SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ मार अभिधानराजेन्द्रः। प्रारम्भ (आचाराणुयोगे) अणोर्वा बधीयसः सूत्रस्य महता थेन | ततश्वविदित्वा सर्वमेतत्प्रतुर्नगवान् सर्ववारं बहुशो नियायोगोऽनुयोगः । आचाराङ्गस्य महतार्थेन योगे च आचा रितवान् इति सूत्र०टी०। आयारोवगय-प्राचारोपगत वि. चतुर्दशे योगसङ्कहे । चतुर्थ्याः पंकप्रनायाः पृथिव्याः स्वनामख्याते महानिरये (भायार विणयोवगए ) आचारोपगतत्वं विनयोपगतत्वं च स्था० म०४ा ऋकर्तरि संझायां कन् दएमान्तर्षर्तिन्यां चेत्यर्थः तिप्रश्नः। छा०५सं०। शलाकायां खी० टाप (कसंकुसारणि वाय दमणाणि प्राआयार विणययोवगएत्तिधारध्यम् । आचारोपगतः स्यान्न- राच प्रवणी परायणदएमान्तर्वतिनी शलाकेति प्रश्न । मायां कुर्या दित्यर्थः। विनयोपगतः स्यान्नमानं कुर्यादित्यर्थ आरओ-आरतस्-अन्य शहरोके, (इहलोके आरओ वा |सम ०स०३२। विहा वियअसंजया) सूत्र० श्रु० १ अ०० आचारो पगत माह । प्रा०क। आरतः परति इहलोक परलोकयोरिति, सुत्र० टी० पामलिपुत्त हुआसण जझणसहाचेव जनणदहणणे। भारतः परतश्चेति लौकिकी वायुक्तिरितिएवं पर्यासोच्यमाना असोहम्मपनि पयणए आमनकल्याइनट्टविही ।।। ऐहिकामुष्मिकयोर्डिधापि स्वयंकरणेन परकरणेन वा संयता नगरे पाटली पुत्रे, श्रावको तू ताशनः । तज्ञार्याज्वलनशिखा, जीवोपघातकारिण इत्यर्थः सूत्र० श्रु०१ अ०० दहन ज्वाना सुतौ ॥१॥ व्रतंचतुर्भिरण्यात्तं, ज्वलनात्सर अर्वागित्यर्थंच आरेण पन्याए व्य० उ०४ जात्मनः । मायावी दहमोऽज्येही,त्युक्तोऽगाचाहिचागमत् । प्रयाणां वर्षाणामारतोऽर्वाक यानि प्रवाजयतीति व्य०॥ ॥२॥ मृतोऽसातदनासोच्य, सौधर्मेद्वावपीयतुः । पञ्चपट्य | आरम्न-आरंज-पु० प्रारभ घश् मुम् धगन्य स्थिती जाती, शक्राज्यन्तर पर्षदि ॥ ३॥ पुर्यामामनकल्यायां प्राकृतसूत्रेणानुस्वारस्य वर्गपरे प्रत्यासत्तेस्तस्यैव वर्गश्रीवीरः समवासरत् । तौद्धावप्यागतौदेवी, नाट्यं दर्शयत- स्यान्त्यो वा भवति प्रारंजो आरंनो इति प्रा० उपक्रमे प्रथमस्तदा।। ४॥ ऋजून्येकस्यरूपाणि, वनाएयन्यस्य चानवन्। कृती वाच० प्रयमोत्पत्ती (ओहिन्नाणारम्भो परिनिट्ठाणं चतं तरष्वागौतमः स्वामी पप्र स्वामिनं ततः ॥५॥ तत्प्राग्भवं जेसु) येष्ववधि झानस्यारंभः प्रथमोत्पत्तित्रवण इति । प्रतुः प्राह, मायादोषागवत्यदः । आचारोपगतकस्य, द्विती विशे० (काऊण पञ्चमंगहमारंभोहोई सुत्तरस) आ०म०। यस्य च ना नवत् ॥६॥ आ०० ॥ आषः॥ हिंसादिकेसावद्यानुष्ठाने-सूत्र० श्रु० १ ० १ श्राचा श्रायास-यायास-पुंआ-यस-घा खेदे। चिन्तायास निचि अ०१३ उ०७॥ विपुलसालो चिन्ताश्च चिन्तनानि आयासाश्चमनः प्रनृतीनां आरंजतिरियंकटटु आत्तताए परिव्वये-आरंभं सावधावेदास्तएव पागन्तरेण चिन्ताशतान्येव निचिता निरन्तरा नुष्टानारूपं तिर्यकृत्वेति सूत्र । ध्रु० १ अ. ३ । प्रारंजेसु विपुला विस्तीर्णा शात्रा शाखायस्य सतयेति प्रश्न हा०५। अणिस्सिए आरभेसावद्यानुष्ठानरूपे प्यनिश्रितोऽसंबन्धोऽप्र(आयास विसूरणा कबह कम्पियम्गसिहरो ) आयास वृत्त इत्यर्थ इतिसूत्रधु०१०॥ शरीरखेडः विस्तरणा चित्तखेदः कनहोवचन नएमम् पत देव आरंजगंचेवपरिग्नहंच विनस्सियाणिस्सियायदंगा प्रकम्पितं कम्पमानमशिखरंशिखाराग्रं यस्य स तथा प्रश्न ॥हा॥५॥ आरंभ सावधानुष्ठानच तया परिग्रहं वा व्युत्सृज्य परित्यज्य आयास हेतुत्वात्परिग्रहेच परिग्रहस्य गीणनामान्यधिकृस्य तस्मिन्नेवारंभेक्रयविक्रय पचनपाचनादिके ता परिग्रहे धनआयासो आयासः खेदः तसेतुत्वात्परिग्रहोऽन्यायास उक्त धान्यहिरण्यसुवर्ण चतुष्पदादिके निश्चयेन श्रितायकानि श्रिता ति सूत्र श्रु.२०६॥ आहच । शरीरमनसोळयामेच ( आयासविसरणां) आ प्रारंजः सावणेयोगति प्राचा० अ०५०५॥ यास विस्तरण स्वदार गमने शरीरमनसोायाम कुर्वतीति प्रहतम् । परदार सेवनायांच विस्तरणमप्राप्ती मनः खेदं पर आरम्भणमारंभः शरीरधारणायानपानाद्यन्वेषणात्मक इति । स्प वा मनः पीकां कुर्वन्तीति । प्रश्नद्वा०॥५॥ आचा०॥ आरम्भः कृष्यादिव्यापार शति प्रश्न द्वा०२॥ आयासत्रिवि-आवासत्रिपि- स्त्री० ब्राम्याक्षिपेरष्टादशसु आरंजश्चस्वयं कृष्यादि करण मिति । पञ्च०॥ अपविधाने पञ्चदशे सेख्यविधाने प्रज्ञा पद १ प्रारंभो हलदंतोबूखलादिखननसूना प्रकार इति । आव० ॥ पार-आर-पु. परभावापेकया हनवप्रव्रज्यापेकया गृहस्थ आरंभः परोपद्रव इति । आतु०॥ वे मोकापेकया संसारेच (णाहिसिप्रारंकओ परंवेहासे आरंजो जीवानांमुपज्वण मिति । प्रदनाघ०१॥ कम्मोह किश्चती) सूत्र० श्रु० अ०२ तन्मार्ग प्रपन्नस्त्वमपि आरंजाः प्रथिव्याद्युपज्वलक्षणानि । ग० । अ०१॥ कार्थास्यसि प्रारमिहर्भवं कुतोवा परं परलोकं यदि वा संकप्पो संरंजो, परितावकरोजवे समारंभो । आरमिति गृहस्थत्वं परमिति प्रवृज्या पर्यायम् । अथवा बारमिति ससार । परमिति मेझं एवं जूतश्चान्यो ऽप्युभयन्वष्ठः आरंजो नदवओ, सव्वनयाणं वि सुकाणं ॥ (वेहसित्ति ) अन्तरात सनयाभावतः स्वकृतः कर्मभिः कृ प्राणातिपातंकरोमीति यः संकल्पोऽध्यवसायः स संरम्नःत्यो पीयनति । परलोकापेकयाश्हलोके नरकाद्यपेकया यस्तु परस्य परितापकरो व्यापारः स समारम्भः अपडावयमनग्यतोके च( लोग विदिता आरं पारंचसचं पलूवारियस तो जीवितात्परं प्यपारोपयतो व्यापार आरंजः । पादच । चूर्णिकृत् ॥ स्ववारं) सत्र० श्रृ० १ अ०६ लोकविदित्वा प्रारमिह बोकाख्यं पारं परलोकाख्यं यदि वा पाणवायं करोमिति जोसंकप्पकरे इति ॥ आरं मनुस्योकं पारमिति नरकादिकंस्वरुपतस्तत्प्राप्तिहेतुं चिंतयतीत्यर्थः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy