SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ चापड़ पति सो निर्मतिर नेच्छति शारजा एत्थ सिलायले मत्तं पश्चक्खायं श्रदणस्स श्रहियासेमाणस्स केवलनाणं समुप्पन्नं सिद्धो, दढधम्मयाप योगा संगहिया, एसा दव्बाऽऽचती १, खेत्ताऽऽवती खेत्ताएं - सतीष २, काला ती मोरयादि ३। (२७१) अभिधानराजेन्द्र भावाऽऽवतीए ४- उदाहरणगाहा— महुराए जउणराया. जउणावकेण दंडमणगारे । चहणं च कालकरणं, सकाऽमणं च पव्वज्जा । १२८२ । दयाका कथानकादयसेवा तथेदम्-" महुरा नगरीए जउलो राया, जउणावकं उज्जाणं अवरेण, तत्थ जउगाए कोप्रो दिनो तत्थ दण्डो अणगारो आयावे. सो राया यदि रोसेवा सचिन्ने भ शन्ति- फलेण श्राइवो. सम्यहि वि मणुस्सेहिं पत्थररासीको कोसोदर्य पर तस्स साउद भावनस्पती कालगत सिदो देवागमर्थ महिमाकर सनम पा विमा तस्स वि वरम्रो अघि बजे सोजतो अति अभिमाई मेटर सह भियागो संमरामि तो जेसिज दरता से विनयानि एवं किरतथे भगवया एगमवि दिवलं नाऽऽहारियं तस्स दव्याssवती, दण्डस्स भावाऽऽवती ४ “आवसु रम्पत त्ति गये " । आत्र० ४ ० । इलन्तत्वाट्टाप्-आपदाप्यत्र । घरा वाच० । आप (ब) गा - आपगा - स्त्री० । प्रापेन जल समूदेन गच्छति चत-ड नद्याम् दश० । د बहूममाणि तित्थाणि, अवगाणं वियागरे ||३७|| बहुसमानि तीर्थानि आपगानां नदीनां व्यागुयात् सा ध्वादिविषय इति । दश० ७ ० २ उ० । भावचिज्ज- अपत्य पुं० । सन्ताने, कल्प० । एप णं सव्वे अजसुद्दमस्त अग्गारस्स श्रावचिजा" एते सासुधर्मः अनगारस्य अपत्यानि शिष्यसन्तानजा इत्यर्थः । कल्प० २ अधि० ८ क्षण । 44 ल्युट् । cr आप (व) डग - आपतन न० । श्रापत । भावे आगमने प्राशी पाने (करनकार्यादाकरविम्यापसनम् सदा पहने च पाच प्रस्फोटने. ६० ३ अधि० २४ लोकटी० । प्रस्खलने का | श्र० ३१२ गाघाटी० । 'आवडणं विसमायुकंटेसु ( ६२० x ) । विषमे या स्थायी वा श्रपतनं प्रस्खलनं भ यति । ० १ ० ३ प्रक० । श्रपतनं नाम यद् भूमिमसंप्राप्तस्य संप्राप्तस्य वा जानुकूर्धराभ्यां प्रस्खलनम् । वृ० २ उ० १५१ गाथाटी० । “ आवड लहुगं " ॥ २११ + ॥ श्राभूमिसंपत्ती संपत्तो पा कोपरेहिं । नि० ० १ उ० । आप (व) डिप आपतित हिदायते Jain Education International नेपाल"दोष आप परिहार आयडिया कुडे" (४२ + ) । श्रपतितौ-भित्तौ आस्फालितौ । उत्त० २५ अ० । आप ce - आपण - पुं० । आापरयन्ते चिकीत्यत्र - पथः । आधारे पन् । दहे. "पणियाऽऽवविविध ( सूत्र - १ x ) । पणितानि भाण्डानि तत्प्रधानाः- श्रापणाःहड्डाः । श्री० भ० श्रा० म० । कल्प० । प्र० । द्वा० विशे० । ज्ञा० । " श्रवणसिंघाडग " ( सूत्र - १३४ + ) । अनु० । द्वा० | वीध्याम्, न० । 'कोलच चुराई श्रावणे " ॥ ७१ + ॥ दश० ५ ० १ उ० । परयस्थाने, ग्र० ३ संव० द्वार २६ सूत्रटी० । क्रयविक्रयद्रव्यशालायां च । वाच० । शकटाऽऽपणवेशाश्च, वणिजो वन्दिनस्तथा । नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः " भा० ० ० ० २३८ । 'भक्ष्यमाल्या ऽऽपणानाञ्च ददृशुः श्रियमुत्तमाम् " भा० स० प० ४ अ० । ( आपणः पण्यवीथिका ) ( आपणो विक्रयस्थानम् ) तेनैवोक्रम्। पूर्णाऽऽपणा विपण विभेजुः । माघ० । " वाच० । 66 आप(न) या गिद्द आपणगृद्द न० पदे । 18 तथा च जं श्रवणमज्झम्मि, जं च हिं आवणाय दुहओ बि । तं होइ वहिं, रत्थामुहरत्थपासम्म ।। १७० ॥ यद् गृहमासमध्ये समादापः परिक्षितं तदापगृहम् . यद्रामध्ये गृहम् 'दुहओ वि' ति-द्वाभ्यामपि च पार्श्वपाये भयन्ति महाप भवति ०१ ፡፡ ३ प्रक० । आप (व) णवीहि श्रापणवीथि स्त्री० । रथ्याविशेषे, श्र० म० १ ० १८३ गाथाटी० । द्वा० रा० । जी० । हट्टमार्गे, दशा० १० अ० जी० । ज्ञा० । समरस्ताववीहियं " | आपणवीथयश्च हट्टमार्गाः । कल्प० १ अधि० ५ क्षण । ** 15 rr आप ( ) - आपन - त्रि । आपद । आपद्ग्रस्ते, आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद् विभेति स्वयं भयम् " । भाग० । थापअभयसनेषु. दीक्षिठाः खलु पौरवाः " | शकु I श्रारमापराधादापन्नस्तत् किं भीमं जिघांससि भा० स्त्री० प० १३ आ० । वाचः । श्रश्रित, "इमं दरिणमात्ररणा. सवदुक्खा विमुचर " ॥ १६ ॥ सूत्र० १ ० १ ० १ ३० । अनु० । उत्पन्ने, ज्ञा० १ ० २ अ० ३६-३७ सूत्रटी० । प्राप्ते, "जो जाहे आवनो " ( १२४५ ) | आव० ४ ० । श्रावणो प्राप्त उच्यते नि० चू० १० २५६ गाथाटी० । "श्रावणा दीहमद, संसारम्मि अांतर " ( १३ x ) । आपन्नाः प्राप्ताः । उस० १ ० व्याप्ते, नि० । आप ( व ) परिहार - आपन परिहार - पुं० । भावपरिहारमेवै नि० चू" । ** For Private & Personal Use Only " ( भाष्यम् ) - मासादी श्रवसे, तेरा उ पगयं न अमेहिं ॥ २३ ॥ परिद्वा पुए ज़ो मालियं वा बजाव मासिय www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy