SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ( ३९९ ) अभिधानराजेन्द्रः । आरम्भ Parth वतीत्येवं षमाणास्ते न त्राणाय भवतीति । ये तु प्रातुं समथास्तान्पश्चार्थेन दर्शयति । अपरिग्रहाः । न विद्यते धर्मापकारणाचे शरीरोपभोगाय स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः । तया न विद्यते सावद्य आरंजो येषां तेनाजास्वं कर्मघवः स्वयं यानपात्रक उपाः संसारभूताः महोदधे सारणसमर्थास्तान निधुनिज्ञणशील उद्देशिकापरभोज भाणं शरणं परिसमंतात ॥ ३ ॥ कथं पुनः पुनस्तेनापरिग्रहेणाऽनारंभेण च वर्त्तनीयमित्येत दर्शयितुमाह ॥ कपास मेसेजा, पिक दस परे । 1 अगियां विप्पक्को, उमाणं परिवज्जए ॥ ४ ॥ डी० ॥ करेसु इत्यादि गृहस्थे परिप्रहारंभारेणात्मार्थ ये निष्पादिता ओदनादयस्ते कृता उच्यते । तेषु कृतेषु परकतेषु पनि तेष्वित्यर्थः अनेन च षोडशोप्रमपरिहार सूचि तः । तदेवमुप्रमदोषरहितं प्रस्यत इति प्रास आहारस्तमेवंभूसमवेत यायेत्यर्थः तथा विज्ञान संकरकनिपुणः परेशंसादोषरहिते श्रेियसच्या सत्यनात्पादनयाः परिगृहीतायाः ॥ तदेवं ते दत्यचात्रीनिमित्तादिदोषरहिते माहारे स मि पण पण बरे तिष्ठेदित्यनेनापि दशेषणा दोषाः परिगृहीता इति मंतव्य । तथा । श्रगृद्धोऽभ्युपपन्नोऽस्तिस्तमिनाहारे रागद्वेषविप्रमुक्तः । अनेनाऽपि च प्रासेषणा दोषाः पंच निरस्ता प्रयसंयाः स पर्वतो निशुः परेषामपमान पराम दर्शित्वं परिवर्जयेत् परित्यजेत् । न तपोमदं ज्ञानमदं च कुर्यादिति जावः सूत्र० श्रु० १ ० १ ॥ आरं च विद्याचरणे न लभते तथा च स्थानाङ्के विद्याचरणेच कयमात्मा न लभत इत्याइ ॥ स्या० ग० २ ॥ दोना अपरियाणित्ता प्रयाणो केवसी पचतं धम्मं सज्ज सवण्याए तंजहा आरंजे चैव परिग्गहचैव दोहाणाई अपरियाश्ता आयायो केवलं बांधि बुकिजा जहा आरने चेन परिन चैव ।। दो हाणाइत्यादि सूत्राण्येकादश के स्थाने हे वस्तुनी । (अपरियाणिति ) । अपरिज्ञाय पहिया पचैताचारम्परि महावनययता अर्जममायामिति परिहाराभिमुख्या रेण प्रत्याख्यानपरिज्ञया श्रप्रत्याख्याय च ब्रह्मदत्तवत्तयोनिविम इत्यर्थः ॥ अपयाति । कितापदाय दीत्वेत्यर्थः श्रात्मनो नैव केवप्रितं जिनोक्तधम्मै लभेत श्रवगतया श्रवणभावेन श्रोतुमित्यर्यः तद्यथा श्रारम्नाः कृप्यादिधा रेण पृथिव्याद्युपमापरिषदा धर्मसाधनव्यतिरेके धनन्यायस्तानि कवक्रमेऽपि व्यत्ययेनमवधारणसमुच्चयो स्पध्यायादिति वा दर्शन सम्यक्त्यमध्ये अनुभवा केरा यांति विभक्ति परमोच्यं जीवादति गम्यतेतति ॥ स्या० २ ग. दोडालाई अन्नो केवलं मुझे नवित्ता आगाराओ अत गारियं पव्वेज्ञा तंजहा आरजे चैव परिग्गहे चेव एवं णां कवल बंजचरं वावि समावसज्जा णी केवलण संज Jain Education International आरम्भ मेरी जमेना नो केवल संवरेणं संवरेता नो केवलमानिए. के हिय गाणं उप्पादेज्जा पदं सुअणाणं प्रोहिना मणपजवनाणं केवलनाणं दो ठाणाई परियाइसा आया केवल्लीपचं धम्मं मनेन समणयार जहा आरजे चैव परिग्गहे वेब एवं जान केवलनाणमुप्पाज्जा ॥ टी० ॥ मुखको अव्यतः शिरोलोचनं नावतः कषायाद्यपनयनेन त्या संपय अगाराभेदाधिकम्येति गम्यते यज्ञामित्य सम्बन्धारयाम्परिपर्णा विशुद्धां या अनगारितां प्रत्यजेत् यायादिति । एवमिति । यथा प्रारू तयांतरartist || दोarणा इत्यादि ॥ वाक्यं पठनीयमित्यर्थः ब्रह्मचर्येणाह्मविरमणेन वासो रात्रौ स्थापः तत्रैव वा वासो निवासोवासः तमापकुर्यादिति संयमेन पृथिव्यादि रणझणेन संयमपेत्मानमिति संघरण अनिरोधक णेन संवृणुयादवद्वाराराणीति गम्यते केवलं परिपूर्ण सर्व स्वविषयग्राहकं । आभिणियोयिणाणं ॥ कर्षानिमुख विप परूपत्वान्निपतोऽसंशयस्वभावत्वाद्वधोवेदन मानिधिः स एवानिनियोधिकं तच्च तज्ज्ञानञ्चेत्याभिनिबोधिकज्ञान मि न्द्रिय नियनिमितं बोधः सर्वयपर्याय ठप्पा मेति । उत्पादयेदिति तथा एवमित्यनेनोत्तरपदेषु नो के संप्रति 'सुपणाणति यते तदिति तं राइ एव स च नावश्रुतकारणत्वाज्ञानं श्रुतज्ञानं श्रुतप्रन्थानुसारिओषतः पर्याय विषयमादिभेदमिति तथा ओहिणाति । अवधीयते अनेनास्मादस्मिन्वेत्यषधिः श्रवधीयत इत्यधोधो विस्तृतम्परिच्छिद्यते मर्यादया वेति श्रवधिज्ञानावरण योपशम एव तदुपयोग हेतुत्वादिति अवधानम्वाऽवधि विषयपरिच्छेदनामिति श्रवधिश्वासौ ज्ञानचेत्यवधिज्ञानं इन्द्रियमनो निरपे इमात्मनोरूपिद्रव्यसाक्वाकारणमिति तथा मणपजवनाणंति ॥ मन से मनसो वा पर्यवः परिच्छेदः स एव ज्ञानमथवा मानसः पर्यवाः पर्याया वा विशेषावस्था मनः पवाद वा ज्ञानमनापवहानमेव मितरत्रापि समय क्षेत्रगतसं हिमन्यमानमनोद्रव्यला कात्कारीति । (केवलनाति) व सहायं मत्यादिनिरपेकृत्वादक सङ्कञ्चावरणम बाजावात् सकलं वा तत्प्रथमतयैवा शेषतदावरणाभावतः सम्पूर्ण पत्तेरसाधारणं वा मन्यसत्यादनन्तं या है यानंत त्वातच तजज्ञानञ्च केव प्रज्ञानमिति गं. २ ॥ कुमारग्धमेव चारब्धव्यम् तथा चाचाराने अ. ३ स. १ ॥ कुलले पुणो के णां मुका सम्म च आरंभ ।। जं च णारजे अणारकं च ण आरज ॥ डी०॥ कुशखेत्यादि कुशलोऽधातिकम्मतिः स च तीर्थकृत्सामान्यकेवली वा स्यो हि कर्म्मणा बको मार्थी पायान्वेषकः केवली तु पुनतिकर्मक्षयाओ बको प्रयोपग्राहककसाया मुसो दिया मस्य यानिधीयते कुशको वासह निदर्शनधारियो मिध्यात्यद्वादशकषायोपशमायादयचानिय न बद्धोऽद्यापि तत्क तासावाच मुक्त इत्यादि पर्वत कुशल केसी स्थ या पदाचीयामाचरितवान् तदपरेणापि मुमुकुणा विधेयमिति दर्शयति संजय इत्यादि सकुशलो यदारभते आरध For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy