SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ( ३९७ ) अभिधानराजेन्द्रः आरम्भ भावनादिभिः प्रेरयन् तत्प्रेरणं च सम्यक् सहनं न तत् कृतया दुःखासिकयात्मानं भावयेदिति यावत् यहि सम्यक्करणतया परीपान् सहेत स किं गुणः स्यादित्याद एस इत्यादि पोत को परीपदानां प्रणोदकः समयः सम्बद्दशमिता वा शमोsस्यास्तीति शमी तद्भावः शमिता पर्यायः प्रव्रज्या सम्यकशमितया वा पर्यायः वास्तव बहुमीहि स सम्यक् प्रययः शमिता पर्यायो वा व्याख्यातो नापर इति तदेच परीषहोपसर्ग कोज्यतां प्रतिपाद्य व्याधितां प्रतिपादयन्नाह जे असत्ता इत्यादि, ये उपाकृत अदनतया समतृणमणिलेष्टकांचनाः समतापन्नाः पापेषु कर्मस्वसाः पापादानानुष्ठानरता उदाहु कदाचित्तांस्तयानूतान् साधन आतंका आग्रजीवितापहारिणः शुादयो व्याधिविशेषाः स्पृशेत्यभिभवति पीयन्ति यदि ततः किमित्याद इति उदाहु इत्यादि इत्येतदव माणमुदाहृतवान् व्याकृतवान् aisir धीरो धीस्तया राजते स च तीर्थकृत् गणधरो वा किंतदुदाहृतवांस्तै रातकै स्पृष्ठः सन् तान् स्पर्शान् दुःखानुभवान् व्याधिविशेषापादितानभ्यासयेत् सहेत किमाकथ्ये स्वाद से पुज्य इत्यादि स स्पृष्टः पीनित आशु जीवितापहारिभिरातकैरेतज्ञावयेद्यथा पूर्वमप्येतदसातावेदनीय विपाकजति दुःख व सोपानदेव सदनीयं यतः संसारोदर वियरवन विद्यतवासी यस्यावासी वि पाकापादिता का न भवेसाथादि के वमोऽपि मोरमायादिद्यातिचतुष्यादुत्पन्नानस्य वेदमीयसावेन स. उदय/तत्सम्भव इति यतश्च तीर्थंकरैरप्येतहरु स्पृष्टनिन काचनावस्थायातं कर्म्मावश्यवेद्यं नान्यथा तन्मोहोतोनेनासातावेदनीयोदये सनत्कुमारऽष्टांतेन मयैवैतत्साढव्य म यत्कथ्यनोद्विशितव्यमित्य "स्पहतपरिणामां दुर्ग यानांविपाकः पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य ॥ स्वयमभक्तोऽसीमकाय सो भवशतगति देतु: पतेऽ च्छितस्ते"दीदा किं शरीरं सुचिरमरायनायुपबृंहितं मृणमयामघटादपि निस्सारतरं सर्वथा सदा विशराबिति दशयन्नाह । उरधम्मं इत्यादि यदि वा पूर्व पश्चादप्येतदादारिकं शरीरं वयमाणधर्मस्वभावमित्याह । भेदधम्मयादि स्वयमेव भियत इति भिपुरा स धर्मोस्य शरिरस्येति भिदुरध इदमौदारिकं शरीर सुपोषितमपि बेदमारोऽवस्थत भित इति निविसवन्धम्मं पविययविध्वंसन. तू तथावश्यं भावितं त्रियामांते सूर्योदयवत् ध्रुवं न तथा तथा प्राणस्थरस्वभावतया कूटस्थनित्यपेन व्यवस्थितं सत्यं नै तथा तेन तेन कारायत् स्यतीति ततोऽदशाहारोपभोगतायुषः भादी दारिकशरीरवगंणापरमा पच यायावे न परमादपच यत्प यस्य तच्चयापचय मतपत्र विविधपरिणामोऽन्यथाभावामो धर्मः स्वभाषो यस्य परिणामध मिस्र को का सूर्च्छनास्य श मानुष्ठानमृतेऽन्यथा साफल्य मित्येतदेवाह पासह इत्यादि पत्तेन पयरूपं संधिनि रपमानासीदारिक पंचेन्द्रिय भाषा हा विविधाक जनितानस्प मध्यासयेदिति एतत्पश्यतश्च यस्यात्तदाह । समुवेह इन्या Jain Education International #1 आरम्भ दि सम्यगध्येक्ष्यमाणस्य पश्यतोऽनित्यताप्रातमिदं शरीरक मित्येवमवधारयतो नास्ति मार्ग इति संबंधः । किंच आ अभिविध समस्त पापारंभेज्य आत्मा आयत्यते श्रनियम्यतेतस्मिन् कुशलानुष्टाने वा यत्नवान् क्रियत इत्यायतनं ज्ञानादिजयमेकमद्वितीयमायतनमे कायतनं तत्र रतस्य किंच शरीरे जन्मनि वा विविधं परमार्थभावनया शरीरानु स्यात्प्रमु विप्रमुकस्तस्प नास्ति न विद्यते कोसी मार्गी नरक तिर्यङ्मनुष्यगमनपरुति वर्त्तमानसामीप्ये वर्तमान दर्शना भविष्यति मानीत्युक्तं यदि वा तस्मियजन्मनि समस्त कर्म नीति नरकादिमार्गः कस्येति दर्शयति विरतस्य हिंसा द्यावद्वारे ज्यो निवृत्तस्य इत्यधिकारपरिसमोति सुधर्मस्वाम्यात्मानमाह ॥ यद्भगवता वीरपर्कमा मिनादिव्यनिनार्थानुपज्य साम्योगेनोकं तदर्द नवतां ब्रवीमि न स्वमतिधिरचनेनेति ॥ आरम्नोपरमणं च सोननं तथा चाचाराङ्गे ॥ जस्त णत्यिपुरे पच्छा मजे तस्स कुतो सिया । से हु पाणमने बुके, आरंभोवरए सममेव ति ॥ पासह जेण व पोरं परितावं च दारुणं । परिच्छेदिय बाहिरगं च सोयं ॥ जसनाथ इत्यादि, पस्य भोगविपादिना मु स्मृतिर्नास्ति नापि पाश्चात्य कालभोगानिज्ञापिता विद्यते तस्य व्यापि विचिकित्सारूपान् भोगान् भावयतो मध्ये वर्णमानकाले कुतो भोगेच्छा स्वात् मोहनीयस्योपशमा स्थाि त्यर्थः यस्य तु विकारविषया भोगेच्छा निता सकत स्यादित्या ॥ सेत्यादि स्वाद यस्मातिगामिसास्तस्मात्स मानवान् प्रकृष्टं ज्ञानं जीवाजीवादिपरिच्छेतृ तद्वियते यस्यासौ प्रज्ञानवान् यत एव प्रज्ञानवानत एव बasaगततत्वः यत एवंभूतोऽत पवाह आरजोवरए सावद्यानुष्ठानमारंभस्तस्मा परत भरतोपरतः पतयारनोपरमण शोभनमिति दर्शया सममित्यादि यदिदं खावचार स्नोपरमणं सम्यगत नमेतत्सम्यक्त्व काय त्वाद्वा सम्यकत्वमेदित्येवं पश्यत एवं गृहीत यूयमिति कि मित्यारंभोपरमणं सम्यगिति चेदाह जेण इत्यादि येन कारणेन सावद्यारं भप्रवृतो बंधं निगमादिनिर्बंधं कसादिभिर्घोरं प्राणसंशयरूपं परितापं शारीरमानसं दारुणम सहामात्य भारोप रमण सम्पतं कुर्यात किंवा पििदि इत्यादि पतिष्ठतं पापपादानं तथा धनधान्या रएयपुत्र कत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं च शब्दान्तरं च रागद्वेषात्मकं विषय पिपासारूपं चेति ॥ तथाच महानिशीथे २ प्र० प्रत्येगे गोयमा ? पाणी जेणो वयर परिग्गहं जावइयं गोयमा तस्स सचित्ताचित्तने यत्तगं, पन्यं वाकुजी वस्स नवेज्जा उपरिग्गदं । तावइणं तु सोपाणि ससंगो मुक्साहाचा आरा तम्हा वपरिग अयेगे गोमा पाणि जे पयट्टे ताए परिमई आरंजं न विवेज्जेज्जा अंपियं जवपरंपरा आरंजे पत्थियस्सेगवि यजीव व संघटणा इयं कम्म वं गोषमा ? एगे येईदिए जीने एवं समय अणिमाणे For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy