत्र प्रथमीहलुकानां संयोजनाकषायाणामुदये नियमारस- विस्याविरविसेसे,णं तुसईसझखिोयंच ॥२३॥ म्यदर्शनसानं नवसिछिका अपि न लभन्ते । किमुताउन गतार्थव । व्याः । श्त्यकरयोजना । नावार्थस्वयं प्रयमा एवं देशीवच. अथ तृतीयस्य सर्वविरतिगुणस्याऽचारकांस्तृतीयकषामतः प्रयमिल्लुकास्तेषां प्रथमिल्लकानमनन्तानुबन्धिक्रोधमान यानाह। मायामाभानामित्यर्थः । प्राथम्यञ्चैषां सम्यक्त्वाख्यप्रथमगु तइयकसायाणदए, पच्चक्खाणावरणनामधेजाणं । णविधातित्वात् कपणक्रमावति । उदये विपाकाऽनुनये गति देसिकदेसविरई, चरित्तनं न न बहंति ।। नियमानियमन अस्य व्यवहितसम्बन्धरसचदर्शित पथ। सर्वविरतिसकणतृतीयगुणघातित्वावपणनमा तृतीया कि विशिष्टानां प्रयमिल्लुकानामित्याह । कर्मणा सत्फसन- स्तेच ते कषायाम मृतीयकषायाः क्रोधाश्यः चत्वारः तेषा ससंसारे संयोजनाहेतवः कषायाः संयोजनाकषायास्तेषाम- मुदयं कथं नूतानामावृण्वन्त्यावरणाः प्रत्याख्यानं सर्वविरति दय नियमात्सम्यगविपरीतं दर्शनं सम्यग्दर्शनं । सम्यक्त्वं सवणं तस्यावरणा पतदेव नामधेयं यषां से प्रत्याख्यानावरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy