________________
(३२६) मायचरित्त अभिधानराजेन्द्रः।
भायत शातचरित्र-त्रि० । गृहीतचारित्र, "मायचरिता करह, यथा भवतीत्येवं कर्णायता । अायतकायनः । प्रयन्नेम सामरणं ॥ ३६४ ॥" प्रायभूत-निरतिचारतया चारित्रं | कर्णपर्यन्तमाकृऐ, “प्राययकराणाययं उसु प्रायमित्ता यस्य स ायचरित्रो हदचारित्रत्वात् प्राकृतत्वात्-श्रात्त- चिट्टा" (सूत्र-६८+)| भ०१ श०८ उ० । सामाम्येन कर्णबारित्रो-गृहीतचारित्रः गति-पालयति धामण्यं-थमण- पर्यन्तमाटे च । "पाययकराणाय उसु करे" (सूत्रभायम् । संथा।
३०३४)। आयतः-आकृष्टः सामान्येन स एवं कर्णयतः भायज्झ-टवेयू-धा० कम्पने, भ्वा०। प्रात्मा सका सेट् । आकर्षमाकृष्णः प्रायतकर्णायतस्तम् । भ० ७ श०६ उ०। बेपते । अपिता ऋदित् । चकिन इस्वः । टित् । वेपथुः। भायत (य)चवख-भायतचक्षुष-त्रि० । मायर्त-दीर्घवांचा पेरायम्बाऽऽयझो" बा१४७॥ इति हेमप्रा- मैहिकाममिकाऽपायदर्शिचा--ज्ञानं यस्य स प्रायतचतुः। कृतसूत्रेण येपेः प्रायम्ब प्रायज्म इत्यादेशौ पा । प्रायम्बद ।
ऐहिकामुष्मिका उपायदर्शिज्ञानोपेते, आचा० १ ० २ १० प्रायझर । यह । प्रा०।
५ उ०६३ सूत्रटी। भाय-प्रायतार्थ-पुं०। प्रायतः-अपर्यवसानाम्मोक्ष पब, |
बायतचरित्त-आयतचरित्र-न० । प्रायत-चरित्रं सम्यक सचासापर्थश्चायतार्थः । मोक्षरूपेऽर्थे, । प्रायतो-मोक्षः
चरित्रं मोक्षमार्गप्रसाधकम् । मोक्षमार्गप्रसाधके चरित्रे, अर्थः-प्रयोजनं यस्य दर्शनादित्रयस्य तत्तथा। दर्शनादित्रय सत्र०।" श्रादायम्मि अायतचरितं" ॥२८या सूत्र०१ च । प्राचा०१ धु०११०२ उ०७१ सूत्रटी।
श्रु०१०। मात्मार्थ-पुं० । 'आयट्ट ( सूत्र-७१४) प्रात्मनोऽर्थः प्रा
भायत(य)जोग-प्रायतयोग-पुं०। प्रायतः-संयतो योगोस्मार्थः, सब शानदर्शनचारित्रात्मकः, अभ्यस्त्वनर्थ एव, |
मनोवाकायलक्षणः, आयतमासी कोमचायतयोगः । मानअथवा-भारमने हितं-प्रयोजनमात्मार्थे , तच्च चारित्रानु
चतुष्पयन सम्यग योगप्रणिधाने. आचाका "नायत जागताप ष्ठानमेव चारित्रानुष्ठाने, प्राचा० १ ० २ ० १ उ०।
सेविस्था" ॥ Exप्राचा० १ श्रु०१०४ उ। "सयमेव भायमण-माकर्णन-न० । श्रवणे, "तत्थाऽऽयण्णणजाणण
अभिसमागम्म प्राययजोगमायमाहिए " ॥ १६ ॥ गिण्डणपडिसेवणेसु उज्जुत्ता"। तत्राऽऽकर्णन-विनयबहु- आयतयोगम्-सुपरिहतं. मनोवाकायात्मकं विधाय । मानाभ्यां तस्य श्रवणमिति । ध०२ अधि०२२ श्लोक। | आचा०१ श्रु० अ०४ उ० । मायत-पायत-श्रा यम । दी, श्री० १० सूत्रटी०। प्रायतद-आयतार्थ-पुं०। आयतः-अपर्यवसानाम्मोक्ष एव श्रा०म०। अबु । उत्स० । स्था० । मायामयति, प्रश्न स कासावर्थश्चायतार्थः । मोक्षरूपेऽथे, आयता-मोक ३ श्राश्रद्वार १२ सूत्रटी। "गिरिवरे वा निसहोऽऽय- अर्थः-प्रयोजनं यस्य दर्शनानित्रयस्व तत्तथा। दर्शनादियाणं, रुयए व सेंटु वलयाऽऽययाण" ॥ १५+ ॥ यया निषधो प्रये, " पायलटुं संमं सम्सुवासेज्जा " (सत्र-७१+)। गिरियरी मिरीणामायनानां मध्ये जम्बूदीयेऽन्येषु वा द्वी- श्रायतः-अपर्यवसामान्मोक्ष एव, स चासावकायतागेषु देच्यण श्रेष्ठः--प्रधानः तथा वलयाऽऽयतानां मध्ये थोऽतम्तं, यदि वा-भायतो-मोक्षः-अ-प्रयोजनं यस्य रुचकः पर्वतोऽन्येभ्यो घलयायतत्वेन । सूत्र.१० दर्शनादित्रयस्य तत्तथा । आचा०१ श्रु०२० २३० । ६अ। साधर्म्यवसिनत्वेन दीवात् श्रायतः-मोक्षः ।। " पायतटुं सुश्रादाय, एवं वीरस्स पीरियं " ॥ १४॥ माक्षे, पं० सू० ४ सूत्रटी । पं० २० । आयतो-मोक्षोऽ- प्रायतः-मोक्षः अपर्यवसितावस्थानस्वाम्मोक्षः स चासापर्यवसिताऽवस्थानत्वात् । सूत्र०१श्रु०८०१८ गाथा- वर्थश्च तदर्थों का तत्प्रयोजनो वा सम्यकदर्शनशानचारित्रटी०। प्रायतोऽपर्यवसानान्मोक्ष एव । श्राचा०१०२ मार्गः स प्रायतार्थस्तं सुष्टु श्रादाय-गृहीत्या या धृतिअ०१ उ०७१ सूत्रटी। श्रावतो-वीधसर्यकालभवनागमोक्षः। बलेन कामक्रोधादिविजयाय च पराक्रमते पतद्वीरस्य सूत्र० १७०२ १०३ उ०१५ गाथाटी । आत्मनि, सूत्रः।।
वीर्यमिति । सूत्र. १ श्रु०८०१८ गाथाटी०। "सखे पाणा पियाऽऽयया" (सूत्र-८०x)| आयतः-प्रारमनो.
प्रायतट्टि (न्)-आयतार्थिन-पुं० । मोक्षार्थिनि, दश. ५ उनाद्यनन्तत्वात् स प्रियो येषां ते तथा सर्वेऽपि प्राणिनः
अ०२ उ०१५ गाथाटी। प्रियात्मानः । प्राचा०१ श्रु०२० ३ उ० । आर अभिविधी, सामस्त्येन यतः-पायतः । आचा०१ धु०८१०८आयताहत (य) आयता।
पायतद्वित (य)-प्रायतार्थिक-पुं० । मायतो-वीर्घः सर्वउ०१६ गाथाटी० । संयते, "मायतजोगताए सेवित्था" कालभवनाम्मोक्षस्तेनार्थिकस्तदभिलाषी । मोक्षाभिलाषि
॥ श्राचा० १ श्रु०६ १०४ उ० । आकृष्ट, यत्रवति च। णि, सूत्र० ।" पायपरे परमायतट्टिए" ॥ १५ ॥ मूत्र० भ० । “माययकराणाययं उसु आयामेत्ता" (सूत्र-६Ex)|| १७०११०२ उ०। कणे यावदायतः-प्राकृष्टः कर्णाऽऽयतः आयतं-प्रयत्नवद् प्रायतण-पायतन-न० । आयतन्तेऽत्र यत् आधारे युट् । यथा भवतीत्येवं कांयतः । भ०१ श०८ उ० । संस्थान
गृहे, "सव्वासहाऽऽययणं" (सूत्र-१७ +) । पायभेदे च । स्था० १ ठा० । उत्त०। (तद्वक्तव्यता 'प्रायतसंठाण'
तनं-गृहम् । तं० । " पायतणे टाणठवणा य " ॥१६॥ शब्देऽस्मिन्नेव भागेऽनुपदमेव वदयते)
श्रायतने-भवने । पश्चा०८विव०। गुग्णाश्रये, प्रश्न. १ मायत (य) करणायय-प्रायतकायत-त्रि० । कर्ण याव-|
संघ द्वार २३ सूत्रटी० । इयं विमाहाऽऽयतणं" दायतः- प्राकृपः कगायतः, पायतः प्रायतम्(वा)- प्रयत्नवद् । (मूत्र-२१५४) : विगतमाद्दानामायतनम्-श्राश्रयः । आचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org