SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ (४१३) भाराहणा अभिधानराजेन्द्रः। आराहणा राहणं आराहेत्ता एवं चेव एवं मकिमियं चरिचा- टी॥ तस्मादकमपि श्लोक पंचपरमेष्टि नमस्कारा दिम्पं राहणं पि॥ यः पुमान् मरणदेशकाले आराधनोपयुक्तः सन् चिंतयति टी०॥ नवरमित्यादि ॥ मध्यमझानाराधना सूत्रे मध्यमत्वं सतं चितयन् स्मरनाराधको प्रयति ॥ ७४॥ अयाराधकस्य किम्फसमित्याह आतु। कानाराधनाया अधिकृत नवएव निर्वाणजवेपुनरुत्कृष्टत्वमवश्यं आगहणोवनत्तो, सम्मं काजण मुविहिओ कालं ॥ भावीत्यवसयं निर्वाणाऽन्यथानुपपत्तेरिति । दोश्चेणंति ।। अधिकृतमनुष्यभवापेक्वया द्वितीयेन मनुष्य नवेन ॥ तचं पुण नकोस तिबिजो, गंतणं लाइ निवाणं ।। ७५ ॥ प्रधम्गहणति ॥ अधिकृतमनुष्यभवग्रहणापेक्षया तृतीयं म- टी० ॥ आराधनाया उत्तमार्यप्रतिपत्त्या आराधनायां षा नुष्य नदग्रहणं ॥ उपयुक्त उद्यतः सावधान इत्यर्थः कालं मरणं कृत्वा सुविहितः जहरिणयं पंजते ! नाणराहणं पाराहेत्ता कहिं सुसाधुः सम्यग शुद्धनावनोत्कृष्टत उतधाराधनाथहीन नवग्गहणेहि सिक जाव अंतं करे गोयमा ! अत्ये- भवान् गत्वा अमते निर्माणं मोकमित्यर्थः । यदि परमसमाधि ना का करोति ततस्तृतीये भवेऽवश्यं सिरुस्तीति भावः। गइए तच्चे जवाहणेणं तिज जाव अंतं करे अत्राह शिष्यः । ग्रंथांतरे उत्कृष्टतो निरंतरमष्टभवाराधनया सद्वत्तजवग्गहणई पुण नाइक्कमइ एवं दसणाराहणं पि। जघन्यतस्त्रिकनवाराधनयापिसिभ्यतीत्युक्तं अत्र तु तृतीयन एवं चरित्ताराहणं पि॥ सिध्यतीति तदेतनाप्युत्कृष्ठं नापि जघन्यं ततश्च कथ न विरोधः पताश्च चारित्राराधमा संवनिता ज्ञानाद्याराधना श्ह विव. उच्यते यदेकेननवे नसिद्ध्यतीत्युक्तंतजऋषभनाराच संहन किताः कयमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति सत्त. नमाथित्य एतच्च संवात्तसंहनन मंगीकृत्योच्यते सेवार्तसंहन हुनवग्गणापुण णाश्वमत्ति ॥ यतश्चारित्राराधनाया पवेद नोहि यद्यत्कृष्टाराधन करोति ततस्तृतीयेनवे सिद्धधतितकफबमुक्तं यदाह अजवाग्वचरित्तत्तिा भ्रतसम्य स्वदेश टशब्दश्चात्रातिशयार्थः । आराधनाविशेषणं च षष्टव्यः । नतु विरतिभवास्त्वसङ्घया उक्तास्ततधरणाराधनारहितहानद- भवानगीकृत्य जवांगीकरणे पुनरुत्कृष्टतोष्टनिरेष न्यः सेर्शनाराधना असायनविका अपि जवन्ति गत्वमविका वात्तसंहननः सिध्यतीति न विरोधः ॥ ७५॥ एवेति । तथाच व्यवहारकल्पे (आराहणा तिविहा उक्कासा आराधनानिमुखस्य फलम् । पा०॥ मज्कमा जहमाउ॥एगगतिगज हुन्नं दुतीगठभवानक्कोसा) जय इमं गुणरयण, सायरमविराहिऊण तिएणसंसारा। माराधना त्रिविधा उत्कृष्टा मध्यमा जघन्या च । तत्रोत्कृष्टा ते मंगलं करित्ता, अहमवि आराहणालिमुहो ॥२॥ राधनायाः फलमेको भवः मध्यमाया द्वौनवी जघन्यायालयो टी०॥ तया ( जेय इम इति ) ये महामुनयश्वशब्दो प्रवाः यदितवमी कानावस्तदा उत्कृष्टाराधनायाः फ जघन्य मंगलांतरसमुच्चयार्थः । श्मं जैनशासनप्रसिद्धं ( गुणसंसरणं द्वौ भवौ मभ्यमायास्त्रयो जवा जघन्याया अष्टौ नवाः रयणसायरंति) गुणा महाव्रताश्यस्त एवरत्नानि विशिष्टफ॥ द०प० म. प.ए । दसणनाणचरितं तव य आराहणा सहेतृत्वात्सर्ववस्तुसारत्याच गुणरत्नानि तान्येव बहुत्वात्साचलखंधा । सब्वे च हो तिविहा उक्कोसामज्मि जहन्ना ३७ गर श्च सागरः समुझो गुणरत्नसागरः तं किमित्याह । माराहे उणविक उक्कोसाराहणं चउक्खधं । कम्मरविप्प अविराध्य अखसमनुपाल्य तीर्णसंसारालंधितनवोदधयो मुक्को तेणेच भावेण सिफिज्जा ३७ आराहेऊणविक जहन्न जातास्तान्परमात्मनो मंगलं कृत्वा शुनमनोवाकायगोचर माराहणाचलक्खंधा। सत्तटुभवम्हणे परिणामेकण सिज्जिा समानीयेत्ययः। अहमाप न केवामुक्तन्यायेनाराधकत्वाते ३०॥ तीर्मजवाभवाः। किंत्वहमाप संसारार्णवसंघनार्थमेवाराधजणइ य तिीवहा जणिया, सुविहिय आराःण जिणिं नायास्संपूर्ममोकमार्गानुपाबनाया अनिमुखः संमुखः कृत. देहिं । सम्मत्तमिय पढमा, नाणचरितहिं दोअएण॥१५॥ नयतश्यर्थः ॥ आराधनाभिमुखः संजातइति ।। सहगा पत्तियगा, रोयगा जस्स वीरवयणस्स । समस आधाकम्मादितुजानस्य नालोचयताप्रतिक्रामतश्च नास्त्या राधना ।। सरंता, दंगणाराहण हुन्ति ॥१६॥ मम्मरसमावन्ने य तथाच दर्शनशुद्धी दर्श॥ गविहे हे मस्सिएचेव । एएसुविहे जावे, आणाए सह मुंजा आहाकम्मं, समं नय जो पमिकमा सको। हे नि १७ धम्माधम्मागास, दुग्गा जे जीवमाच्छका- सव्वजिणणावमुहस्स तस्स राहणा नत्थि॥ यंच । आणइ सहकहतां, सम्मत्ताराहगा नणिया १७ टुक्तऽज्यवहरति बोल्यादापग्निपतितो वा प्राधाकर्म उपलकआराधनामधिकृत्य महाप्रत्याख्याने. द० प० दियसहसो- णत्वात् कीतान्याहूताद्याप सम्यक्नच नैव प्रतिक्रामति मयेदछलन, धोरपरीसहपराश्यपराज्जा । अकयपरिकम्मकीवो, मनुचितमाचरितमिति सम्यग्भाधेनेत्यर्थः यः सुब्धो बोनवान् सुज्जर आराहणाकाक्षे ।। ९३ ॥ सुज्जरं मुक्करकारी, जाणई तस्य किं नास्ति न विद्यते साराधना मोइसुखसाधनोपायो मयति पावए कित्ति । विणिगृहितो निंदई, तम्हा पाराहणा यदर्थ गहानिकांत इत्यर्थः । कथं नूतस्य सर्वजिनाझाविमुखसेया ॥ ॥द०प० चश्कण कसाए दिए य सावयगार स्य ॥१०॥ बेइंतु तोसलिय रागदोसो करेद आराहादणा सुम्॥ि४४॥ श्रामोअणमाबुचण, विमीकरणं च जावसोहीअ॥ आराधनोपयुक्तस्य फलम् यथा. आतु। श्रामोइम, श्राराहण अणलोइए जयणा ॥१५॥ एप सिसोग जो, पुरिसा मरणदसकालाम । अघोकनं आयुचन विकटीकरणं चभावयद्धिश्च यहकान्धिान प्राराहणावनुत्ता, विततो पाराहगो होइ॥ ७॥ पुणमाक्षःकार स्वस्यारामस्य सदाधिसंध्यमवलोकनं करोतिकि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy