SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ( ४०६ ) अभिधानराजेन्द्रः । आराहग घयणा, सहण माराहणभवे बहुया । श्यपणमस इणेदुण सिचमग्गविराहणाचे वा ४ जजयायोगे देवि, बहुरा मणिडीओ तयपरपणे बाराणमी वियरं ॥ ५॥ जह सभयवाय विरहे सव्वातरु संपया विणदृत्ति । अनिमित्तो भयमच्छर रुवेह विराणा तय ॥ ६ ॥ जलभय वायजागे सव्वसमिविणस्स संजाया। तह उजयण सहणे सिवमग्गा पहणापुणा ॥ ७ ॥ तापुन्नसमणधम्मा ग्रहणवितो सयामहा सन्तो । सब्वेण विकीरतं सहेज्जसव्वं धिपरिक्स मिति ॥ ॥ मायमायांकृत्वा नाराधकोभवतीति मायी शब्दे स्था०ग० आराधका भनाराधका औपपातिके विस्तरेण । यथा--जीवेणं नंते ? अतंजये आवरण अपमिय पचक्रवाण पावकम्मे पेचा देवेसिआ गोयमा ? प्रत्येगइया देवेसिया अत्येगइया पांदेवे सिया सेकेद्वेणं जंते ? एवं वृचइ अत्थे गइया देवेसिआ प्रत्ये आपोदेवेसिभ गोषमा ? जे इमेजीवा गामागर एगर निगमरायहाणि खेम कव्वक मरुव दोणमुहवट्टणा समसंवाद सर्विसेस अकाम तरहाए अकाम तुहाए अकामचेर मासणं अकाम प्राराहाण कसियाय बस मसग से अक्षम पंक पर अप्पतरोपा भुज्जतरोवा का अप्पान परिकल्प्रेसंति अप्पतरोचाका अप्पार्थ परिकले सित्ता कालमासे कालकिला भातरे व मंरे देवोएस देवताए उबवत्तारो जवंति तर्हि संगीत सि जिती तर्हि तेर्सि उपचार पाते सेजते ? देवाणं केति का विती पाणता । गोयमा ? दसवास उस्लाई जिती पणा सा तत्यजते ? | तेसि देवाणं इडीबाजईबा जसेतिया मोतिया वीरिएड़ना पुरस्कार परिकमे इवाहंता प्रस्थितेणं जंते ? | देवा परको वाराहुगा णोति पट्टे समेह । औप० ॥ क्या० । ( जीषणमित्यादि) व्यक्तंनवर ( उति ) बाहुल्यतः कालमासे ( कालंकिश्चति ) मरणाऽवसरे मरणं विधायेत्यर्थः । पचास) इतः याच्युतो ः प्रेत्य जन्मान्तरे देवः स्यात् (सेकेण जति ) अथ केन कारण नेत्यर्थः । ( जेश्मेजोवत्ति ) यश्मे प्रत्यक्का सन्नाः जीवाः पञ्चन्द्रियतिर्यङ्मनुष्यलक्षणा प्रामाग. रादयः प्राग्वत् श्रकामतः ( तद्वापत्ति) श्रकामानांनिर्जरा न मित्राषिणां सतां तृष्णा तृदू अकाम तृष्णा तया एवमन्यत्पदद्वयम् । अप्पतरोवा नुजतरोवा कालेति प्राकृतत्वेन विजक्ति परिणामा दल्पतरं वा न्यस्तरं वा कायावत् (अणतरेति) मध्ये एकतरेषु (पायमंतरेस सिन् तरेषु देवदेवजनेमध्ये ( तेहित संगति ) तस्मिन्वा नंतर देवतेपमसंयता विविशेषणीयानां । पुनः ( ते वापर बाराहात) कामनिव नवाग्यंतराः परलोकस्य जन्मान्तरस्य निर्वाणसाधनाऽनुकस स्य श्राराधका निष्पादका इतिप्रश्नः ( नोइणसि ) नायमर्थः ( समति ) समर्थः संगन इत्युत्तरं अयमनिप्रायो येहि सम्यग्दर्शन ज्ञान पूर्वकानुष्ठानतेोदेयाः स्यु स्तपवावश्यं तया Jain Education International मानंतयें भाराहग पारंपर्येणया निर्माणाऽनुकूखं प्रयान्तरमावर्जयंति तदन्येभाज्या । सेने इमेगामागर नगर निगम रायहाणि खम कव्वभूम मंत्रदोणमुह पहणा सम संवाद समिले आजवंति तंजा एकाणि अलबरूका हमित्रकका चा रगबरूका हत्यच्छि कापायच्छिन्नका कष्ाच्छिन्नकाएक च्छिका उच्छिका निम्नािका सीसका मुखचि का मच्छिमका कच्छच्छका हिपहपारिवा पायगा दस पाकियगा वसणुपारियगा गोवच्छिका नका कागणिमंसं खाइयया संचि आचिव पंसि अया घोलिया फारिया पीलिया सूमिका खारवत्तिया वक्ऊवत्तिया सोहपुच्छ्रियया दव गिडिया कोसा का पंकेतका यमका समयका बियाणमयका अंतसमयका गिरिपरिका तरुपि रुपमा गिरिपक्खंदोलिया तरुपक्खंदोनिया मरुपक्खंदोलिया जपवेसिका जलपवेसिका विसनक्खि ता सत्यवातिका बेहाएसिया गिरूपिका कंतारमंतका क्खिमंतका असंकिलिट परिणामा तंकालमासे का किया मातरे वाणमंतरेसु देवलोपसु देवदत्ताए अवतारो प्रति वहिति निवा पण सेसिणं ते देवाणं केवलिं कालती पत्ता गोयमा ? वारसवास सहस्सा विती पहाता ते ते देवा इड़िया जुड़वा ज सेतिया वझेतिया बीरीपतिया पुरस्कार परिक्रमेतिचा ताअत्यी तेणं ते ? देवा परयोगस्सारागाहणेति डे सम । प्रप० । (ग) अवलम्बितकाः रज्या बडा गतीदायमतारिता पर्यायास्तु ते भवन्ति पैदासका देवयमाणत्वात् (सीपुयियति । पुष्शब्देन मेहनं विवजित मुपचारात् ततः सीहपुच्छं कृतं संजातं वा येषां ते सिंहपुच्छितास्तपवसितिका सिस्य दि मैथुनातिस्वात्वाकर्षणात् कदाचित्पति । एवं ये कचिदपराधे राजपुरुषस्त्रीतिमेहनाः किन्ते सिंह पुच्छितक (व्यपदिश्यन्ते । ( संकि लिट्ठपरिणामप्ति ) संक्लि परिणामा हि महार्तरौषध्यानावेशेन देवत्वं न सनन्तइति भावः ॥ ६ ॥ से जे इमे गामागर णनरणिगमरायाणिवेकरू बदोमुहपट्टए।समसंवाहसं निवसेसु म, या जवंति संजा पगतिका पगति संता पतिपतणुकोड़माणमाया लोहा मिउमदवसंपष्ट अक्षीणा विणीआ अम्मापि उस्का अम्मापण अणनिकमणिज्जवयण। अपिच्छा अप्पारंजा अप्पपारग्गटा अप्पेणं आरने प्र प्पण समारंजे अप्पाणं आरंजे समारंजेणं विधिक For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy