SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ (४६४) मासोयणा अभिधानराजेन्द्रः । आसोयणा या खावगा समर्माण पाविट्ठा बन्नमामो कहा योगविरुष्क- हियविकयपायच्छित्तनासो उत्तमठाणमि विओकहा तह य परवएसा मोयग सयपत्तिा तहया जोइ ए मा फुसावेज्जा। आलोइयनिंदियगरहिओविकयपा जायादीमयसंकिया । सूसगारनीरुया चेव गारव.स- यच्छित्तसंविग्गो उत्तमनगपामितिओमाविराहिज्जा अत्ता पदृसिया तहा । एवमादि अणेगनवादासबसनेहिं पूरि- णं आलोइयर्निदियगरहिउमाकयपायच्चित्तंसंविग्गेचिन्नं यानिरंतरा अपतेणं कालसमएणं गोयमा ! अइकतेणं पि तणं हरियं असइमणगं मा फरिसे आनोइयनिदियगर अणंतान समाणोश्रो बहुरवावसगया गोयमा! प्रणं हियो विकयायत्तिं विग्गो उत्तमगणंमे विन जावताउ चिंति जाणादी सशतबीया ।नावदासे कसे. ज्जीव एतसिं बेईदियतेंदियचरो पंचिंदियाणं जीवाणं हिं जुजमाणीओ कटुबिरसं घोर म्गतरं फलं चिटइरसं संघाणपरियाव किलावणोदवणमाकासी आलोइयानंदि ति अज्जावि तेहि सद्धेहिं सद्धिया अणंतं पिणागयं यगहिओविकपपायाच्चत्तसविग्गो उत्तमठाणमि विओ कानं तम्हा सत्रं सुसुमंपि समणो णो धारेज्ज रवणं सावज्जं माना गेज्जा आमोश्यनिदियगरहिओ विकय चिमि पायचित्तसंविग्गो लोयतेण विई गहियागहिओ विवि (३) आओचनायर्या दत्तायां न विरतिजंगः सह उदिन्ना ग्रामोश्यानिंदियारहिमोविकयपायच्चित्तनिजोटान्तः ॥ सोजोइत्यि संमोवेज्जा गोयमा! कत्यमुज्जिाहाड़िय प्रासोचनायां बचायामपि विरति नेगो नकरणीयः । महानि निंदियगरहियोविकयंपायच्छित्तसंविग्गोंचउद्दसधम्ममुव शीये । अ.७॥ गरणे उट्टमापरिहगं कुज्जा तेसुंपि वि ममतो अमुच्छिो पाणाइवाय निरइ, सेवफझया गिहिनण ताधीमं अगडिओ दवहविया अहवा कुज्जाउ ममत्तं तासुखी मरणावयं मिपत्ते मरेन्जविरह न खंमिज्जा १ अभियव गोयमा! नत्य किं बहुणा गोयमा !नत्यइत्यंदानणं आएस्स विरश, सावजं सव्वमवि न नासिज्जा परदबह लोयाँ रयाणेए आविए पाणम्कत्यगम् तु समुकिही रण विरई, करेज दिने वि मालोयं ५ घरगं तुफरवं प्रामोश्यनिंदियाराहे प्रो विकयपायच्छित्तनीसद्धो छइजब्वयस्सकाउं परिग्गहवायं ॥ राइनोयणविरह, पं करेमेणरक्खे जो कत्यमुधि लज्ज से महा. अ.७॥ चिंदियनिग्ग विहिणा ३ अग्नेय कोह माणा, एग आलोचनायां दत्तायां विरतिभङ्गो न करणीयस्तथा उपदोसे य आनोयणं दाउं । पमाहारअहंकारे, गायढे चारात्तत्कारणभूतप्रमादक्रियायाऽच ध.२.। सव्वं पव्वतणे । जह तव संजमसज्जा यम, गाणमाश्सु- बालोचनायाः प्रायश्चित्तस्य प्रशस्तयोगसङ्ग्रहनिमित्तत्वासुकि नावेहिं उज्जमियव्वं गोयम ! विज्नुलयाचंच तदात्मके प्रयमे योगसङ्गहे, च । “ प्रशस्तयोगसङ्ग्रहनिमिसे जीवे किं बहुणा गोयमा! इत्यं दानणं पुढविकार्य सत्वादालोचनादय एव तथोच्यन्ते,, सम. ३१ स.। मोक साधनयोगसनहाय शिष्येणाऽचाव्या लोचना इत्तेति । विराहिज्जा कत्यगंतुं समुज्जिही किंबहुणा गोयमा! पर्छ अत्रोदाहरणम् । दोनणं आनोयणं वाहिणंपाणिं तहिंजम्मे जो पिए उज्जणि अट्टणे खड्नु, सिंहागरि सोपारए पुह हवई । कत्य । मजिही किं बहणा गोयमा ! एत्यं दाउणं मच्चिअमझे पुरुस, क्ववित्रो फलिहमने अ॥१॥ श्रामोयणं उन्हवक्जामय जाइ फसिनत्ताकत्यसुज्जिही पुरुबस्वबिया ग्रामाः फनहीशब्दो देश्यो घमणीवाची। किं बहुणा गोयमा ! इत्यं दाऊण आमोयणं वाउकायं उज्जयिन्यामुज्जयिन्यां, समस्तनगरावलीः । उदिरिज्जा कत्यगनु समुझिहि किं बहुणा णं गोय- जितशत्रनृपस्तत्र, मतस्तस्याहनानिधः ॥ १॥ इत्यादि, मा! एत्यम्दाउणम् आलोयण जोहरियतणं कप्पांवाफरिसे | (अट्टन) शब्दे तत्कथा । कत्यमसु किहि किंबहुणा गोयमा ! इत्यं दाऊणं आझायणं ययाट्टनस्तथाचाय्यः, पताकानिवृत्तिः पुनः । अक्कम बीजकार्य जो कच्जगंतो समुज्किही किं बहुणा साधुमश्नोऽपराधास्तु, महारास्तान् गुरोहि यः १० गोयमा!इत्यं दानणं आलोयं वियझंदीवति चळपंचि आलोचयति निः शल्य, स निर्वाणपताकिका ११ दियपरिगव जो कत्य समुत्यही किं बहुणा गोयमा त्रैलोक्यरंग गृहाती, त्युक्ताः शिष्यगुण इमे । इत्थं दाउणं आमायणं बकाए जो तं न रक्खेज्जा । आव. क. । श्रा. चू. । आव. ।। मुहुमे कल्समुच्चिही किं बहुणा गोयमा ! इत्थं दानणं ( १ ) अालोचनायामकृतायां मृत्वाऽनाराधको भानायाणं तमशावरो जो न स्कवे कत्थगंतु समुचिही जबात। थानाध्यनीदियगहियओविकयपाठित्तनिसझो उत्तम | जिक्व य प्रायरं अभिट्ठाणं पमिसवित्ता सेणं तस्स गणमि विउपुढवारंजं परिहरिज्जा । आलोशनिदिनगर- गणस्त प्राणानोश्यपमिकते कामं करेइ । णत्थि तस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy