SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्राउ अभिधानराजेन्द्रः। प्राउ देवाओ य चउत्थ तु, अाउकम्म चउव्विहं ।। १२॥ अथानन्तरनिर्गतत्वादिना अपरं दण्डकमाहउत्त० ३३ अ०। प्रव०। (अस्या गाथाया व्याख्या 'कम्म' रहया णं भंते ! किं अणंतरणिगाया, परंपरणिग्गया, शब्द तृतीयभागे १६ अधिकागङ्क करिष्यत )। अणंतरपरंपरअणिग्गया ?। गोयमा ! णेरइया णं अणं(१२) अनन्तरोपपन्नकादीनां नैरयिकादीनामायुस्तद्वन्धश्च तरणिग्गया वि जाव अणंतरपरंपरणिग्गया वि | से णेरइया रणं मंते! किं अणंतरोववरणगा. परंपराववरणगा, केणऽढे ग मंते ! ०जाव अणिग्गया वि ?, गोयमा! जे अणंतरपरंपरअणुववरणगा। गोयमा ! णेरइया णं अणं. णं णेरइया पढमसमयणिग्गया ते णं णेरइया अणंतरतरोववएणगा वि, परंपरोववरणगा वि, अणंतरपरंपर- | णिग्गया । जे णं णेरइया अपढमसमयणिग्गया ते णं सेअणुववरणगा वि स केणऽटेणं भंते ! एवं वुच्चइ जाव रइया परंपरणिग्गया । जे णं णेरइया विग्गहगइसमावभगा अणंतरपरंपरअणुववएणगा वि ? | गोयमा! जणं णेरइया ते णं अणंतरपरंपरअणिम्गया। से तेणऽद्वेणं गोयमा ! पढमममोववरणगा तेणं णेरइया अणंतरोववरणगा। जाव अणिग्गया वि, एवं जाव वेमाणिया ३॥ जेणं मोरइया अपढमसमग्रोववएणगा तेणं गरइया परं 'रइया णं' इत्यादि, तत्र निश्चितं स्थानान्तरप्राप्त्या गतंपराववरणगा। जेणं णेरइया विग्गहगइसमावएणगा तेणं गमनं निर्गतम्-अनन्तरं समयादिना निर्व्यवधानं निर्गतं येषां णेरइया अणंतरपरंपरअणुषवएणगा। से तेणऽद्वेणं जाव तेऽनन्तरनिर्गतास्त च येषां नरकादुवृत्तानां स्थानान्तरप्राप्ताअणुववाणगा वि एवं णिरंतरं जाव वेमाणिया। अ- नां प्रथमसमयो वर्त्तते, तथा परम्परेल-समयपरंपरया निर्गतं णंतरोववरणगा गं भंते ! णेरइयाउयं पकरेंति, तिरिक्ख येषां ते तथा,ते च येषां नरकादुवृत्तानामुत्पत्तिस्थानमाता नां यादयः समयाः । अनन्तरपरम्परानिर्गतास्तु ये नरका. मणुस्सदेवाउयं पकरेंति ?, गोयमा ! णो गेरइयाउयं प-- दुद्वत्ताः सन्तो विग्रहगतौ वर्तन्त , न तावदुत्पादक्षेत्रमासाकरेंति जाव णो देवाउयं पकरेंति । परंपरोवबएणमा णं दयन्ति तेषामनन्तरभावेन; परम्परभावेन चोत्पादक्षेत्रप्राप्तभंते ! णेरड्या किं णेरइयाउयं पकरेंति जाब देवाउयं | वन निश्चयनानिर्गतत्वादिति।। पकरेंति ?, गोयमा ! णो णेरइयाउयं पकरेंति, तिरिक्ख- अथानन्तरनिर्गतादीनाश्रित्यायुर्वन्धमभिधातुमाहजोणियाउयं पि पकरेंति, मणुस्माउयं पि पकरेंति, णो अर्णतरणिग्गया ण भंते! णेरइया किंणेरइयाऽऽउयंपकरेंति देवाउयं पकरेंति । अणंतरपरंपरअणुववरणगाणं भंते ! जाव देवाऽऽउयं पकरेंति?, गोयमा! णोणेरइयाउयं पकणेग्इया कि णेरड्याउयं पुच्छा, गोयमा ! णो णेरड्या ति जाव णो देवाउयं पकरेंति । परंपरणिमाया यं भंते ! उयं पकरेंति, जाव णो देवाउयं पकरेंति. एवं जाव णरइया किंणेरइवाउयं पि पकरेंति जाव देवाउयं पकरेंति वेमाणिया । सावरं पंचिंदियतिरिक्खजोणिया मणुस्सा य पुच्छा , गोयमा! णेरइयाऽऽऽयं पकरेंति जाव देवाउयं परंपराववएणगा चत्तारि वि आउयं (पकरेंति) बंधति पि पकरेंति । अणंतरपरअणिग्गया णं भंते !णेरइयपुच्छा, सेमं तं चव २॥ गोयमा ! णो णेरइयाउयं पकरेंति जाव णो देवाउयं 'नेरइया णमि' त्यादि, 'अणतरोववरणग' त्ति-न विद्यन्ते - पकरेंति । एवं निस्वसेस जाव माणिया ४॥ न्तरं समयादिव्यवधानमुपपने-उपपाते येषां ते अनन्तरोप- • श्रगतर 'त्यादि, इह च परम्परानिर्गता नारकाः सर्वापन्नकाः 'परंपरोववरणग' त्ति-परम्परा-द्वित्रादिसमयता ण्यायूंपि बध्नन्ति । यतस्ते मनुष्याः पञ्चन्द्रियतियश्च एव च उपपन्न-उपपाते येषां ते परंपरोपपन्नकाः।' अणंतरपरंपर- भवन्ति । ते च सर्घायुर्वन्धका एवेति । एवं सर्वेऽपि परम्परअणुववरणग' त्ति-अनन्तरम्-अव्यवधानं परंपरं च चित्रा निर्गता वैफियजन्मानः, औदारिकजम्मानोऽप्युवृत्ताः। केदिसमयरूपमविद्यमानम्-उपपन्नम्-उत्पादो येषां ते तथा । चिन्मनुष्यपश्चन्द्रियतियश्ची भवन्त्यतस्तेऽपि सर्वायुर्वन्धका पते च विग्रहगतिकाः, विग्रहगतौ द्विविधस्याप्यत्पादस्या एवंति अनन्तरं निगता उकास्ते च कचिदुत्पद्यमानाः सुखविद्यमानत्वादिति ॥ अथानन्तरोपपन्नादीनाश्रित्याऽऽयुर्वन्ध नोत्पद्यन्ते दुःखेन वेति दुःखोत्पन्नकानाश्रित्याह-'नेरये' मभिधातुमाह-'अणंतरे' त्यादि. इह चानन्तरोपपन्नानाम- त्यादि। नन्तरपरम्परानुपपन्नानां च चतुर्विधस्याप्यायुषः प्रतिषेधोऽ अनन्तरखदोपपनकपरम्परखेदोफान्नकानन्तरपम्परखदोषध्यतव्यः । तस्यामवस्थायां तथाविधाध्यवसायस्थानाभावेन पन्नकानां नरयिकादीनामायुःसर्वजीवानामायुषो बन्धाभावात् स्वायुषस्त्रिभागादौ च णेरइया णं मंते ! कि अणंतरखेदोववएणगा, परंपरखेदोशेषे बन्धसद्भावात्परम्परोपपन्नकास्तु स्वायुषः परमासे शेष ववष्णगा. अणंतरपरम्परखेदाऽणुववामगा?। गोयमा! - मतान्तरेणोत्कर्षतः षण्मासे जघन्यतश्चान्तर्मुहूर्ते शेषे भवप्रत्ययात्तिर्यङ्मनुष्यायुषी एव कुर्वन्ति; नेतरे इति एवं रइया एवं एएणं अभिलावेणं ते चव चत्तारि दडंगा भाजाय वेमाणिय 'ति-अनेनोक्तालापकत्रययुक्ताश्चतुर्विंशति- णियया । (सूत्र-५०२४) दण्डकोऽध्यतव्य इति सूचितम् । यश्चात्र विशेषस्तं दर्श- त एवं पूर्वोक्ता उत्पन्नदण्डकादयः खेदशब्दविशषिताश्चयितुमाह-'नवरं पंचिंदिप त्यादि। | त्वारा दराडका भणितव्यास्तत्र च प्रथमः खेदोपपन्नदगडको, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy