SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ (४४०) पालोयणा अभिधानराजेन्द्रः। आलोयणा मामागतस्तं प्रतीदं वक्तव्यं । अस्माकमाचार्यपरंपरात श्य ( संघामत्ति ) मंझलीति च धारद्वयं व्याचिख्यासुराह ।। मामाचारी संज्ञानूमिमात्रमपिन गंतव्यमेतश्च तब हुकरम- एगागिस्स न लब्जा, वियारादी विजयणसच्चंदे । नोऽन्यत्र गच्च तावदिति । यः पुनरनुबरूवैरत्वेनागतस्तं जोयणसुत्ते ममन्त्री, पढमते वा नियंति ॥ प्रतीदं वक्तव्यं । मंगसीति । अस्माकमीशी सामाचारी स्वच्छन्दे म्वन्दमती निवारणार्थमियं वाग्यतना अस्मायदवश्यं मंगल्यांसमुद्देष्टव्यं । यद्यपि च न पनतिन शृणोति कमेकाकिनः सतोविचारादायपि बहिर्भूम्यादावपि तन्न सायं या तयापि सूत्रपौरुप्यांमगल्यामुपविक्ष्यार्यः श्रोतन्यान कदा गन्तुमिति । अनुबरूवरे । इयं वाम्यतना। अस्मदीया मुनिकृया चनाणि साधूनां स्वरदत्यमेतच भवतोऽप्रीतिकरं तस्मादन्यत्र नोजने सूत्रे उपलकणमेतत् अर्थे वा परतोऽपि ममस्यां निगम्यतां । यस्त्वनसत्वेनागतस्तं प्रतीदं वाच्यं । (जिक्खवा. योजयंति । एतच तवदुष्करमिति ॥ हिराणं)। मिकाया बहिः प्रदेशादानयनं । किमुक्तं नवति ॥ अधुना : भिक्खवाहिराणयणं पवित्तविनस्सग्गे" इति अस्माकमत्र केत्रे बहवो बालवृद्धाः स म्यानाः साधवः ते श्रीणि काराणि व्याख्यानयति ॥ च भिकां न हिंमते । ततो यदि प्रतिदिवसं निका बहिःप्रदे अलसंजणति वाहि, निखबहिंमसि अम्हएत्थबालादी। शादानयसि ततस्तिष्ठ परमेतत् पुष्करं तब तस्मात् यत्र पच्चित्तं हामहमं, अविनस्सग्गो तहा विगई॥ सुखेन तिष्ठसि तत्र याहि किमत्र कोशसहनेन यस्तु निर्क. अबसं प्रति भणत्याचार्याः । अस्माकमत्र को बहवो वासार्मा उपदमा आचार्या इति विनिर्गतस्तंप्रतीदमुत्तरं ( पछि. तत्ति) अस्माकमियं सामाचारीयदिःप्रमाजनादिमात्रमपिक. दयस्ते च भिकां न हिंमंत ततो यदि बहिर्भिकां हिंमस । रोति । तदातत्कालमेवप्रायश्चित्तं यथोक्तं दीयते न कासक्केपेण तहि तिष्ठ अन्यथा व्रज स्थानांतरमिति । निर्माणं प्रात पुनमापि पकपातादिना स्तोक हासेन यस्तु विकृतिसंपटोन मा रिव वदति अस्माकं केऽपि दुःप्रमार्जनादौ कृते प्रायश्चित हामहरू देशीपदमेतत् तत्कालमित्यर्थः । दीयते अन्यथा विकृतिमनुजानातीति विनिर्गतस्तं प्रतीयं वाग्यतना ( आवि. सस्सम्पति) अस्माकमप्ययं समाचार्यागमः ॥ अज्युत्सगों मूलत पव सामाचारीविलोपप्रसक्तेः विकृतिसंपर्ट प्रति पुनरिनुत्कलनं विकृतरिति व्याख्यानतो गम्यते । योगवाहिना य वाम्यतना योगवाहिनो वाऽस्माकं गच्छे विकृतरव्युत्सगा ऽनुकानं नवांश्च पुर्बशरीरोनवेवावि पानीयैर्विकृत्याऽल्पअयोगवाहिना वा विकृतिर्न प्राह्या इत्यर्थः । अत्राधिकरण स्वभावास्तस्मादन्यत्र प्रयाहीति । प्रत्यनीकस्तब्ध मुग्धविषये यतनानोक्ता विचित्रत्वात् सूत्र अत्र चोदक आह॥ भाष्यगते सत्राधिकरण यतना यथा कस्पाध्ययने तथा रष्ट । ज्या । शेषविषया तु विनेयजनानुग्रहायानिधीयते तत्र य तित्य जवे मायमोसो, एवं तु नवे अणुज में तस्स । प्रत्यनीकस्तत्र मे प्रत्यनीकोऽस्तीत्यागतः सनण्यते ममापि वुत्तं च उज्जुलूते, सोही तेस्रोकदंसीहि ॥ शिष्याः प्रतीच्चकाच ईषदपि प्रमादं न कमंते मह्यं कथयांत । यदेतत् निर्गमना शुझे उपायन प्रतिषधनमुक्तं तत्र कस्यचिन् अहं च दोषानुरूपं द प्रयच्छामि । अन्यथैकतरपक्वपातकर- मतिः स्यात् । एवं प्रतिषेधतो माया भवति । मृषावादश्च । णतोगमुद्राभंगः । सर्वज्ञाकाविलोपश्च । तस्मादत्राप तत्र यत् परिचिंतनं तन्मायाविद्यमानमाप श्रुतं नास्ति शंकित तवदुष्करमिति नस्थातुमुचितं स्तब्धः पुनरेवं भएयते। अस्मा वा तिष्ठतीत्यादि कुर्वाणस्य मृषावादः । एवं तु अमुना प्रकारे कमिय सामाचारीचंक्रमणादिकुर्वति गुराव ज्युत्यानं अनन्यु पण पुनर्माया मृषां कुर्वते नवेत् । तस्याऽनार्जवमनजुता मायातः तिष्ठतः प्रायश्चित्तदानमिति झुग्धं प्रत्येषा वाम्यतनालस्कृ- कुटिमनावभावात् उक्तं पुनस्रोक्यदर्शिभिरिवं शोधिकल्प टद्रव्याणिमोदकादीनि अस्माकं वासवृकसानप्राधूर्णिकेन्यो ऋजुनूते सोहीतज्जुयस्लेत्यादेः प्रदेशांते श्रवणात् ततो ने दीयते। तदेव स्वच्छंदचारित्रप्रनृतीनां निवारणे वाम्यतनोक्ता माया मृषा भाषणमुचितमिति ॥ यदि पुनरेते तया निवारिता अपि न वदयमाणप्रकारण अत्र सरिः प्रत्युत्तरमाह ॥ प्रत्यावर्तते नापि निर्गच्छति येऽपि च विशुद्धनिर्गमाः प्रती एसअगिते जयणा, गीते वि करेंति जुज्नई जे तु ॥ चिताः संतः सीदति तेषां परिस्थापने यतनामाह (निम्गम- विदेसकर इह ए, मच्छवि दोव फुमरुक्खो ॥ १ ॥ मुत्तस्स ग्रोण ) यदा परिस्थापयितुमिष्यमाणस्य स्वयं एषा अनंतरोदिता वाम्यतना अगीते अगीतार्ये गीतेऽपि गीता निकादिनिमित्तं निर्गमो भवति । यदा रात्री निम्या सुप्त- थेऽपि निर्गमनाशुद्ध निवारणा क्रियते । स्फुटावरैयया स्तदा तं त्यक्त्या नष्टव्यं ॥ एवं नूतदोषात् त्वमत्रागत एवं नूतदोषश्च न सुविहितः कथमित्याह ॥ प्रतीच्यते इति न चैवं जणितगीतार्थो हि सर्वामपिसामाउभेनाप्रकटमल्पसागारिकं किमुक्तं नवति । ये अपरिणता चारीमवबुध्यते । अवबुध्यमानाश्च कथमप्रीति विवर्ष वा बादादयो वा तत्र गच्छे तेषां न कथ्यते यथाऽमुमेवं त्यक्त्वा कुर्वतीति । नष्टव्य मिति । मा रहस्यनेदं कार्षरिति कृत्वति एष गाथार्थः॥ तथाचाह ॥ (करेंति जुजई जंतु ) यत् अत्र युज्यते युक्तिमासांप्रतमेनामेव गाथां विनेयजनानुग्रहाय विवृणोति ॥ पतति तत् गीतार्थाः कुर्वति । नाप्रीत्यादिमिति । शहरति । नत्येयं मिज मिच्छसि, सुयं मया आमसकियं तं तु । इतरया यद्यगीतार्थेऽपि स्फुटरकर्निवारणा क्रियते । ततः न य संकियं तु दिजइ, निस्संकसुए गवेस्साहि॥ स्फुटरूके भापिते सति स्फुटं नाम मभृतदोपाचारणं रू यदिच्छसि शास्त्रं श्रोतुं तदेतत् मे मम पाव नास्ति । अथ स्नहोपदर्शनरहितं यदि वा स्फुटमेव परम्य रुकतोत्पादनात व्यात् । मयदं श्रुतं यथाऽमुकं शास्त्र नवतिः भूतमिति । त. रूकं स्फुटरकं तस्मिन् भापितेन तत भाष्यमाणं वचस्तेषां प्राह । शाम तत् शास्त्र केवमिदानी शंकितं जात नच | विद्वेषकर विष्पोत्पादकं भवति । अगीतार्थ वात चिंतयति शंकितं दीयते । तस्मानिः शंकश्रुतान् गवेषय ॥ च मत्सरभावले मुत्रमर्थ वा न प्रयच्छनि । नतो मत्सपिण Jain Education Intematonal For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy