SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ (४५८) भालोयणा अभिधानराजेन्द्रः। आलोयणा पर्यायेण वयसा च महांत एवंनूता यतीनां साधूनामुप- (१०) श्रासोचनाया अष्टौ स्थानकाः दशस्थानसकणमेतत् संयतीनां चालोचनायोग्याः ॥ व्य. न.५॥ काश्च ॥ तथाच महानिशीथे जयवं कस्सा लोएज्जा, पच्चित्तं का बदिज वा। अहहिं गणेहिं संपन्ने अणगारे अरिहर आलोयणा कस्त व पच्चित्तं देज्जा, आलोवेज्जा वा कहंगो ॥ पमिच्छत्तए । तं जहा । आयारवं आहारवं ववहा रवं बोयणं ताकेवल्लीए बहसुधि ! जोयणसएहिं गंतुणं सु. जीवनए पकुव्वए अपरिस्सावी पिज्जवए अफजावेहिं दिज्जए । चननाणीणं तया जावे एवं । पायदंसी॥ मोहिमईसुजस्स विमझयरे तस्स तारतम्मेण दिजई। काहीत्यादि । सुगर्म । नवरं । आयारवति। ज्ञानदिपंचप्रकानमग्गपनवितस्स नस्सग्गोपवियस्त य । उसग्गरयो राचारवान् ज्ञानावनाच्यामाहारवांत अवधारणावान् आसोचकेनामोच्यमानानामतचिाराणामिति आह च । चेव सबजावं तरेहिणं । १। जवसंतस्स दंतस्स संजयस्स आयारवमायारं, पंचवि मुणाई जोय आयर। तवस्तिणो। सुमिती गुत्तीपहाणस्स दढवीरितस्स अस आहारवमहारे, आलोई तस्स तं सव्वति ॥ दजाविणोशआनोएज्जा पमिच्छेज्जादेज्जादाविज्जवा ववहारवति आगमथुताझाधारणजीतबहाणानां पंचाना परं । अहबिसंत दुद्दिटुं पायच्चित्तं अणुच्चरो ॥३॥ मुक्तरूपाणां व्यवहाराणां झातेति ( उव्वीसपति) अपनीपंचावृ. १५ श्राचारवान् कानासेषायां ज्ञानादिपंचप्रका- ति घिसज्जोकरोति यो बजया सम्यगनासोचयन्तं सर्वे राचारयुक्तोऽयं हि गुणत्वेन श्रद्धेयवाक्यो भवति । तथा यथा सम्यग्रोचयति तथाकरोतीत्यपत्रीमिकः अनिहि(पाहारवत्ति) अवधारः आलोचकोक्तापराधानामधारणा तद्वानसहिसर्वापराधेषु यथावत् शुद्धिदानसमर्थो जवति तथा ववहारववहरं, आगममाश् न सुण पंचविहं । (ववहारत्ति) मतुस्रोपाद्व्यवहारवान् भागमभुताझाधारणा ओबीलुवगृहंतु, जह आरोए इत्तसव्वंति । १। जीतकणपंचप्रकारव्यवहाराऽन्यतरयुक्तः व्यवहारवांश्च यथा (पकुब्वपत्ति ।) आलोचिते सति यः शुक्षि प्रकर्षणं कारयबत् शुद्धिकरणसमथों जवतीति तथा (ओवील एत्ति)मजया तिसंप्रकारीति नणितं च (आयओयस्यमि सोहि जो कारावे अतिचारान् गोपायंतमुपदेशविशेषेरपीम्यति विमताजां सो पकुवाओत्ति । अपरिस्सात्ति )न परिश्रवति नालोकरोतीत्यपनीमकाय ह्यालोचकस्याऽत्यंतमुपकारको भवती- चकदोषानुपश्रुत्याऽन्यस्मै प्रतिपादयति य एवंशीलः सोऽपति अवधारादिपदत्रयस्य चकर्मधारय कार्य-तथा (पकवीत) रिश्रावति यदाह (जो अनस्स न दोसे न कहेश अपरिसाभालोचिताऽतिचाराणां प्रायश्चित्तदानेन शुकिं प्रकर्षण कारयतो सो होति।) ( निवपति ) निर्यापयात तथा करोति त्येवंशील इत्येतदर्थस्य सामायिकस्य कुर्वधातोर्दर्शनात प्रकु यया गुर्वपि प्रायश्चित्तं शिप्यो निर्वाहयतीति निर्यापक इति घी आचारवत्वादिगुणयुक्तोऽपि कश्चित् शुकिदान नायुपग न्यगादि च (निजवप्रोतह कुणइनिचहेजेण पच्चित्तंत्ति।) (अवायदंसिति ।) अपायाननर्थान् चित्तभंगानिर्वाहादीन पतीत्यतस्तद्व्यवच्छेदार्थ प्रकुव/त्युक्तं । चः समुच्चये। तथा (निजापत्ति)प्राकृतत्वान्निर्यापकोपपत्तेः प्रायश्चित्तस्य निर्वा निकदीबन्यादिकृतान् पश्यतीत्येवंशीयः सम्यगनासोच नायां च पुल नबोधिकत्वादीनपायान् शिष्यस्य दर्शयतीत्यपापकोऽयं हि तथा विधत्ते यथा साधुर्महदपि प्रायश्चित्तं घोएं यदर्शीति नणितं च ॥ शफ्नोत्यतएवायमिहमहोपकाति तत्तथा अपायान पुर्भिक इमिरवधुब्बाइ, इहलोएजाणए अवाएन । दुर्बलत्वादिकानैहलौकिकानर्यान् पश्याति । अथवा दुर्लन बोधिकत्वादिकान् पारलौकिकान् सातिचाराणां तान् दर्श उदइय परलोए, बहव्याहित्तसंसारोत्त ॥१॥ यतीत्येवं झीलोपायदर्शी अयं चात एवात्रोचकस्योपकारी ज० १५ २०७० स्वाग० । तथा न परिश्रवति आलोचकोक्तमकृत्यमन्यस्मै न निवदय दसहि गणेहिं संपन्ने अणगारे अरिहइ अत्तदासं आतीत्येवं शीलोऽपरिश्रावी तदन्यो ह्यासोचकाणां साधवकारी लोयणं पमिच्छित्तए तंजहा आयारवं आहारवं जाव स्याचः समुच्चये । बोकच्यो शेय इति अालोचनाचार्य इति अवायदंसी पियधम्मे दधम्मे । ग. १० । योगः ॥ पं. चू.। अधिकमिह प्रियधर्माधर्म प्रियो दृढधर्माय प्रापद्यापि धर्मानतहपरहियम्मि जुत्तो, विसेसओ सुहुमजावकुसलमती। चन्नतीति । प्रायोचितदोषाय प्रायश्चित्तं देयम् । जावाणमाएवं तह, जोग्गो पाझोयणपारओ १५ अट्टाहिं गणेहिं संपन्ने अणगारे अरहर अत्तदोस आतथेति समुच्चये । परहिते परोपकारे युक्तः सयुक्त सद्यत इत्यर्थः । तदन्यो हि परेषामवधारको नवति । तथा स्रोएत्तए । तंजहा। जाइसंपन्ने कुलसंपन्ने विणयसंपन्ने नाणविशेषत आचार्यान्तरापेक्कया विशेषण सूदमभावकुशन. संपन्ने दसणसंपन्ने चरितसंपन्ने खते दंते । मतिः कोकशास्त्रगताऽस्थूलार्थनिपुणबुद्धिः अत एव नावा टी० ( अत्तदासत्ति ) आत्मापराधमिति जातिकुले मातानुमानवान् परचेतसामिगितादिभिर्निश्चायकः । अयं हि परभावानुसारेण शरुिदाने शक्ती भवति । तथेति समुच्चय पितृपकी तत्सम्पन्नः प्रायोऽकृत्यन्न करोति कृत्वाऽपि पश्चाता पादासोचयतीति तद्ग्रहणं यदाह ॥ योग्य सचित आलोचनाचार्यों विकटना गुरूक्तगुणकलाप शून्यो हि न शुद्धिकरणकम शर्त गाथाध्यार्थः ॥ पंचा.वृ. १५।। जाइकुन्नसंपन्नो, पायमकिचं न सेवा किंचि । तथा च स्थानांगे-स्था०॥ ग.. आसविउंचयच्छा, तग्गुणओसम्ममालाएत ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy