SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ (४४६) आलोयणा अभिधानराजेन्द्रः। आलोयणा दिक प्रत्ययः प्रल्हत्ति स्तस्याजननमुत्पत्ति हादिजननं- हितीये मूत्रक्रमः प्रामाएयानुसरणात् प्रतिक्रमणं तस्मिन् प्रमोदोत्पाद शति यावत् तथा ह्यतीचार धर्मतप्तस्य चित्त- हितीये प्रतिक्रमणसवणे प्रायश्चित्ते नास्ति विकटना आरोस्य मन्त्रयगिरि पवनसपर्केणेव आलोचना प्रदानेनाती चार चना तथाहि सहसाऽनाभोगतो वायदा किंचिदाचरितं भवति धमा पगमतो भवति संविग्नानां परम मुनीनां महान्प्रमोद यथा मनोज्ञेषु शब्दादिष्विद्रिय गोचरमागतेषु एव मनोज्ञेषु शति । तथा ( अप्पपर नियत्तित्ति) आलोचना प्रदानतः हेषगमनं तदा तदनंतरमेव मिथ्यापुष्कृतमिति खते तच तेनैव स्वयमात्मनो दोषेच्योनिवृत्तिःकृतातांचदृष्ट्वाऽप्यन्ये आलोचना शुर्ति यातीति नालोचयात ( वा उविवेगत्ति ) वा शब्दो वि. निमुखा नवंतीत्यन्येषामपि दोषेन्यो निवर्तनमिति । तथा भाषायां विवेके विवेकाहें प्रायश्चित्ते आसोचनाया विभाषा यदतीचारजातं प्रति सवितं तत्परस्मै प्रकटनामात्मन आर्जवं कदाचित् भवति कदाचिन्ननवतीतिभावः । तथाहि तत् सम्यग्विजावितं नवति । आर्जवं नाम अमाया बिता तथा विवेकाई नाम प्रायश्चित्तं यत्परिस्थापनया शुध्यति यत्रअतीचारपकमधिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजन यदकल्पिकमाधाकर्मिमकादिपूर्वमविदितत्वेन गृहतिं पश्चाच्चकअतीचार पंकप्रकाबनतो निर्माता शोधिः। तथा पुष्करकरणं धमपि झातं तत्यदा परिस्थापयतः शुजन्नावनाध्यारोहे केवपुष्करकारिता तथाहि यत्प्रतिसेवनं तनष्करं अनादिन्नवा सज्ञानमुत्पद्यते । तदाऽसौ कृतकृत्यो जात इति नालोचयति ज्यस्तत्वात् यत्पुनरालोचयति तत् दुष्करं प्रननमोक्का अनुत्पनेतुज्ञानातिशये नियमादागत्य गुरुसमीपमालोचयनुयायि वीर्योल्लास विशेषेणैव तस्य कर्तुमक्यत्वात् । तथा तीति। (तदाविठस्सगेति) यथा विवेके आलोचना विभा. (विण उत्ति) आलोचयता चारित्रविनयः सम्यगुपपादिता षा तथा व्युत्सर्गेऽपि किमुक्तं भवति । व्युत्सर्गेऽपि कदाचिदाप्रवति (नेस्सवत्त ) मिति सशल्य आत्मा निः शल्यः कृतो सोचना भवति । कदाचिन्नन्नवति । यथा स्वो हिंसादिकमानवतीति निःशल्यता एते शोधिगुणा आलोचनागुणाः पालो- सेवितं तच्छफिनिमित्तं च कायोत्सर्गः कृतस्तदनन्तरं च चनाशोधिरित्यनीतरत्वात् । व्य.च. १। भन्नावनाप्रकर्षित केवलज्ञानमुत्पादि । मरणं वा तस्याऽकआलोचनायांदत्तायां ये गुणा नवन्ति ते भक्तप्रत्याख्यान स्मिकमुपजातमिति नास्त्यालोचना अनुत्पन्ने तुझाने जीवितं शब्दे वक्ष्यन्ते । यावनियमादवश्यंविकटना यत् आलोचयति । यथा ।। (G) कालोचना ग्रहीतव्या तानि स्थानानि ।। स्वप्ने मयाहिंसादिकमासेवितं कार्योत्सर्गेण च विशोधितआलोचना ये कार्येषु कर्तव्या तानि व्यवहारकरपे यथा मिति ॥ (आलोयणत्ति का पुणकस्स सगास व हो कायब्वा । केसु तञ्चालोचनाईम्पायश्चित्तमेतेषु स्थानेषु भवति । ब्य० उ०१ व कजेसु नये गमणा गमणादि पसुंतु) का किस्वरूपालो करणिजेसु नजोगेसु, छनमत्थस्स निक्खुणो । चनति प्रथमतः प्रतिपाद्यं ततस्तदनंतरं कस्य सकाशे समीपे जाति कर्तव्या नोचनेति वाच्यं तथा केषु काय्येषु भवत्या आलोयणपच्छितं, गुरूणं अंतिएसिया ॥ लोचना तत्र प्रतिपत्ति लाघवाय संपतो ऽत्रैव निर्वचनमाह ।। करणीया नाम अवश्य कर्तव्या योगा श्रुनोपदिष्टाःसंयमहेतवः गमनागमनादिकेषु गमने आगमने आदिशब्दात शय्यासं. क्रिया अथवा योगामनोकायव्यापाराः (जोगो विरियं थामो स्तारकवस्त्र पात्रपादप्रोउनकग्रहणादिपरिग्रहः । तशब्दो उच्चाहपरक्कमो तहा चेला सत्ती सामत्थं चिय जोगस्स हवंति विशेषणे । संचतादिशिनष्टि गमनागमनादिष्ववश्यकर्तव्येषु पजाया)इति वचनाततेचाऽवश्यंकर्तव्यं श्मे कर्म श्व वसतीसंसम्यगुपयुक्तस्याऽष्टनावतया निरतिचारस्य उद्मस्थस्याप्र बीनगात्रःसुप्राणहितपाणिपादावतिष्ठते वचनमपि सत्यमसमत्तस्य यते रालोचना नवतीति आह यानि नामावश्यकर्तव्या त्या मृषांवा ब्रूते न मृषां वेति मनसोऽप्यकुशवस्य निरोधनं कुशनि गमनादीनि तेषु सम्यगुपयुक्तस्याऽदृष्टभावतया निरति सस्योदोरणमेवं रूपेषु करणीयेषुसम्यगुपयुक्तस्य निरतिचार. चारस्याप्रमत्तस्य किमालोचनया तामन्तरेणाऽपि तस्य शुरू स्यति वाक्यशेषः सातिचारस्योपरितनप्रायश्चितसंजवात् वात् यथासूत्रं प्रवृत्तेः सत्यमेतत्केवलं याचेष्टानिमित्ता सूम बनस्थस्य परोक्कझानिनो नतु केवबज्ञानिन स्तस्य कृतकृत्यत्वप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचना मात्रेण नालोचनाया अयोगात् उक्तंच (ग्नमत्थस्स हव आलोयणा द्वयंतीति तच्बुझिनिमित्तमालोचना नक्तं च ॥ न केवलिणो) इति तवा तत्रोक्तेन प्रकारेण निकत इत्येवंजया नवनती नेरझ्यारो ये करे ये करणिज्जायत्ते शीलो भिक्षुस्तस्य यतेरालोचनाप्रायश्चितं स्यात्तदपि च जोगा तत्य को विसोही आझोइए आणामोइए वा गुरु गुरूणामंतिके समीपे नान्येषामिति ॥ प्रव० द्वा० ए धर्म. जणइ तत्य जाविष्ट निमित्ता सुहमा आसवकिरिया ता अ०३॥ उसुझंति आलोयणामत्तणंति ॥ इह करणीया योगा ति सामान्यनोक्तम् । तत्र का नामालोचनेति यत्प्रवमं हारं तत्सुप्रसिम्त्यादन्यत्र अधुनानामग्राहं करणीययोगप्रतिपादनार्थमाह व्य. उ. १। वाकल्पाध्ययनादिषुव्याख्यात तथापि स्थानाशून्याकिंचि- निक्खवियार विहारे, आणसुय एवमाश्कज्जेसु ।। च्यते । आलोचना नाम अवश्यकरणीयस्य कार्यस्य पूर्व अविगामियांम अविण तो, होज्जअमुके व परिजोगो।। कार्यसमाते रूम वा यदि वा पूर्व मपि पश्चादपि गुरोः परतो निकाया विचारे विहारे अन्येष्वपि चेवमादिकेषु कार्येषु वचसा प्रकटीकरणं सालोचना उपरितनेषु प्रायश्चित्तेषु केषु चित्सलवात केपुचिन्न संजवति । तत्र येषु संनवति तत्प्रति आलोचना प्रायश्चित्तं भवतीति वर्तते श्यमत्र भावना गुरुसिध्यर्थमिदमाह॥ मापृच्छय गुरुणाऽनुज्ञातः सन् श्रुतोपदेशेनोपयुक्तः स्वयोम्य भिक्कावस्त्रपाबाय्यासंस्तारकपादप्रोग्नादि यदि वा प्राचाविश्ए नत्यि वियमणावा न विवगे तहा वि जस्सग्गो | योपाध्याय स्थघिरबासम्नानशकककपकासमर्थप्रायान्यवनआलोयणाउ य नियमा गीयसगीए व केसि वि।। पावनक्तपानौषधादि गृहीत्वा समागतो विचार नचार चूमि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy