SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ (३९४) प्रारम्भ अभिधानराजेन्द्रः । प्रारम्भ मित्याह । हत्यादि होत मनुष्यलोक एकेषामिह लोकन्न- धयिषुराह । श्रादिस्स । इत्यादि क्रयश्चश्च विक्रयाच क्रयत परमार्थ बुझीनां मानवानां मनुष्याणां भोजनायोप जोगा- विक्रय। । तयोः क्रयविक्रययोरदृश्यमानः कीदश श्चतयोरायधमिति तदेवं विरूपरूपैः शस्त्रैरात्मपत्राद्यर्थे कर्म समारम्न मानो नवति यतस्तयोनिमित्तत्तष्प्याभावादि कः चनोऽयया प्रवृत्ते मोके पृयक प्रहेणकाय श्यामाशाय प्रातराशाय केषां- क्रयविक्रययोरदिश्यमानोऽनुपदिश्यमानः काच तयोरनपदिचिन्मानवानां नोजनार्य सन्निधिसन्निचय करणोद्यते सात इयमानो नवति यःक्रीतकृतापरिनोगीभवतीत्याहचसनकिणे साधुना किं कर्तव्यमित्याह(समुछिए)इत्यादि यावत् णिराम- इत्यादि स मुमुक्तरकिञ्चनो धमापकरणमपि न क्रीणीयात् गंधोपरिवए सम्यक् सन्ततं संगतं वा संयमानुष्टानेनोस्थितो स्वतो वा नाप्यपरेण क्रापयेत् क्राणन्तमपि न समनुजानी नानाविधशस्त्र कर्मसमारम्नोपरत श्त्यर्थः नविद्यतेहगारं गृह यादयवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हनन को मस्येत्यनगारः पुत्रहितृस्नुषाशात धान्यादिरहित इत्यर्थः टित्रिकं गन्धग्रहणेन पाचनकोटित्रिक क्रयण कोरिक हरुनः सोऽनगार आराद्यात सर्वहेयधम्मध्य श्त्यार्थश्चारित्राई स्वरूपेणैवोपत्तमतो नवकोटीः परिशुरुमाहार विगतांगारधूआर्या प्रज्ञा यस्यासावार्यप्रइः श्रुतविशेषता सुमुखीक इत्यर्थः मं सुंजीत एतद्गुण विशिष्टश्च किंस्तो वतीत्याह से आर्य प्रगुणन्यायोपपन्न पश्यति तच्छीलाचेत्यार्यदर्शी भिक्ख(कालो कालः कर्तव्यावसरस्तंजानातीति काल झोधिपृथक् प्रहणकस्य श्रमादिसंकल्परहितश्त्त्यर्थः अयं सन्धीति दि तबेदधस्तया बाबको बहंजानातीति बालाजान्द सत्याही सन्धान सन्धीयते वासाविति सन्धिर्यस्य साधोरसावयं स. त्यमात्मवलसामर्थ्य जानातीति यथाशक्तयनुष्टानविधाय्य विश्वान्दसत्वाधिभक्तरसुगिययं सन्धिर्यथाकालमष्ठानाव- निगहितबलवीर्य इत्यर्थस्तथा(माया) यावत् अव्यापाँगता धायी यो यस्य वर्तमानः कालः कर्तव्यतयोपस्थितस्तत्कर- मात्रा तां जानातीति मात्राइस्तथा (खेयो खेदोऽन्यासस्तेन णतया तमेव सन्धत रति एतदुक्तं भवति सर्वाःक्रिया प्रत्यूपे जानातीति खेदझो यथा खेदः थमः संसार पर्यटन जनितस्तं कंपोपयोगस्वाध्यायाभिकाचर्याप्रतिक्रमणार्दिका असम्पन्ना अ जानातीत्यक्तं च "जरामरणदौर्गत्य व्याधयस्तावदासतां मन्ये न्योन्याबाधयात्मीयकर्तव्यका करोतीत्यर्थ ति हेती यस्मा जन्मव वीरस्य नूयोनूयरूपाकरमिति ॥१॥ अथ क्षेत्रज्ञः संसक्त द्यथाकालानुष्ठान विधायीतस्मादसावधपरमार्थपश्यतीत्याहुः। विरुरू व्यपरिहार्य कुलादिकेत्र स्वरूपपरिच्छेदकरतथा रूण (अदक्षुत्तिति) व्यत्ययनकवचनावसरे बहुवचनमकारि तत यणे)कण एव कणकोऽयसरी निकाय मप सर्पणादिः यरतं जा श्वायमों योऽवार्थेआर्यप्रज्ञ आर्यदी काबश्च सएव प नातीति तया(विझयणो )विग्यो शानदर्शनचारित्रौपचारिकरू रमार्थमजाकीनापर शति पानान्तरम्या अयं सन्धि अदवख पस्तं जानातीति तथा(ससमयमे स्यसमयं जानातीति स्वस अयमनन्तरोक्तविशेषेण विशिष्टः साधुः सन्धि कर्तव्यकालं गयझो गोचर प्रदेशादी दृष्टः सन् सुखनैव निकादोषा नाचष्टे अदाकीदृष्टवानेतदुक्तंमवति यः परस्परावाच्या हितप्राप्ति तद्यथा पोमोगमदोषास्ते चामी आशकर्म उद्देशिक पूतिकर्म परिहाररूपतया विधेया विधयावसं वेत्ति विधत्तरं च सपर मिश्रजातं स्थापना प्रातिका प्रकाशकरण क्रोतं उ८तकं परिव मार्थ ज्ञातवानिति अथवासंघिनिदर्शनचारित्राणामभिवृद्धिः तितं अज्यातं उमिन माझाहतं आयो अनिसष्टं अध्ययसच शरीरमृते न भवति तदापि नोपटभकारणांतरेण तस्य पूरक श्चेति फेोमशोत्पादनादोपास्ते चामी धात्रीपिकः दृति च सावधस्य परिहारः कर्तव्य इत्यत आह( सेवाए )इत्या. पिंकः निमित्तीप आजीवपिमा वनीमकपिःचिकित्सापिमः दिस निकुस्तद्वा कलप्पं नादीत न गृहीयान्नाप्यपरमादा धापमा मानपिः मायपिंमः सोनपि पवसंस्तवपिकः पयेऽग्राहये नाप्यपरमनेषणीयमादानं समनुजानीयायवा पश्चासंस्तवपिंक विद्यापिका मंत्रपिंः चूर्णयोगपिमामूलसंरंगानं समंवा नाद्यान्न जाये नापरमादापयेत् ददन्तं कमपि श्चेति तथा दशैषणादोषास्ते चामी संकितं म्रवित वा नसमनुजानीयादित्याह सम्बामगम्यमित्यादि प्रामंच न्ध निक्षिप्तपिहितसंहतदायकोन्मिश्रापीर तसिप्लोप्सितदोषापयां चामगन्धं समाहारनपस्सर्वतदामगन्धंस मगन्धं सर्वश चोद्गमदोषा दातृकृतां पवनवत्ति उत्पादनादोषारतु साहब्द-प्रकारकाय॑ऽत्रगृह्यते न प्रव्यकात्स्न्ये आममपरिशुद्धगधं जनिता एषणादोषा श्चोभयापादिता इति तथा परसम्यो ग्रहणेन तु पूर्तियते ननु च पूति व्यस्याप्यशुद्धत्वादामशब्देनै प्रीममध्यान्हतीबतरतरणिकरकिरावलीढगातरवेदविपु" घोपादानाकिमर्थ भेदेनोपादानमिति सत्यमशुक.सामान्यात् का निबयुष्करसाधुः कनचिहिजातिदेशेनाभिहितं कि गृह्यत किन्नडब्यकान्ये ऽत्रगृह्यते किन्तु पूतिग्रहणेनेह मिति भवतां सर्वजनाची स्नानं नसम्मतामति स आह प्रायः प्राधाकर्मा द्यविशुद्ध केटिरूपता तस्याश्चगुरुतरत्वात्प्राधान्य संपामेवयतीन कामांगत्वात् जबस्नानं प्रतिषिई (स्नानं ख्यापनार्थ पुनरुपादानं ततश्चायमर्थः गन्धग्रहणेनात्मक मददकर कामा प्रथम स्मृतं । तस्मात्कार्म परित्यज्य म्देशिकत्रिकं पूतिकर्ममिश्रजातं बादरप्रतिकाध्यवपूर नैवस्नति दमेरता इत्यादि तदेव समुभयस्त हिषये प्रइने काश्तेषमुममदोषा अविश्रुद्धकोट्यन्तर्गता गृहीताः शेषण उत्तर दानकुशलो भवति तया(भाव) जायश्चित्ताभिप्रायो स्खयोःविशुरू कोट्यन्तर्तता आमग्रहणेनोपात्ता दृष्टच्या इति दातुः श्रोतुर्वा तंजानातीति भावः किच (परिगह) अममासर्वशब्दस्य च प्रकारकात्यभिधायकत्वाघद्येन केन चित् यमाण)परिगृहात ति परिग्रहःसंयमातिरिक्तमुपकरण दिःतमप्रकारेण आममपरिशुरू पूति वा भवति तत्सर्व इपरिझया ममीकुर्वन् अस्वीकुर्वन्मनसाऽयनाददान इति यावत्स एवं ज्ञात्वा प्रत्याख्यानपरिझया निरामगन्धः निर्गतो वामगन्धो विधी भिकुः कालज्ञो मात्राः केत्रशः दणशो विनयज्ञः समय झो जावः परिग्रह मममी कुर्वाणश्च किं तो भवतीत्याह यस्मात् स तथा परिव्रजेत् मोकमार्गे ज्ञानदर्नचारित्रा ख्ये (कालामुट्ठा)यद्यस्मिन् काले कर्तव्यं तस्मिन्नेवानुष्ठातुंशीकमपरिसमताक छेत् संयमानुष्टानं सम्यगनुपाबयदितिवायत् स्यति कालानुष्ठायी कालानतिपातकर्तव्योयतो नन चास्यार्थस्य आमगृहरेन प्रतिषिअपि क्रीतते तथाप्यल्पसत्वानां विक्ष- से भिक्खू कालाणु इत्यनेनैव गतार्थत्वास्किमर्य पुनरभिधीयत कोल्याबम्वननया मात्र प्रवृतिरतस्नदेवानामग्रारं प्रति इति नैपदोपस्तत्र दि शपरिव केवगाभिहिता कतत्यकावं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy