SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ (३२८) प्रायत्त अभिधानराजेन्द्रः। श्रायरणकप आयत्त-आयत्त-त्रि० । श्रा यतन । अधीने, वशीभूते, विधातुमुचितमित्यादिना प्रेरयिता-उपदेपा भवति, अर्नुवाच । श्रायत्तो-वशवी तदुक्तानुयायीति । दर्श०४ तत्व कृलेतरोपसर्गकारिणः, ततोऽसावुपसर्गकरणानिवर्तते त८० गाथाटी0। कृतप्रयत्ने च । वाच। तोऽकृत्या सेवा न भवतीत्यत आत्मा रक्षितो भवतीति १, आयस्त-त्रि० । श्रा-यस्-क्क । क्षिप्ते, “ आयस्तसिंहा तूष्णीको वा वाचंयमः; उपेक्षक इत्यर्थः २, 'स्यादिति' कृतिरुत्पपात" किरा। क्लेशिते, प्रतिहते, तीक्ष्णीकृते, | प्रेरणाया अधिपये उपेक्षणासामध्ये च ततः स्थानादुत्थाय, श्रायासयुक्ते च । वाच । 'आय'त्ति-श्रात्मना एकान्त-विजनम् 'अंतं' भूमिभाग मयकामेत्-गच्छेत् । स्था०३ ठा० ३ उ०। पायपइडिय-प्रात्मप्रतिष्ठित-त्रि० । स्वरूपप्रतिष्ठिते, "प्रा आयरक्खिय-आत्मरक्षित-त्रि०। श्रारमा रक्षितो दुर्गतियपइट्टिया " (सूत्र-१८६४)। स्था०३ ठा० ३ उ० । क्रोधभेदे, स्था०२ ठा०४ उ० १०० सूत्रटी० । ( व्याख्या हेतारपध्यानादेरनेनेति आत्मरक्षितः । " आहितान्या'कोह' शब्ने तृतीयभागे करिष्यते) दिषु" ॥३।१।१५३ ॥ दर्शनात् क्लान्तस्य पनिपातः । दुर्गतिहेतारात्मध्यानादेरात्मनो रक्षके, उत्त० पाई. २ आयपरण-आगतप्रज्ञ-त्रि० । अागता-उत्पन्ना प्रज्ञा यस्या अ० १५ गाथाटी०। सावागतप्रशः। संजातकर्तव्याकर्तव्ययिवेके, सूत्रः । “समितीसु गुत्तीसु य ायपरणे" ॥५+। सूत्र० १७० १४ अका आयरक्षित-त्रि० । आयो वा सानादिलाभो रक्षितोडनेआयमग्ग-आयतमार्ग-पुं० । मोक्षमार्गे, आयतो-मोक्षो नत्यायरक्षितः । झानादिलाभस्य रक्षके, उत्त० । “विरो ऽव्यवच्छेदात्तस्य मार्गो-शानादिः। पञ्चा० ११ वियः ४२ आयरक्खिए" ॥ १५ ॥ उत्त०पाई०२०। गाथाटी। आयरण-आचरण-न० । अनुष्ठाने,स्था। प्राचरणमाचारः । प्रायमण-आचमन-न०। पाचम् । भावे ल्युत् । निले- स्था०८ ठा० । विधाने, सूत्र० । पने, “श्रायमणत्थं वाऽवि योसिरह" ॥२६४४॥ पाच अस्सि धम्मे प्रणायारं, नाऽऽयरेज कयाइ वि ॥१॥ मनम्-निर्लेपनम् । वृ०१ उ०३ प्रक० । प्रायमणं-पिल्लेव- अस्मिन्धमें-सर्वज्ञप्रणीते व्यवस्थितः सन्ननाचारम्-सावणं । नि० चू०४ उ० ३०७ गाथाचूर्णिः । पुरीपोत्सर्गान- द्यानुष्ठानरूपं न समाचरेत्-न विदध्याद्। सूत्र०२ श्रु०५ म्तरं शौचकरणे च ।' श्रायमणभाणधुवण ॥ २३ ४ ॥ श्र० । केनचित्प्रकारेण परिणमने, दश । “दव्याऽऽयारं पिं०। " तिहि श्रायमणं अदरम्मि। श्रोघ० ३१७ गाथा । बियाणाहि" ॥१८० ॥ श्राचरणम्-श्राचारो द्रव्यस्याध०३ अधि०४ श्लोक । ( उच्चारप्रस्रवणे कृत्वा यो न चारो द्रव्याचारः। द्रव्यस्य यदाचरणम् तेन तेन प्रकारेण परिष्ठापयति तस्य प्रायश्चित्तं 'डिल' शब्दे चतुर्थभागे परिणमनमित्यर्थः । दश० ३ ० । परप्रतारणाय विविध२३८१ पृष्ठे वक्ष्यते) क्रियाणामाचरणरूपे मायाविशेषे च । भ० १२ श० ५ उ० आयममाण-आचमत-त्रि०। आचमनं कुर्वति, स्था० ५ ४४६ सूत्रटी। आचरत्यनेन करणे ल्युत् । रथे, शकटे च । त्रि० । वाच। ठा०२ उ०४१४ सूत्र । आयमिणी-आयमिनी-स्त्री० । विद्याभेदे.सूत्रका "आयमिणी आदरण-न० । मायाविशेषात्कस्यापि वस्तुनोऽभ्युपगमे, भ०१२ श०५ उ०४४६ सूत्रटी०। एवमाइयाओ विजाप्रो अनस्स हेउं पांजंति" (सूत्र३० +)। सूत्र०२ श्रु०२ उ० । आयरणकप्प--आचरणकल्प-पुं० । उत्सर्गाऽपवादयोः स्वआयम्ब-टुवप्र-धा० । कम्पने, “पेरायम्वाऽऽयज्झौ" स्थाने सबनाकर्तव्यतायाम् . नि० चू०। ॥४॥१४७॥ इति हैमप्राकृतसूत्रेण येपेरायम्बाऽऽदेशः । इदाणी इमो आयरणकप्पो भणित्ता गाहा"श्रायम्बह । श्रायझह । येवर । प्रा। जे भणित्ता उ पकप्पे, पुचाऽघरवाहता भवे सुत्ता। श्रायरंत--आचरत-त्रि० । अङ्गीकुर्वति, उत्तः। “तमायरंतो सो तह समायरंतो, सव्यो आयरणकप्पो उ ॥ ३८६ ।। चवहारं " ॥४२॥ उत्त०१०। कुति, उत्त० पाई०१० जे पकप एगूणवीसति उद्देस हिं पुवायरयाहया सुत्ता ४२ गाथाटी । विदधति च । उत्त० । “नायरेज कयाइ वि" अत्था वा भगिणता तहेव समायारंतस्स प्रायगणकप्पो भ॥१॥ नाचरत्-नाभिदध्यात् ( उत्त०अ०) न समाचरेत्-न यति । पत्थ पुवो उस्सग्गो, अवरोऽववादो। एत परोप्परविदध्यादिति संबन्धः । सूत्र०२ थु०५०। 'पाहता पतेसिं सट्टाणे सेवणा कर्तव्येत्यर्थः। आयरस्व-आत्मरक्ष-पुं० । आत्मरक्षके, स्था० । गाहासूत्रम् उस्सग अववायं, आयरमाणो विराहो हो ति । तो आयरक्वा पन्नत्ता । तं जहा-धम्मियाए पडि अववाए पुण पत्ते,उस्सग्गनिसेवो भइयो।।३०७॥ दारं चोयणाए पडिचाएत्ता भवइ, तुसिणीतो वा सिया, उ कया भयगाए कई उच्यते । जो धितिसंघयणसंपन्नो सो द्वित्तु वा पायाए एगंतमन्तमवकमजा । (मूत्र-१७२४) अववादट्ठागे पत्ते पि उसग्ग करेंतो सुद्धा जो पुण धि'ती श्राय' इत्यादि, सुगमा, नवरम् आत्मानं राग- निसंघयणहीणो अवधादट्ठागो उस्सग्गं करति सो बिराहणं गादेकन्याद्भवकूपाढा रक्षन्तीत्यात्मरक्षाः । धम्मि- पावति । एसा भयणा । गतो आयरगकप्पो । नि० चू० याए पडिचायगाए 'ति-धाम्पिकोपदेशेन नेदम् भवाशां २० उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy