SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आभिणियोहियपाप Jain Education International रमा सकिमुग्गहो ति भगड़, गहणेहाऽवायलक्खणते वि । अह उवचारो कीरह, तो सुख जह जुञ्जए सोऽवि । २८१ । इह पूर्वमा प्रतिविद्दितमध्ये पुनः पुनः प्रेर एक लोपास्लिवासा काका'कहो ति भगवदलि-किशब्द या बहुबहुधादिविशेषवशात् विशेषागमः स किमबुध तिन् अवः भत्ते क सत्यपि 2. इत्याह-' गहणे हि स्यादि ग्रह व सामान्यार्यस्य ईहा अवगृहीतस्य अपाय हितार्थस्य ग्रह-हाड-पायास्तेकिस तथा तद्भावस्तस्वं तस्मिन् सत्यपि यहु-बहुविधादिवादको दि विशेष गमो नि श्वयः, स च सामान्याऽर्थग्रहणम् ईहां विना न भवति पश्व तदविनामाथी सोडवायएच कथमथांवग्रह इति भरायते । इति एतत्पूर्वमदेोक्रमपि दन्त ! विस्मरशीलता जडनया, बुद्धाभिनिवेशतया या पुनः पुमरस्मान् भाग्यसीति किं कुर्मः ? पुनरुक्कर्मापि ब्रूमो यद्यस्मादायासेनाऽपि कश्चिन्मार्गमासादयतोति । ननु ग्रहणम् ईहा च विशेषावगमस्य लक्षणं भवतु, ताभ्यां विना तदभावाद्, अपायस्तु कथं तलक्षणं तत्स्वरूपत्वादेवास्य ? | सत्यं किं तु स्वरूपमपि भेदविवक्षया लक्षं भवत्येव यदाह - " विषाऽमृते स्वरूपेण लक्ष्यते कलशादिवत् पच स्वस्वमायाणं ज्य ॥ १ ॥ यदि बहु-बहुविवादिाइकोमाय एव भवति, तर्हि कथमन्यत्राऽवग्रहादीनामपि बह्नादिग्रहणमुक्तम् । सत्यं, किंतु श्रायस्य कारणमवग्रहादयः, कारणे योग्यता कार्यस्वरूपमस्ति इत्युपचारस्तेऽपि यहा दिपादकाः प्रोच्यते यदोषः । यद्येवं तर्हि वधमध्यपायगतं विशेषज्ञानमर्थावग्रहेऽभ्युपचरिष्याम इति एत'पा' आहे स्थानियवायेन शेषग्राहकोऽर्थाऽवग्रहः प्रोच्यते । नैतदेवं, यतो मु मावे सति प्रयोजने निमित्ते चोपचारः प्रवर्त्तते । न चैवसुपचारे किंचित्प्रयोजनमस्ति । " ते सद्दे ति उग्गद्दिए " इत्यादिषस्य यथार्थनिगम प्रयोजनमिति चेत् । " प्ति भइ बत्ता न देश बना" इत्यादिप्रकारेणाऽपि तस्य निगमितत्वात् । सामर्थ्य व्याख्यानमिदं न यथाश्रुतार्थस्वास्येति चेत् । नाई पराधिनोऽयं सूत्रस्थ पाण्यायते इति तथाभिावः तहिं यथा युज्यते उपचारस्तथा कुरु, न चैवं क्रियमाणोऽसौ युज्यते, यतः 'सिंहो माण्वकः समुद्र इत्यादाक सत्य विधीयमानः सामा विग्रहेऽसंख्येयसामयिकं विशेषग्रहणं कथमप्युपपचते । तर्हि कथमयमुपचारः क्रियमाणो घटते ? इति बेद अहो! सुचिरापोऽस्ति । ततः शृखु समाकण्याऽवहितेन मनसा, सोऽपि यथा युज्यते तथा कथयामि' संहत्ति भराइ वत्ता' इत्यादिप्रकारेण तावड़याख्यातं सूत्रम् । यदि चौपचारिकेणाऽप्यर्थेन भवतः प्रयोजनं, तर्हि सोऽपि यथा घटमानकस्तथा कथ्यत इत्यपिशब्दानियाः इति गाथार्थः । " • - ( २६४ ) अभिधानराजेन्द्रः । भिडियोहिपणाच यथा प्रतिज्ञातमेव संपादयन्नाह - सामरणमेतम्गणं, नेच्छा समयमुमो पदमो ततोऽयंतर मीहियवत्धुविसेसस्स जोऽवाओ ||२८२|| सो पुरीहावाया - विक्खाओऽवग्गहो ति उवयरियो | एसविसेसाऽविक्खं, सामयं गिरहए जेणं ॥ २८३ ॥ तत्तोssjतरमीहा, ततोऽवाओ य तव्विसेसस्स । इय सामविसेसा - वेक्खा जावंऽतिमो भेश्रो ॥ २८४ ॥ समयमात्र मानो नेव्यषिको निरुपपरितः प्रथमोऽवग्रहः कथंभूतः इत्याह- सामान्यमात्रस्याऽपकृनिर्देशस्य वस्तुनो ग्रहणं; सामान्यवस्तुमात्रग्राहक इत्यर्थः, सामयिकानि हि ज्ञानादिवस्तूनि परमयोगिन एव निश्चयथेदिनोऽवगच्छन्तीति नैश्चयिकोऽयमुच्यते । अथ छद्मस्वयवहारिभिरपि यो व्यहारिकमुप चरित दर्शयति तत्' इत्यादि तो का f पारदिनस्य वस्तुविशेषस्य योऽपायः स पुनर्भाधिनमा अपार्थ चापेपरितोऽयमहो ऽवग्रह इति द्वितीयगाथायां संबन्धः । उपचारस्यैवास्य निमित्तान्तरमाह-'एस्सेत्यादि यो भाषी योयो विशेषस्तदपेक्षया ये कारनामोऽपि सन् सामान्य गृह्णाति पश्च सामान्यं गृह्णाति सोऽयथा प्रथम नाविकः । वदितात्पर्ययप्रदे रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दादि वस्तु सामान्यं गृहीतं, ततस्तस्मिन्नहिते सति शब्द चायम् इत्यादि निध पतिशोकं शा शाङ्क वा इत्यादिशब्दविशेषविषया पुनरीहाप्रवर्तिष्यते 'शाह एवाऽयं शब्द इत्यादिशब्दविशेपाय भविष्यति तदपेक्षया 'शब्द एवायम्' इति निश्वयः प्रथमो उपायोऽपि सन्नुवचाराधय भस्यतेापाया पेक्षया त इत्यनेन खोप निमित्त सचितम् - वोऽयं शब्दः' इत्यायेध्यविशेषाज्ञया येनासी सामान्यशब्दरूपं सामान्यं गृह्णातीति श्रनेन तूपचारस्यैव द्वितीयं निमित्तमावेदितं तथा हि-दनन्तरमा पा यक्ष सामान्यं वृद्धाति सोऽर्वाद यथा आयो - प्रिय शब्द एवायमित्याद्यपायानन्तरमहा पायी च 'शाङ्खोऽयमित्यादिभाविविशेषापेक्ष या सामान्यम् तस्माश्वपाक्षा सामान्यं गृह्णातीत्युक्तम् । ततस्तदनन्तरं किं भवति ?, इत्याह- तृतीयगाथायाम् -' ततोऽंतरमि त्यादि, ततः सामान्येन शब्दनिखयरूपाथमा उपायादनन्तरं किमयं 'श शाङ्खः शाहों वा ?" इत्यादिरूपा ईहा प्रवर्त्तते । ततस्तद्विशेषस्य प्रभवत्याः शब्दविशेषस्य 'शाङ्कवामि' त्यादिरूपेणापायश्च निश्चयरूपो भवति । श्रयमाप च भूयउत्तमशेषामिमामाचा 3 पेयांशापेक्ष सामान्यालम्बनत्याच्यार्थावग्रहः इत्युपचयं सामान्यविशेषापासात् कर्तव्या यावदन्त्यो वस्तुनो भेदो विशेषः । यस्माच्च विशेषात्परतो वस्तुनोऽन्ये विशेषा न संभवति सोऽय अथवा For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy