SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ माणग भाभिधानराजेन्द्रः। भाउ जी० । " आईणगरूयतूरणवणीयतूलफासे" भ० ११ श०१५ ‘ादीणवित्ती' स्यादि. मादीनवृनिरपि पापं कर्म करोतीउ० । “आईणाणि वा आईणपवराणि वात्र-१०- | ११-१२ +)"अजिणं चम्म तम्मि जे कीरति ते 'आईणा- शंकरगणधरादयः । सूत्र०१ ध्रु०१०म० । णि 'ति । नि००७ उ०। भाई (दी)णिय-आदीनिक-पुं० । श्रा-समन्ताद्दीनमादीनं माईणभह-श्राजिनभद्र-पुं०। प्राजिने द्वीपे, प्राजिनभद्राजि तद्विद्यते यस्मिन्तः । अत्यन्तदीनसत्त्वाश्रय , सूत्र। नमहाभद्रौ । प्राजिनद्वीपस्थे देवे, जी. ३ प्रति०४ अधिक। आई (दी) णभोइ (न)-मादीनभोजिन-पुं० । पतितपि प्रादीणियं दुक्कडियं पुरत्था ॥६॥ एडापजीविनि, सूत्र। श्रादीनिकं दुष्कृतिकं पुरस्तात्-पूर्वजन्माने यनरकगमनयोआदीणभोई वि करेति पावं, ग्यं चरितं कृतं तत्प्रतिपादयिष्ये । सूत्र०१ श्रु०५ अ०। आईरण- बाजीरण-त्रि० । प्राजिः-संग्रामस्तमीरयति-प्रेरमंता उ एगंतसमाहिमाहु ॥ ६ ॥ यति क्षिपात जयतीति यावत् । राज्यावस्थायां संग्रामजतरि, श्रादीनभाज्याप पागं करोतीति । उक्न च-" पिंडोलगेच ___ संथा०६६ गाथा। दुस्सीले, गरगाओ व मुच्चाई" सः कदाचित् शोभनमाहारमलभमानोऽसयादातरौद्रध्यानोपगतोऽधः-सप्तम्यामप्यु आईल-प्राचील-पुं०। उद्गाले, ताम्बूलसंबन्धिनमुद्गालम्त्पद्यते, तद्यथा-असावेव राजगृहनगरोत्सवनिर्गतजनसमूह- | भाचीलं तत्र मुवति । चीलस्य जिनमन्दिरे परित्यागे वैभारगिरिशिलापातनोद्यतः स देवात्स्वयं पतितः पिण्डोप- तीर्थकृदाशाताना भवति । प्रव० ३८ द्वार । जीवीति, नदेवमादीनभोज्यपि पिर डोनकादिवजनः पापं आईवमाण-श्रादीप्यत-पि० । प्रकाशमाने, महा०२। कर्म करोनीत्यवं मन्या-अवधार्य एकान्तनात्यन्तेन च यो आउ-अप-स्त्री० । बहुव० श्राप्-कि-इस्यः । वाचा "गोभावरूपो सानादिसमाधिस्तमाहुः संसारोत्तरणाय तीर्थ णादयः" ॥८॥२॥१७॥ इति हैमप्राकृतसूषण निपातितः। प्रा०। करगणधरादयः । सूच०१ श्रु०१० अ०। द्रवलक्षणे महाभूतविशषे, " प्राप्त्वयोगादापस्ताश्च रूपरआईणमहाभद्द-अजिनमहाभद्र-पुं० । आजिनद्वीपस्थे दवे, सस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुजा ३ J..४ अ.ध। स्वस्वाभाविकद्रवत्वस्नहबगवत्यस्तासु च रूपं शुक्लव, रसो आईगमहावर-जिनमहावर-पुं० । प्राजिनसमुद्रस्थे देवे , मधुर एव, स्पर्शः शीत एव" इति वेशाषकाः सूत्र.)। श्राजिनवरसमुद्र च । जी. ३ प्रनि०४ अधिक। "रसतन्मात्रादापा रसरूपस्पर्शवत्य" इति. श्लष्मासण्द्रवलआईणवर-श्राजिनवर-पुं० । द्वीपविशपे, समुद्रावश च ।। क्षणा श्रापः" इति च सांख्याः । सूत्र.१ श्रु.१ अ०१ उ०। आजिनसमुद्रस्थे देव. आजिनवरसमुद्रस्थे दवे च । जी. ३ एतनिराकरण 'महाभूय-' शब्ने षष्ठ भागे करिष्यते) "अपां प्रति० ४ अधिः । स्थान रसनं" रसनन्द्रियमिति । सत्र०१०१०१301 आईणवरभद-आजिनवरभद्र-पुं०। आजिनवरद्वीपम्थे देवे , तासां जीवत्वम्-"सास्मकमम्मा भौम, भूमिखनन स्वाभावि कसंभवाद् . ददुग्वत्"। अथवा-"सात्मकमन्नारक्षादकं स्व. जी०३ प्रति०४ अधिक। भावतो व्योमसंभूतस्य पातात् , मत्स्यवत्"। श्राह चआईणवरमहाभद्द-आजिनवरमहाभद्र-पुं०। प्राजिनवरद्वी "भूमिक्खय साभाविय-संभवप्रा दददुरा व्व जलमत्तं । पस्थे देवे , जी. ३ प्रति०४ अधिक। (सात्मकत्यनेनि) अहवा-मच्छो व्व सहा-बोमभूयआईणवरोभास-आजिनवरावभास-.। द्वीपत्रिशेषे , समु- पायाभो " ॥१॥ इति । स्था० १ ठा० । “आऊ वि द्रविशषे च । जी. ३ प्रति०४ अधिक। जीवा" ॥७॥ श्रापश्च-द्रवलक्षणा जीवाः । सूत्र० १ आइणवरोभासभद्द-आजिनपरावभासभद्र-पुं० । प्राजिन-! श्रु०७०। (७ गाथायाः व्याख्या ' कुमील' शब्द ३ वरावभासद्वीपस्थ दवे , जी. ३ पान०४ अधिक। भागे ६०६ पृष्ठ करिष्यते)(अत्र यद्बहुवतव्यं नत् 'आउआईणवरोभासमहाभद्द-अजिनवरावभासमहाभद्र-पुं० । काइय' शब्देऽस्मिन्नेव भागे द्रष्टव्यम् ) जलनामक दवश्राजिनवरावभासद्वीपस्थ देवे, जी. ३ प्रति०४ श्राध०। विशेष, तदधिष्ठातक पूर्वाषाढानक्षत्र च। आप जलनामा देवस्तन पूर्वाषाढानायमिति प्रसिद्धम् । ज०७वक्षस्था आईणवरोभासमहावर-आजिनवरावभासमहावर-पुं० श्रा । "पुब्बासाढा पाउंदवताए" (सूत्र-४६४)। सू०प्र० १० जिनवरावभाससमुद्रस्थे देवे , जी. ३ प्रति.४ अधि०।। पाहु० १२ पाहु० पाहु । ननु स्वस्वामिभावमम्बम्धप्रतिआईवरोभासवर-आजिनवरावभासवर-पुं० । श्राजिनव पादकभावमन्तरेण कथं देवतानाम्ना नक्षत्रनाम सम्पद्यते ?, गवभामसमुद्रथ दवे जी. ३ प्रति. अधिक। उच्यत-अधिष्ठातरि अधिष्ठयस्योपचाराद् भवतीति । जं. आई (दी) णविनि-यादीनवृत्ति-पुं०। पा-समन्ताहीना-! ७ वक्ष' | " दो पाऊ" (सूत्र-६०४) स्था०२ ठा०३ उ०। करणास्पदा वृत्ति:- अनुष्ठान यस्य कृपणवनीपकारित्यर्थः। श्रात-पुं० । अत् उरण । भेलके, उहुपे, वाच। अत्यन्त दीनवृत्तिक कृपणवनीपकादी , सूत्र। आकु (गु)-पुं० । अभिलाषायाम् , श्रा०० १ अ । आदीण विनीव करति पावं, । ( इक्वाग 'शब्देऽस्मिन्नेव भागेऽस्य व्युत्पत्तिः) मंता उ एगंतसमाहिमाहु ॥६॥ आयुम्-न । प्रतिसमय भोग्यत्वेनायातीत्यायुः। नि: चू०११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy