SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आमिस आमिस आमिष न० अभिषति स्नेहम् अम-टिपदीर्घश्व वा मांसे स्नेहातिरेकात्तस्य तथात्वम् । वाच० । "केहि विदु३ पक्षिविशेपेरम्येभिर्मत्स्यबन्धादिभिः । 35 । " सूत्र० । श्राहारे, सू० १ ० १ ० ३ उ० हारे "सकुला थियफुल्लाऽऽमिस" ॥ २६ ॥ पञ्चा० ६ विष० । मांसादिके, स्था ४ ४० ४ उ० ३८५ सूत्रटी० । शा० । अशनादिके च भाग्यवस्तुनि घ० २०६१ सोडी० । " जं इस पुचितं आणि मिरवाहि । श्रमिसपासनिबद्धो, काहिर कज्जं भकज्जं वा ॥ १ ॥ सूत्र० १ श्रु० ४ अ० १ उ०४ गाथाटी० । उत्कोचे, सुन्दररूपादी, लोमे लोभनीय विषये च वाच० श्रमिष्यदेवी धनवान्यादिके च । उत्त० । किंवा उज्जुकडा निरामिसा ||३१+|| ” निष्क्रान्ता श्रमिपात्-विषयादिपदार्थात् इति निरामिया विषयादयः पदार्थ हि विषया जीवानां हेतुत्वादामिषोपमाः एतस्माददं निर्विषया सती । " उत्त० १४ अ० | सामिसं कुललं दिस्स, वज्झमाणं निरामिसं । आमि समुज्झिता, विहरिस्सामो निरामिसा ||४७|| २ राजन अहं सर्वम् शामिषम् अभिष्धनधान्या विकम् उज्झित्वा त्यक्त्वा निरामिषः त्यक्तसङ्गा सती - प्रतिबद्धविहारतया विहरिष्यामि किं कृत्वा साऽऽमित्रम् ( श्रामिषेण पिशितरूपेण )| उत्त० पाई। श्रभिषम् श्रभिधनधान्यादि उ०पा० १४ ० ४७ माथाडी आमिषसहितं फुललं युद्धम् अपरं पक्षियं वा परेरिति अवैध्यमाने पीने रष्ट्रा सामिपः पक्षी हि श्रा मिषाद्दारिपक्षिभिः पीड्यते । अथ वा-साऽऽमित्रम् - सस्पृहं, भोजनाचे लुग्ध, फुललं पियमानं पीपानं पावसामध्ये (३६६) अभिधानराजेन्द्रः । Jain Education International 66 " तोहि 5 दिग्या पाशादिना वच्यन्ते अभिवाहारी मदर्शनेनेय लोभनिय बध्यते सह आमिपरयास्यादलीन वर्तते इति साऽऽमित्तं खाऽऽमियम् उत्त० १४ अ० जम्बीरफले व वाय० पूजादी निवेदनीयेऽक्षतादौ च । दर्श० । पुप्फाऽऽमिस " ॥३७॥ पुष्पा मिषस्तुतिभेदात् विधा पूजा अम्ि खण्डाऽक्षतनारङ्गनालिकेर बीजपूरकफलविमलगलितज दधिघृताऽनेकविधि नैवेद्य स्वभावम् । दर्श०२ तस्व । " एत्तो चि फुल्लामिस थुइपडिपत्तिपूयमज्झमि ॥ २६४ ॥ इत एव संपूर्णाऽऽज्ञाकरणस्य भावसाधुसाध्यत्वादेव, 'फुल्लामिसथुइ पडिवत्तिपूर्णमज्झमि 'त्ति - पुष्पाणि – जात्यादिकुसुमानि, उपलक्षयाइखरनादीनामिवास्यमाषी यिः - मिषम् आहारः इहापि तथैव फलादिसकलवेयरप्रहो दृश्यः । पञ्चा० ६ विष० । मिसत्वि (न्) आमिषार्थिन् त्रि० आमिषम्-मांसा दिक अर्थयतः प्रार्थयतः मांसादियातिरि०१ ध्रु० ४ ० ५१ सूत्रटी० । प्रामिसप्पिय-आमिषप्रिय त्रि० । कङ्कपक्षिणि, मांसाभि आमेल लाषिणि च । वाच० । वल्लभमांसादिके, ज्ञा० १ ० ४ श्र० ५१ सूत्रटी० । प्रामिसलील अमिलोल- श्र० ग्रामपलम्पटे ०१ श्रु० ४ ० ५१ सूत्रटी० । आमिसाऽऽवन आमिषाऽऽवर्त पुं० श्रामिषे-मांसादि तद। धमायतः शकुनिकादीनामामिचावर्तः प्रा ठा० ४ उ० ३८५ सूत्रटी० । 64 आमिसाssहार - अमिषाऽऽहार- त्रि०। मांसादिभोजिनि, शा० १ ० ४ श्र० ५१ सूत्रटी० । आमुट्ठ--आमृष्ट-- त्रि० । आ-मृष्-त । श्रधर्षिते, आमर्द्दित च । आस्तिकरुचः खजो निरस्ताः " माघः । श्र- मृज-क्ल । परिमार्जिते, विशोधिते च । श्रामृश-क्ल । संस्पृष्टे च । वाच० | विपर्यासीकृते च । श्रोघ० । "हेट्ठारिया श्रम (मु) डुं " ( २६७ + भाध्यगा० ) । श्रधस्तादु च यत् ' आमुट्ठ' विपयासीकृतं भुङ्क्ते. ओघ० । “तोऽत् ॥ ८ । १ । १२६ ॥ ऋतः अस्वम् । श्रामृष्टम् । श्रमङ्कं । प्रा० | मुम्हि मुष्मिक त्रि० । अमुष्मिन् - परलोके भवः ठक दुपरि सप्तम्याः अलुक् टिलोपः । वाच० । अमुत्र भवः श्रमुकिः द्वितीयेीचारमेद परलोकसम्वन्धिनि स्वर्गसुखादी ० ३ ०१४ परभयविपाकमहानामुनिकोऽपि च ॥ १७ ॥ शके, द्वा० । C 39 आमुकपि परमवेदिकोऽपि द्वा०७० शास्त्रमासन्नभव्यस्य, मानमामुष्मिके विधौ " ॥ २० + ॥ आमुक विधी पालीकिके कर्मणि । शाखं मानम् । धर्माधर्मरतीयत्वेन पायस्ययोधने प्रमाणान्तरा 66 सामर्थ्यात् द्वा० १४० अमृत आमृशत् त्रि० सहदीषद् या स्पृशति दश - ४ श्र० ११ सूत्री० । " सुयं मे उसंतें " ( सूत्र - १ ) | आमृशता भगवत्पादारविन्दं करयुगलादिना स्पृशता । आचा० १ श्रु० १ ० १ उ० । स्था० । - - " 34 66 आ आमुसमागममृशत् त्रि० ईषत् स्पृशति भ० श्रामुसमाणे वा संमुसमा वा ( सूत्र - ३२५+ )। आमृशन: ईषत्स्पृशन्नित्यर्थः । भ० श० ३ ३० आमूल - आमूल न० । श्रभिव्याप्या कारणे, पो० । मूल परमे सर्वस्य हि योगमार्गस्य " ॥ १६ ॥ आमूलम्-अभिव्याप्त्या कारणम् । षो० १३ विय० । आमेड (गा ) घर - आमेष्टका गृह न० । अपक्केटका गृहे, व्य० । "पर पके मेयर ||५५५५॥ आमा कालाकितं दम्-आम् इय० ४ उ० । गृहस्यघरोऽपतौ || २ | १४४॥ इति घर । प्रा० आमेल (आवे) प्रापीड पुं० [--शेषरके, शा० १ ० १६० १२४ सूत्रटी० । पत्पीयूषापीडविभीतक कीदृशेदशे " ॥ ८ । १ । १०५ ॥ इति हैमप्रा[कृतकारस्यैत्यम् प्रा० " नीपापीडे मो वा 66 35 || ८ | १ | २३४ ॥ इति हैमप्राकृतसूत्रेण पस्य वा मः । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy