SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ (३५२) आयरिय अभिधानराजेन्द्रः। आयरिय प्रवाजिते सति हितीयविषये बधिरेव नारित स का- चार्यसकाः शेषकानं ममत्येवमित्वरिकान् कतिशिष्यान् सेोऽ कीव काकी काक्यापि हि किकं वारं प्रसूते इति प्रसिछिन प्यनईः॥ वंध्यातुल्यः सुप्रतीत इति न व्याख्या तदेवेदं व्याख्यानं । बंध्या पयंमियकालगया, पमिलज्जा वावितुम्न जे सीसा । किलाप्रसवधर्मा एवं यस्य नैकोपि शिष्य उपतिष्ठते। स व एए सव्ये अणरिहा, तप्पमिवक्खा नवे अरिहा।। ध्यव वध्यति । पुनरन्याननहान् प्रतिपादयिषरिदमाह ॥ यो देशदर्शनं कृत्वा समागतः सन् बूते युप्माभिर्दत्ताः साअहवा इमे अणरिहा, देसाणं दरिसणं करेतेण।। धवः परिवारतया ते सर्वे युष्माकं शियाः पथि कालगताः जेपव्वावियतेणं, थेरादि पयगत गुरुएणं ।। प्रतिभन्ना वा श्मे पुनः सर्वे मप्र शिप्या एते स्थविरादयो अथवेति । अनर्हाणामेव प्रकारांतरतोपदर्शने श्मे वक्ष्य- ऽनर्हाः तेषां पुनरनर्हाणामाचार्यसमीपगतानां येतैः प्रवाजिता माणा अनहास्तानवाह । देशानां दर्शनं कुर्वते । तेन ये शिष्यास्तानाचार्य श्यापयति वा न वागुरूणामत्राप्रमाण। प्रवाजिकास्यविरादयस्तान् प्रयति गुरूणां न तरुणादीन् व्य.१ खं. ३ ज.॥ पूर्व बहुवचनमनेकन्यक्यपेकयेत्यदोषः । स्थविरादीनेवाह। (२७) नद्देशः मैथुनादिप्रतिसेव्याचार्यत्वे न ।। थेरे अणरीहे सीसे, खज्जूढे एगलंजिए। मैथुनप्रतिसेवन त्रिवर्षान्यन्तरे आचार्यत्वन्न कल्पत इत्यउकखोवगयत्तिरिए, पये कालगते श्य ॥ त्र प्रमाण (मुद्देस) शब्दे । यास्यविरान् प्रयच्छति शिष्यान् यो वानर्हान योवा खज्जूमान् (२०) स्थापनाविधिराचार्यपदे गुरोः ।। यदि वा एकांभिकानथवा य एकं प्रधानं शिष्यमात्मना ___ आचार्यपदेऽन्यस्यापनाविधिश्च ।। मन्नते गृह्णाति शेषाँस्त्वाचार्यस्य समर्पयति । स एकमानेन कहणते आयरियस्तरवणविहीवियाहिया जंव जे श्रा चरतीति एकत्राभिकः । यो वा शिष्यारामुत्केपको यश्वाचा यरिया विहिपुत्वं ममाउआयरियेणं पट्टाविया तेवि श्रा र्याणामत्वरिकान् शिष्यान् करोति । योवा गुरुसंबंधिनः शिप्यान् पथि कालगतान् चशब्दात् प्रतिभग्नान् कथयति । एते यरिया तत्थ एगे नामायरिया दव्वायरिया ग्वणायरिया सर्वेऽप्यनस्तित्र स्थविरादीन् व्याख्यानयति ॥ जावायरिया । जंबू ! जे लावायरिया ते तित्ययरस थेराउ अतिमहरा, अणरिहा काणकंटमादीया ॥ मा। अहवा तक आयारीया पसत्ता सिप्पायरिया कमायरि खज्जूमाय अवस्सा, एगानी पहाणा ज॥१॥ या धम्मायारया जे तेधम्मायरिया परस्रोगगहियट्ठाए नि तं एगं न विवतीअ, विसेसे देइ जे गुरुणतु ॥ जरवाए आराहेयव्वा । अमो कलायरिया सिप्पायरिया अहवा वि एगदब्बे, बनंति जे ते देइगुरूणं ॥२॥ एकाएहिं कित्तबुछिए आराहियो । तत्येगे धम्मायरिया स्यविरानाम अतिमहांतो वयसाऽतिगरिष्ठा इत्ययः । अनहींः सोवायकरंगममा बकाइकथयप्पयगाहाहं जे सुक काणकुंटादयः खज्जमा अवश्याः।अयमत्र भावार्थः योऽसी पूर्व सजाए वखाणिति ते सोवागकरंसमा । वेसाकरंझसमाजो परीक्वितः स देशदर्शन कार्यते । तेन च देशदर्शनं कर्वता यदि ये स्थविरा प्रवाजिता येच जंगिका येच खज्जूमा वाते प्राचा. रीआहारणसरिसजीहावकखाणवरेणं अंतरं सुअसार यस्य समयते तरु श न व्यङ्गा विनीताश्चात्मनस्तदा सोऽनई विरहिया विमुफसजाए जणं विमोहिंति रविंति अप्पा ति। एगसानिनां यः प्रधानः शिष्यस्तमकं योन ददाति अवशे- णं युतंसि आबुच्च अगत्येपामिंतिगोयमा ! गणहराणं पांस्तु सर्वानपि प्रवाजितान् गुरूगां प्रयच्छति । अथवा येषा उवमाएतेवेसाकरमसमा गाहावइकरमसमा जे समं समु मेकरवतानो यथा यदि नक्तं बनते ततो वस्त्रादीनि न अथवखादीनि लभते तर्हि न भकमापि एकमेव बनते इत्येवं शाला वसियसुगुरुहितो संपत्त अंगोवंगाइसुत्तये सुपरिच्छिय एकमानिनस्तया चाह ।अथवा ये एकं द्रव्यं वनंते तान् शिप्या - च्यगंया सयसमयपरसमयणिच्या परोवयाकरणिक न गुरूणां यः प्रयच्छति।उभयसब्धिकानात्मन संबंधयति सोड नबिच्छया जणजोगाविहीए अणुओगं करिति । ते गा प्यनर्हः ॥ हावइकरमसमा रायकरंगतमा जे गणहरा चउदसपुब्बिउकखोवणं देतिन्नि वा, विउवणाति से समप्पणो॥ णोवा घमाओ घमसयं पमाओ पमसयं इच्चाई विहाई आयरिया णिात्तरियं, बंधइ दिसमप्पणो वहिं॥ सयसमणिया ते रायकरंगसमा गाहावइकरंमतमाणे श्यं किन समाचारी यावंतः किल देशदर्शनं कुर्वता प्रवाजिताः तावंतः सर्वे गुरूणां समर्पणीयाः यस्तु प्रवाजितान् रायकरंमाणे दोविए आयरिए तित्थयरसमाणे तेसिं विधा कृत्वा उरकेपेण हस्तोत्पाटनन धौत्रीन् वा शिप्यान् गुरू- उवण विहि गाहाबंधो ॥ ग्णामुपनयति शेषान् सर्वानन्यात्मना गृहति एपो जइगुण १ काल णिसिज्जाविज्ज पचंदपसमा केपकोऽनईः॥ ६ नदि ७ सगच्छोना ७ मंत रक १० णाम ११ तयाये के चन देशदशनं कुर्वता प्रव्राज्यंते ते सर्वध्यात्मन श्त्वरिका बंधनीयाः। यथा आचार्यसमीपं गता यूयं सर्वेऽप्या वंदण १२ अणुसडिं १३ निरुक १४ गणगुन्ना १५ चार्यस्य यत्पुनराचार्याणां दिशामित्वरिकां बध्नाति । आत्मनस्तु संगा १६ संगहणीगाहा ॥ यावत्कयिकां यथा बायतू यूयमाचार्यसमीपे तिष्ठत तावदा- । अन्नरिमादिकख वारसु, सुत्ते अत्ये य बायगत्तेय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy