SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ (३०५) माभिणिबोहियणाण अभिधानराजेन्द्रः। भाभिणिवाहियणाण रूपेण ग्रहणमेवेति भावः । नैश्वयिकाऽर्थाऽवग्रहरूणे- | वादिति । यदप्युक्तम्-'अपग्रहोऽनभ्यवसायः' इति । तरपग्रहः । पुनरनभ्यवसितमनभ्यवसाय एव, अनिदेश्य- प्ययुक्तम् । तत्र ह्यध्यवसायः साक्षादेव नास्ति, योग्यतया सामाग्यमात्रप्राहित्वात् , नपत्र कस्याऽप्यर्थस्य संबन्य- पुनरस्स्येव, अन्यथा तरकार्येषु-अपायाविन्यपि तदभावप्रसध्यवसायोऽस्तीतिकृत्वा । तदेवं संशयाविरूपत्वात् ना- मात्, इत्युक्तमेव । अतिमत्तभूछिनानामेष हिसानमनऽवग्रहादयो सानमिति । अतो न ते मतियानमेवाः ध्यवसाय उच्यते, तत्र योग्यतयाऽप्यस्यवसायस्य वक्तुमतद्भेदत्वे वा मतिज्ञानमपि न किञ्चित्, दोषशतजर्जरा- शक्यत्वात् , तस्कार्यभूतस्याऽपायाद्यभ्यवसायस्याप्यलक्षपग्रहाद्यात्मकत्वात् । इति गाथार्थः।। णत्वात् । तदेवमवग्रहादीनामसिझं संशयादित्वम् । तथाऽपि अत्राऽऽचार्यः प्राऽऽह 'अभ्युपगन्तुम् ' अङ्गीकृत्यापि तेषां संशयादिरूपतां धूमः। इह सज्झमोग्गहाई-ण संसयाइत्तणं तह वि नाम । शाममेव संशयावयः। संशयविपर्ययाऽनयध्यवसायाः-तश्च अन्भुवगंतुं भएणइ, नाणं चिय संसयाऽऽईया ॥३१४॥ तश्च संशयाविरूपत्वेऽपि नावग्रहादीनां मतिज्ञानभेदत्वं विरुद्धयत इति भावः । इदमुक्तं भवति-नाऽस्माभिः वह यदवग्रहादीनां संशयादित्वं त्वयोगावितं तवचाऽपि 'समीहितषस्तुप्रापकं ज्ञानम् , इतरदशामम्' इत्येवं सायं-साधनीयं वर्तते, स्वदुक्लनियुक्तियाङ्मात्रेणैव मदुक्कतोरसिद्धत्वाभावादिति मन्तव्यं, न पुनरेतायतैब जाता व्यवहारिणां प्रमाणाप्रमाणभृते सानाशाने विचारयितुत्वत्समीहितसिद्धिः इति प्रमुदितेन न भाव्यमिति भावः । मुपक्रान्ते, किंतु- ज्ञायते येन किमपि, तत्सम्यग्दृष्टितथा हि-यदुक्तम् 'संदिग्धे संशयविपर्ययो' इति तदयुक्तम्, संबन्धिज्ञानम् ' इत्येतावन्मात्रकमेव व्याख्यातुमभिप्रेत; अभिप्रायाऽपरिवानात् नह्यस्माभिस्तथाविधवस्त्वप्रापक वस्तुपरिक्षानमात्रं तु संशयादिध्यपि विद्यते, इति न तेषासंदिग्धरर्ष विवक्षितं, येन वस्त्वप्रापणात्, विपर्यय मपि सम्यग्दृष्टिसम्बन्धिनां ज्ञानवहानिः । इति गाथार्थः । प्रापणाद्वा तत्र संशयविपर्ययौ स्याता; किंतु-कृतेऽपि कथं पुनः संशयादयो मानमिस्याहवस्तुप्रापकेऽधितथे निश्चये यत्र तथाविधक्षयोपशमबैविड्यान्मनसि किंचिदल्पं शामात्रं न निवर्तते ' सम्यक बत्थुस्स देसगमग-त्तभावो परमयप्पमाणं व । न जाने, तथैव स्यादन्यथा वा' इति, तथेह संदिग्धत्वं किह वत्थुदेसविल्मा-महेयवो सुणसु तं वोच्छं ॥३१॥ विवक्षितम् । न चैतावन्मात्रेयाऽक्षानता युक्ता, व्यवहारो- झानमेव संशयादय इति प्राक्तनी प्रतिक्षा, वस्तुमो-गया। च्छदग्रसकात् । न खलु धूमबलाकादेः सकाशात्सम्यग्दह स्वपरपर्यायैरनम्तधर्माऽध्यासितस्य यो देशः-एकदेशस्तमजलादौ निश्चितेऽपि मुखेन तनिश्चयं त्रुवतामपि सर्वेषां स्य गमकत्वभावात् , इति हेतुः, पराभिमतं प्रमाण मि. प्रमातृणां चेतसि शङ्कामा विनिवर्तते । न च ते सर्वेऽपि श्वयज्ञानरूपं तद्वदिति हाम्तः । इह यसवेकवेशस्य निश्चितं वस्तु न प्राप्नुवन्ति । न च काऽपि संशयवि गमकं तज्ज्ञानं दृष्ट, यथा परमतं निश्चयरूपं प्रमाणं, वनयंयत्वेन अमानता तेषां दृष्टा । यदप्युच्यते- ईहाऽपि स्त्वेकदेशगमकाच संशयादयः, ततस्ते झानम् , इति । संशय एव' । तदथ्यसंगतम् , न हि किमया स्थाणुः, पुरुषो अत्र हेतोरसिद्धतां मन्यमानः परः पृच्छति-कथं घस्वेकवा' इत्याविरूपः संशय ईहाम्धुपगम्यते । किंतु-यदन देशविज्ञानहेतवः संशयादयः ?, वस्तुनो निरंशषन देशम्तरमेव निश्चयोऽवश्यं भवति स एवाऽन्वयधर्मघटनव्य स्वैधाभावान ते एकदेशग्राहियो घटन्त इति परस्यातिरेकधर्मनिराकरणाभ्यां निश्चयाभिमुखो बोध ईहा, इत्य भिप्रायः । प्राचार्यः प्राह-यस्वया पृष्टं तद्वक्ष्ये-भणिसकृदेव पूर्वमावेदितम् । न चाऽयं संशयो निश्चयाभि च्यामि अहं, शृणु-समवहितः समाकर्णय स्वम् । इति मुखत्वात् । नाऽपि निश्चयस्तत्प्रत्यासत्तिमात्रप्राप्तस्वात् । न गाथार्थः। च वक्रव्य निश्चयादन्यस्य सर्वस्य संशयस्वादशानतैवेति: यथा प्रतिक्षातमेवाहनिश्चयोपादानक्षणस्यापि सर्वथाऽज्ञानत्वमसात् । तथा च सति निश्चयस्याप्यज्ञानताप्राप्तिः । 'नह्यविशिष्टारका इह वत्थुमत्थवयणा-इपज्जयाऽणंतसत्तिसंप। रणाद्विशिएकार्योत्पत्तिः' इत्युक्त्वादिति । यदप्युक्तम्-नि: तस्सेगदेसविच्छे-यकारिणो संसयाईया।।३१६ ॥ सृतं विपर्यासः' इति । तदप्ययुक्तम् , “लिङ्गासन निःस्- इह वस्तुनो-घटादेः मृण्मयस्थपृथुबुध्नत्यवृत्तत्वकुण्डलासम्' इत्यस्मिन् व्याख्यानेऽस्य दोषस्य सर्वथैवाऽसंबध्य- यतीवायुक्तत्वादयोऽर्थरूपाः पर्यायाः-अर्थपर्यायाः अनम्ता मानवात् , 'परधम्महि विमिस्सं निस्सियं ' (३१०)। भवन्ति । घटकुटकुम्मकलशादयस्तु वचनरूपाः पर्यायाःइत्यस्य च व्याख्यानान्तरमात्रत्वात् । भवतु तदपि व्याख्यानं वचनपर्यायास्तेऽप्यनन्ता भवन्ति, श्रादिशब्दात्-परतथाऽपि व्याख्यानात् परधर्मास्तस्मिन्नाशङ्किता एव द्रष्ट- व्यावृत्तिरूपा अध्यनन्ता गृह्यन्ते । ततश्चेत्थं समासः कव्याः नतु निश्चिताः, यथा “गौरवात्र, केवलमश्व इम- सव्यः-अर्थश्च वचनानि च श्रादिशब्दात्-परब्यावृत्तयश्च तिभाति' इति । एतावन्मात्रेणैव चेयं विपर्ययोपलब्धि- तपाः पर्याया अर्थवचनाविपर्यायाः, ते च तेऽनन्ताश्न स्वगन्तव्या; नतु सर्वथा विपर्ययधनिश्चयात् सर्वथा त एव शक्लयः, ताभिः संपन्न-युक्तं यतो तस्तु भवति मतविपर्यये तत्राऽश्वादिसस्वप्रसङ्गात् । न च वक्तव्यम्-एवं स्तस्यैकदेशविच्छेदकारिणः संशयावयो याः । इदमुक्तं सतीदनिश्चितान्न भिद्यत, तत्र परधर्मनिःसृतत्वाभावात् । भवति-न खलु वयं निरंशवस्तुवादिनः, किंतु-यथोक्राविवक्षितवस्त्वभावशङ्कामात्रस्यैव सद्भावादिति । न च उनम्तधर्मलक्षणवस्तुनोऽनन्ता एव देशाः सम्तीति बर्य विपर्ययधर्मशङ्कामात्रेणाऽप्यमानता, वस्तुमाप्तिविघाताऽभा-[ मन्यामहे । तन्मध्याच पकैकदेशग्राहिणः संशयादयोऽपि Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy