SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ( ३४१ ) अभिधानराजेन्द्रः । आयरिय पुणो संमग्गाउ जणं नीसले नियही विप्यमुक्के न परिसेज्जा । अहाणं परिजस्स ल णाराहे || मालोचनाचा समदाने आचार्यस्य प्रायश्चित माोषणा ) शब्दे ॥ श्राचार्यस्यावश्यकप्रमादे प्रायधिस (माग) शब्दे (१२) अतिशया आचार्यस्य ॥ प्राचार्यस्य पञ्चातिराया (असेस) शब्दे ॥ आचार्यस्य बहिर्गमने दोष (मसेस) शब्दे, (निनामन) शब्द च ॥ माचाय्यंस्य संज्ञाजू भिगमन (मरसेस) शब्दे (परिमल) शब्दे च गोचरच कारणे सत्याचाय्र्येण न गंतव्येति ( श्रइसेस ) शब्दे (गोयरिया) शब्दे च ॥ प्राचार्यस्य शुरुवांकीराम ( इसेस) शब्दे । उपायस्याऽन्तर्वाद व निन्नाचायों न दुष्यतीत्य (इसेस) शब्दे वसतिश च ॥ आचार्यस्याचारप्रकल्ये मुझे कर्तव्यता (आवारपकप्प) शब्दे । श्राचार्यः स्मरस्मरन् वा कल्पाकं उपस्थापयेन पापयेद्वा तत्र कर्त्तव्यता ( वाण ) शब्दे ॥ माचायोंपसम्पत(सपा) शब्दे ॥ याप्रमादिनि शिष्याणां गणान्तरोपसंपतिः ( उवर्सपया) शब्दे ॥ भावादी मृते न्यस्योपसपत् (सबसंपया) शब्दे । संयमसंर गार्यमन्यत्रोपसम्पद्येत तत्र दृष्टान्तादिः (उपसं पया ) शब्दे ॥ वर्षाचा कालगतेऽन्यत्रोपसम्पत्तिः ( उवसपंया) शब्दे ।। प्राचार्यस्य कृतिः (कम्म ) शब्दे ॥ चाचार्य्यस्य तीर्थकरसमानत्वं ( वेयावच्च) शब्दे ॥ त्रिकुणा कृतः शिष्य प्राचार्यस्येति (सीस) शब्दे ॥ वास्तुतिः शब्दे ॥ (२०) निर्ग्रन्यीनामाचार्यः ॥ श्रमणी नामाचार्यावश्यकता यथा ॥ प्रायरियवज्जातो, तइया य पत्तिलीओ समणीणं ॥ आणसि अडाणी, होइ एासे तिएडंपि ॥ अमणीनामाचार्य उपाध्यायस्तृतीया प्रवर्तिनीय प्रयति । श्रमदान त्याचापान्यायास्ततोऽन्येषामर्थाचेति सूत्र येsपि व्याख्यातम् । व्य० २ खं. ७ ० ॥ तथा च व्यवहारसूत्रम्. ॥ तिवासपरियाए समणो निग्र्गये तीसवासपरियाए समणीए निग्गंयीग्रो कप्पर उबज्जायताए उादसित्तए धारितए वा पंचवासपरियाए समये निम्गंये सहिया सपरियाए समणीए निग्र्गथिए कप्पड़ आयरियाए हरिनि ।। १६ ।। म्याक्या । विपर्यायश्रमको नियत्रियायाः श्रमण्याः कल्पते उपाध्या उद्देपुं । पंचवर्षपर्यायः श्रमको निर्मथः षष्टिवर्षपर्यायायाः श्रमण्या निर्मथ्याः कल्पते आयातथा उपाध्यायतया उद्देष्टुमिति एष सूत्रारार्थः ॥ संप्रति नाप्ये विस्तरः ॥ Jain Education International भायरिय तयंमिन उद्देसे, दिसासु जा गहरा समक्खाओ ।। सो चैव य होइ इहं, परियातो वश्वितो नवरं ॥ तृतीये चदेशे दिकु आचार्योपाध्यायप्रवर्त्तिस्थ विरगावदिरूपासु यो गणधर आचार्य उपाध्यायो वा समाख्यातः स एव शाप मिट पर्यायोऽधिको वर्णितः तत् स एव प्रबंध्यते ॥ तेवरिसोतीसिया, जहचत्ताए कप्पइ नबज्छे । वितियाए सा सयरा, य जम्मण्यणवास आयरितो !! त्रिवर्षपर्यय उपाध्याय कल्पते शिकायार्ष र्यायाया जन्मना जन्मपर्यायेण जघन्यतश्चत्वारिंशकायाश्चत्वा शिर्षपर्यायाया उत्कर्षतो देशोनपूर्वकोटिकायाश्वत्वारिंश त्कथं स्यादिति चेदुच्यते । दशवर्षजातायाः प्रवज्यायाः प्रतिपतिव्रतपर्याय चत्वारिंशद्वितीयस्था श्रम या निर्भयाः षष्टिवर्षव्रतपर्यायाया जन्मतो जघन्यतः सप्ततीः सप्रतिवर्षपर्याय आचार्यः कल्पते उत्कर्षतो देशानपूर्वकोटिकाया जन्मनः सप्ततिर्वधि कथं भवतीति चेषुच्यते। द पर्यायायाः प्रन्याप्रतिपत्तिः प्रमजितायाः पश्यति । गीयागीतारुढाव, अनुम्ढा जाव तीसपरियाया । अरिहति तिदुसंग सा, फुसंग सा जयपरे ॥ गीता गीतार्था वा भवतु श्रगीता वा गीतार्था वा तथा वृद्धच । वाभवतु । अवृद्धचा वा यावत् त्रिंशद्वर्षपर्यायाः तावत्रिय मातृ प्रियाणामाचार्योप न्यायप्रवर्तिनीनां संग्रहमति संग्रह वा भयं पारणं त्रिंशद्वर्षपर्यायात्परतोऽभवङ्गीता विकल्पना सिंहमुपाध्यायस्य प्रवर्तिग्या या भरोधतः । एतदेव भावयति ॥ वयपरिणया व गीया, बहुपरिवारा व निध्वियारा व दोजर कापा, अप्पननिणिजानसठ्ठी ओ ॥ या परिणता गीताची बहुपरिवारा निर्विकारा व साया चतुषष्टिस्तावदनुपाध्याया वा भवेदप्रवर्त्तिनी वाएवं भवनि द्विसंदिका । दमेव अणायरिया, बेरी गणिणा व होज इपरीय। कागतोस व, दिसाए धारेति पुव्वदिसं ॥ षष्टिवर्षेभ्यः परतो गणिनी प्रवर्त्तिनी इतरा वा अप्रवर्त्तिनी स्वरा अनाचार्या भवेत् । कथमित्याह ( कालगतोसन्नाए वेत्यादि ) का अगतायामवसन्नायां वा दिशि आचार्य सकयायां पयिज्य परतो वर्तमाना धार्थिका धारयति पूर्वी दिशमे मनाचार्या भवति । किंकारणं संयतीनामवश्यं संग्रहीष्यते तत आइ ॥ बहुपचवाय अज्जाउ, नियमा पुण संग अपरिभूया । संगहिया पुण अज्जा, विश्यावर संजमा होई ॥ आर्या पुनर्व प्रत्यवाया ततः संग्रहे सति नियमात्परिजूतःनवति । पराभवस्यानमुपजायते संगृहीता पुनरार्या स्थिरस्था वरसंयम नषति । ततः संग्रह इष्यते । अथ के अपाया इत्याह । पेसी अश्या दीया, जे पुव्यमुदीहडा अवाया ॥ ते सव्ये पसव्यासंग वमयं तेशय । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy