SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ आभिणियोहिपणाण विशेषत्यमेव न सामान्यायम् इति पूर्वोरुप लोकप्रतीतः सामान्यशेषव्यवहारः समुच्येत । अथ प्रथ मापायानन्तरमभ्युपगम्यते ईहोत्थानम्, उत्तरविशेषग्रहणं यः तर्हि सिद्धं तदपेक्षया प्रथमापायव्यवसितार्थस्य सामान्यत्वं, या सामान्य ग्राहकः यदनन्तरं चेहादि प्रवृत्तिः नैयिकाद्यत् इति सियो व्यावहारिकार्यावग्रहः स च सन्तानप्रवृत्त्या अस्यविशेषं पापसिद्धः सामान्यविशेषव्यवहारः । इति गाथार्था । इति मतिज्ञानाद्विभेदोऽप्ययमह समाप्त इति । 9 अथ द्वितीयमेवामां व्याधिक्यासुराद्दइय सामाग्रहणा - संतरमीहा सदत्थवीमंसा | किमिदं सोऽसदो को होल व संखसंगाणं ॥ २८६ ॥ इतिशब्द उपइत्येवं प्रागुक्रेन प्रकारेण विकार्या वग्रहे वत्सामान्यग्रहणं रूपाद्यव्यावृत्या व्यवस्तुमा महरा तथा व्यवहारार्थावग्रहेऽपि यतरविशेषापेक्षया शब्दादिसामान्यमभिहितं तस्मादनन्तरमहा प्रवर्त्तते । विशे० । ( तस्याः ईछायाः स्वरूपम् ' ईद्दा' शब्दे ऽस्मिन्नेव भागे वक्ष्यते ) अथ मतिज्ञानतृतीय भेदस्यापायस्य स्वरूपम् । ( विशे० | २६० गाथया • अवाय शब्दे प्रथमभागे ८०४ गम्) अथ चतुर्थो मतिज्ञानमेदो धारणा, हर्ष पाषिच्युतवासमास्मृतिभेदात् त्रिधा भवत्यतः समेाऽपि । (विशे० । ) सा धारणा 'धारणा' शब्दे चतुर्थभागे २६१ गाथया वक्ष्यते ) तदेवं " से जहानामए केइ पुरिसे अवसं सदं सुणेज " इत्यादिसूत्रानुरोधेन शब्दमाधित्याग्रहादयो भाविताः । अथ सूत्रकार क्रम्" एवं अभिला यदुक्तम्पपणं अब रूवं रसं गंधं फासं " इत्यादि, तचेतसि निधाय भाष्यकारो ऽप्यतिदेशमाद सेसेसु वि रुवाइ सु विसएस होंति रूत्रलक्खाई। पायं पचास चोगमीहाइवत्थूणि ।। २६२ ।। यथा शब्दे एवं शेषेष्यपि, रूपाऽऽदिविषयेषु साक्षादनुक्राम्यपि रूपलक्षाणि कथितानुसार चतुर चेतसां यानि भवन्ति कामीरयाहामिनिष धिकज्ञानस्य भेदवस्तृति केन रूपलासीत्याह-प्रायः प्रत्यासत्वेन चक्षुरादिना गृह्यमाणस्य स्थाण्वादेस्तत्रागृहमा पुरुपादिना सह प्रायो बहुम सत्यं या प्रत्यासति सादृश्यमिति यत्नादीनि शेयानि मयस्थायादेरादिना स देत्यर्थः भवति-अप तायत्सामान्यमात्रग्राहकत्वात् द्वितीयचत्वापि न विद्यते हा पुनरुमयययययन तथ पुरोदृश्यमानस्य वस्तुनो पतिपराभूतं वस्तुतायो बहुभिर्धनैः प्रत्यास प्रा पुनरस्यन्तविलक्षणं पुरो हि मन्दमन्दप्रकाशे दूत्यमाने स्थास्यादौ किमयं स्थाणुः पुरुषो वा ? ' इत्येवथानारोह परिणानुयादिभिः प्रायो बहुभिर्धर्मैः पुरुषस्य स्थाणुप्रन्यासन्नत्वादिति । 1 ? Jain Education International (२६६) अभिधानराजेन्द्रः । - आभिणिषोहियाण ' किमयं स्थाणुः, उष्ट्रो या ' इत्येवं तु न प्रवर्त्तते । उष्ट्रस्य स्थाण्यपेक्षया प्रायो ऽत्यन्तविलक्षणत्वात् । अत एव सामान्यमात्रग्राही अवग्रहोत्रादौ न कृतः, किंतु 'ईदादीनि ' इत्येयमेषो उभयवस्त्ययलम्बित्वेनेाया एव पापाइतिविशेषस्य सफल बाद अपायस्यापि स्थाणुरेवायं, न पुरुषः इत्यादिरूपेण प्रवृत्तेः । किंचिद्विशेषवश्य सफलत्वादादित्यविरुद्धः । इति गाथार्थः । 3 6 किं शब्दः, अशब्द या इति त्रेन्द्रियस्य प्रव्यासवस्तूपदर्शनं कृतमेव अथाऽशेषना विषयभूतानि प्रत्यासतिक्रमेण प्रदर्शयतिथाखुपुरिसाइकुडुप्पलाइ भियकरिशमंसा | सप्पुप्पलनालाइ व, समाणरूवाइविसयाई || २६३ ॥ 'ईहादिवस्तूनि रूपलक्षाणि ' इत्युक्तं कथं भूतानि सन्ति पुनस्तानि रूपलक्षाणि ? इत्याह-समानः समानधर्मा रूपरादिषयदेषामहादीनां तानि समानरूपादिविषयाशीति पूर्वगाथायां संबन्धः का पुनरमीषां समानधर्मा रूपादिविषयः इत्याह-वायुपुरुषादिवदिति प निर्दिष्टोऽपि विषयोपदर्शनाभियोग को सर्वत्र योज्यते । तधरिवस्याः स्थाणुरुपाद वत्समानधर्मा रूपविषयो द्रष्टव्यः पिशब्दात्-किमिर्च शुक्रका रजनखरडं वा ?,' मृगतृका पयःपूरो वा ?, 'रज्जुर्विषधरो वा' इत्यादिपरिग्रहः । घ्राणेन्द्रियप्रभघस्येहादेः कुष्टो (ष्ठो) त्पलादिवत्समानगन्धो विषयः, तत्र कुष्टः (४) गन्धिकवयो वस्तुविशेषः उत्पलपद्मम् अनयोः किल समानगन्धो भवति त ईश्शेन गन्धेन किमिदं कुष्ठं एम् उत्पलं या ?" इत्येवमीदाप्रवृत्तिः, आदिशब्दात् - 3 " 3 F किमत्र सप्तच्छदाः, मत्तकारिणो वा ? कस्तूरिका, घनगजमो वा ? इत्यादिपरिग्रह, रसनेन्द्रियमयस्पेादेः संभृतकलमांसादिवत्समानरसो विषयः तत्र संभृतानि संस्कृतानि संघानीकृतान्युद्धृतानि यानि वंशजालसंबन्धीनि करीलानि तथा मांसम् अनयोः किलाऽऽस्वादः समानो भवति । ततोऽन्धकारादावन्यतरस्मिन् जिह्वाग्रप्रदत्ते भवत्येवं किमिदं संभृतवंशकरीलम् आमिषं वा ?' इति श्रादिशब्दाद्- गुडः सरावा?' 'ठीका, शुष्कराजानं या है, इत्यादिपरिग्रहः । स्पर्शनेन्द्रियप्रभवस्येहादेः सप्पोत्पलनालादिवत्समानस्प विषयः सप-स्थलयो तुल्यस्पर्शनेावृतिः सुगमेय श्रादिशब्दात्- स्त्रीपुरुषलेष्टूपलादिसमान स्पर्श वस्तुपरिग्रहः । इति गाथार्थः । " 7 अथ यदुक्तं सूत्रे' से जहानामय केइ पुरिसे श्रवत्तं सुमिणं पासेज्जा" इत्यादि, तदनुसृत्य स्वप्ने मनसोऽप्यवग्रंहावीन दर्शयन्नाह एवं चि सिमिलाइ, मणसो सद्दाइएस विसएस | होंतिंदियवावारा- भावे वि श्रवग्गहाईया || २६४ ॥ एवमेव -- उक्तानुसारेणेन्द्रियव्यापाराभावेऽपि स्वप्नादिषु, आदिशब्दात्तकपाट सान्धकारापवरकादीनीन्द्रिया For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy