SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ मायरियद्वाय उत्तरेण कुणालाविस पतेसि मझ्छं आयरियं पुरतो श्रणारियं । (a) रियद्वाण -यस्थाननः सर्वतो विरत्यादौ, संयमस्थाने "जासा सम्यतोवर सट्टा अवारंभट्टा भरिए तत्र चेयं विरतिः सम्यक्त्वापूर्विका सावधारम्मान्निवृतिः सावधानुष्ठानरहितत्वात् संयमस्थान स्थानमा पा नम् । सूत्र ०२ भु. २ अ. । आ (य) रियदेसि (न) आदर्शिन् पु० भा प्रगुणं न्यायोपपन्नं पश्यति तसादन्यायो पपन्नदर्शन, ( मायारण मारियप धारिवदसी) बाचा. २ अ. ५. । (३६७) अभिधानराजेन्द्रः । (य) रिपदिमा आर्यन - ०पार्श्वनाथस्य प्रथमे गवधरे प्रव. १ ूा. । आ (य) रियदेस - आर्यदेश – पुं. मगधाद्यर्द्धष विंशतिजनप देषु, ( आयरियम जे समुप्या) पं. व. १ कार्य देशसमुत्पन्नः शुरूजातिकुत्नान्वितः ध. ३ अधि । तत्र आर्यदेशा जिनचक्रचर्द्धचक्रधात्तम पुरुषजन्मनू मयस्ते च संख्यया मगधा द्याः सार्कपंचविंशतिः प्रायाणां वासाही देशः । प्रव. । भार्याव चांदी देव (व) रिवयम् आर्यधर्म पुण्यार्यस्य धर्मः सदाचारे भुतचारित्ररूपे धर्मे च ( वेज पिजरापेटी धारिचं धम्ममणुतरं.) धारापमभ्यां यात इत्यायस्तं धम्मं तचा रित्ररूपमिति उत्त. २ अ. ॥ (य) रिवसिय आर्यमदेशित त्रितीर्थंकरप्रणीते - ( एवं से धम्मे आयरियपपसिए । आचा ६ अ. ४ . । आ (य) रिपारण आर्यम. भार्या प्रज्ञा यस्य सभाप्रज्ञः । श्रुतविशेषितमतौ, भाचा० २ अ. ५ . । आयरियपरिनावि (न्) आचायपरिभाविन् श्र० माया परिपर्त्तरि । ――― Jain Education International महरो अकुलीणोति य, दुम्मे हो दमगमंदबुद्धित्ति । अवि अप्पाजी सीसो परिजवर आवरियं ॥ १ ॥ कश्चित्कुशिष्यस्सूचया असूचया वा भाचार्य परिभवति । सूचा नाम स्वव्यपदेशेन परस्वरूपसूचनं । यथा कोपचयः परितं सामाचार्य भीतिप्रद्यापि रुदरा बाजा वयं किमाकमाचार्यपदस्य योग्यत्यमिति । अयूबा मे ब परोपघाटनं यथा नो आचार्य ! त्वं ताद्यापि मह मुग्धः कीरकंठो वर्त्तसे अतः कीदृशं भवत आचार्यकत्वमिति । योकजीन भावास्तमुद्दिस्य जयति दो समता अमी योग्य पचाचार्यपदस्य पयंत दोन प्रोत्पन्नाः कत स्माकं सुरपयोग्यता याचिकाएं दीनोऽभ्ययमाचार्य पदे निवेशित इति तथा दुर्मेधा मंदको फमको नाम दर हो त्वा यः प्रति मंदबुद्धिः स्यत्यमतिः अपि संभावनायां संभाव्यते कुतोऽपि कारण देवविधो ऽप्याचार्य इति अल्पा तुच्छा पात्रादिना पर्यस्य सोऽपलाभङ्गन्धिः । पतानप्येव मेव सूचया असूचया च परिभवति ॥ अथ शिष्यपदं व्यापदं व्याचष्टे ॥ सो विसीसो दुबो पारियो सिक्ख चैव । सो सिक्ख छतिविहो, मुझे प्रत्येतय ॥ आयाइद्वाण यः शिष्य गुरून् परिभवति सोऽपि च द्विविधः । प्रत्राजित कः शिष्यकश्चैव यस्तेनैव परिभूयमानगुरुणा दीक्षां ग्राहित स्व प्रवाजितकः । शिष्यकस्तु गगंतरादध्ययनार्थमायातः स च शिष्यकस्त्रिविधः सुत्रेऽर्थे तनये च सूत्रको हकस्तडुनयग्राहकश्चेत्यर्थः । वृ. । नि० ० १० अ० ॥ आयरियपायमूल आचार्यपादमूल न चाचान्यन्तिके तूणावरियाम्मि) आचापादयन्तिक इति. पं. २ द्वा. ॥ आपरियजातिय आचार्य्यापित-न. प्रश्नव्याकरणदशायाचतुर्थेऽध्ययने, स्था० १० वा. ॥ आप रियमग्ग-आयमार्ग पु. बराह यातः सर्वदेयधर्मेत्य इत्यार्थी मागों निर्दोषः । पापलेश्याऽसम्पृक्ते मार्गे, ( आरियं मां असंपत्ता) सूत्र० २ ० १ अ० ॥ सदनुष्ठानरूपे मार्गे, जैनेन्द्रशासनप्रतिपादिते मोकमार्गे च १.३ अ. (जे तत्थ आरिअं मग्गं परमं च समादिए ) सूत्र. वि. ०श्रु० ३ भ० ॥ आयरियार्वज्जा - प्राचार्य विद्या स्त्री० [घाचत्वारिंशत्तमे पुरुष कन्नाभेदे, कल्प० ॥ रियविप्पत्ति-आचार्य विमतिप१ि० पञ्चमेऽध्ययने, स्था० १०वा. । प्रा (२) रियन्देय- आवेद-तीर्थकर स्तुतिरूपे आपकधर्मप्रति पादकेच. (दाणं च मारणाएं वे प्राकासोपुनिया आर्यान् वेदान् कृतवांश्च स भरत एव तत्स्वाध्याय निमित्त मिति तीर्थकर स्तुतिरूपान् श्रावकधर्मप्रतिपादकारेच अना यस्तु पश्चात्सुलभा याज्ञवल्क्यादिभिः कृता इति श्राव. २ भ. । आ. म. २ भ. । आयरियवेयावच्च प्राचार्य्यवैयावृत्य-न. आचार्यस्य वैयावृत्यं प्रशनादिभिरुपएंम्भः वैकृत्यभेदे श्रपः ॥ आयरियन्त्र- आचरितव्य - त्रि० आ. चर. तथ्य। अनुष्ठेये । (जं जम्मि हो का, सावरियज्यं स कालमायारो)। नि.. १ उ. ॥ आयारियादेस आचार्यदेश-पुं. आचार्यकमने ( भायरिय देसायाहारिण अत्येण ) आचार्यादेशात् आचार्यकथनात अवधारितेनेति । व्य० ३ उ. । प्रायसायण - आयसजाजन-न. लोहजाजने, ( तोयमिव ना शियार ततायसनाय योदत्वा तच तदावसनाजनं च बोहजाजनमिति ॥ आव० ४ अ. ॥ आया-आनाति खाजन् फिर भाजनमा जातिः सम् पपाततो जन्माले, स्या. १०वा. । श्रजायतेऽस्यामित्याजातिः मनुष्यादिजातौ । तया चाचाराने आचारैकार्थ कानधिकृत्य दानीमाजातिराजायते तस्यामित्याज्ञातिः । साऽपि चतु व्यतिरिक्त मनुष्यादिजातिः भावाजातिस्तु नाथाचार स्तुतोऽयमेवाचार इति । आचा० १ अ. १ उ. ॥ आयाति स्त्री. या. या जावे- क्तिन्-भागमने स्थानान्त रगमने च ( आयातिर्वा गतिरिति ) स्था. वा. ३ आयातिर्गभी निष्क्रम इति स्था. ग. १ उत्तरकाले च दशा० ॥ प्रायाइद्वाण - आजातिस्थान न आजननमाजातिः सम्म नपाततो जन्म तस्याः स्थानम् । संसारे, स्था. १०६ा. आया तिस्थानन० उत्तरकालस्य स्थाने (मायातिट्टानं सम्मतं For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy