SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ (२६६) अभिधानराजेन्द्रः । आधाकम्म यन्ते साधुविम्बात् गवेपयन्त आधाकर्माणि भुञ्जाना भगवदाराधनात् न बध्यन्ते 'मयंक' ऽभिधक्षकसाधुवदिति । आधाकम्मैमोजिनमेव भूयोऽपि निन्दति आहाकम्मं भुंजर, न पडिक्कमए य तस्स ठाणस्स । एमेव अडइ बोडो, लुक्कविलुको जह कवोडो ॥ २१७|| य आधाकर्म भुङ्क्ते न च तस्मात् स्थानाद्-आधाकर्मपरिभोगपतिकामति प्रायधिशेन निवर्त्तते स बोड:- मुण्डो जिनाशाभङ्गे निष्फलं तस्य शिरोलुञ्जनादीति 'बोड' इत्येवमधिक्षिपति एवमेव निष्फलमटति जगति परिभ्रमति, अधिक्षेपसूचकमेव रान्तमाह-'लुक जद कोडो' लुतियथा पोता-पक्षिविशेषः यथा तस्य लुञ्चनम् अटनं च न धर्माय; तथा साधोरण्याधाकर्मभोजिन इत्यर्थः, तत्र सामान्यतो लुश्चनं विच्छिया शिवचनम्। पिं० श्रधाकर्मपरिभोगे दोषमाह एगया देवलोसु, नरएसु वि एगया । एगया आसुरं कार्य, आहाकम्मेहि गच्छ ॥ ३ ॥ आधानम् ; आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्याकम्मतिः किमुक्रं भवति स्वयं विहितैरेव सरागसं यममाद्वारे भासुरभावादिभिरेव नारकासुरगतिहेतुभिः क्रियाविरोधाकमियां तत्तद्गत्यनुरूपवेष्टित यातीति सूत्रार्थः उत्त० ३ ० " आहार मुंजमा सबल ४ (सूत्र - २१+ सम० )। आधाकर्म- श्रधया - साधुणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा फच्यते बीयते वा गृहादिकं वयते वा वस्त्रादिकं तदाधाकर्मभु जानः शबलः । दशा० ३ श्र० । आधा कर्मपरिभोगे दोषस्सदृष्टान्तो यथाजं किंचि पूरक, सङ्गी मागंतुमीहिये। साहस्तरियं मुंजे, दुपक व सेव ।। १ ।। यत् किञ्चिदिति आदारजातं स्तोकमपि आतां तावत्भूतंपूतिकृतम् आधाकर्मादि सिक्वेनाप्युपसृम् आतां तावदाधाकर्म स्वयं कृतम्, आप तु श्रद्धावता श्रम्येन भक्रिमताऽपरानागन्तुकानुद्दिश्य हितं - चेष्टितं निष्पादितं तच सहस्रान्तरितमपि यो मुजीतपरसद्वप-गृहस्थ प्रतिपक्षं वा पते, एतदुकं मर्यातमूतमपि परकृतमपरागन्तुकमत्यर्थ व्यादिनं यदाधाकर्मादि तस्य सहस्रान्तरितस्यापि योवयवस्तनाप्युपसृष्टमाहारजातं भुजानस्य द्विपक्षसेवनमापद्यते, किं पुनः य एते शाक्यादयः स्वयमेव सकलमाहारजानं निष्णाय स्वयमेव चोपभुञ्जते ते च सुतरां द्वि पक्षसेविनो भवन्तीत्यर्थः । यदि वा द्विपक्षमिति इंर्यापथः सांपरायिकं वा । अथ वा- पूर्ववद्धा निकाचिताद्यवस्थाः कर्मप्रकृतीर्नयत्यर्पूवाश्चादत्ते ( सूत्र ) ततश्चैवं शाक्यादयः परतीर्थिकाः स्वयूथ्या वा श्रधाकर्म भुञ्जाना द्विपक्षमेव सेवन्त इति दुषार्थः । Jain Education International इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाकाविर्भावनाय श्लोकद्वयेन दृष्टान्तमाह आध कम्म तमेव अभियंता सिमंस अकोविया | 1 मच्छा बेसालिया व उदगस्य भियागमे ॥ २ ॥ उदगस्स पभावे, सुकं सम्यं तमिति । केहि कंकेहिय, आमिसत्थेहि ते दुही ॥ ३॥ मेष- श्रधाकमभोगदोष जानना विषम-कारकर्मबन्धो भयकोटिभिरपि दुर्मोक्षचतुर्गतिसमारोपात स्मिनकोविदाः कथमेष कर्मबन्धो भवति कथं वा न भवति ? केन चोपायेनायं संसारार्णवस्तीर्यत इत्यत्रा कुशलाः, त रिममेव संसारोद कर्मपापा दुखिनो भवन्तीति । अत्र दृष्टान्तमाह-यथा मत्स्याः पृथुरोमाणो विशालः-समुद्रस्तत्र भवा वैशालिकाः विशालाक्यविशिष्टतान्युद्भवा या वैशालिकाः विशाला एव वैशालिकाः- बृहच्छरीरास्ते एवंभूता महामत्स्या उदकस्याभ्यागमे समुद्रवेलाया (मागताः) सत्यां प्रवलमरुद्वे गोद्भूतो नुङ्गकलोलमालापनुन्नाः सन्त उदकस्य प्रमाण नदीमुखमागतानास्मिन्नुदके शुष्के वेगेनेापगते त्याच्छरीरस्य तमिश्रेय धुनीमुखे दिलाना वसीदन्त आमिष पक्षिविशेवेरन्ये मांसयसाधिभिर्मत्स्य एव विध्यमाना महान्तं दुःखसमुद्धतमनुभवन्तोरापापिनार्थ याति प्राप्नुवन्ति धारणे, त्राणाऽभाषाद्विनाशंमंत्र यान्तीति श्लोकद्वयार्थः । पर्यन्तमुददाति योजयितुमाहएवं तु समया एगे, बङ्गमाणसुद्देसियो । मच्छा वेसालिया चैत्र, घातमेस्संतिऽयंतसो ॥ ४ ॥ ययेते नरोक्रमत्स्यास्तथा श्रमाः यन्तीति भ्रमणा एके शाक्य पाशुपतादयः स्वयूथ्या वा. किंभूतास्ते इति दर्शयति वर्त्तमानमेव सुखम् प्रधाकमोग येषां ते वर्तमान समुद्रवायवत् तत्कालावासुखलवाऽऽसलचेतसो ऽनालोचिताऽऽघाकर्मोपभोगजनितातिकटुक दुःखौघानुभवना वैशालिकमत्स्या इव घातंवि ( नाश शालमेष्यन्ति अनुभविष्यन्ति अनन्तशो रहट्टघटीन्यायेन भूयो भूयः संसारोदन्यति निमज्जनोन्मज्जनं कुर्बान सम्माः पारगामिना भविष्यन्तीत्यर्थः । सूत्र० १ ० १ श्र० ३ ३० । ( १२ ) श्रधाकर्म परिभोगे कर्मबन्धःहाकम्मं णं भुंजमाणे समणे निग्गंथे किं बंधह, किं पकरइ, किं चिणाइ, किं उपचिणाइ ?। गोयमा ! श्राहाकम्मं , भुंजमा आउयवज्जाश्रो सत्तकम्मपगडीओ सिटिलबंधवाओं घसियबंधणपदाओ पकरेइ० जाव अणुपरियगृह । से केणऽट्टे०जाव हाकम्मं खं भुंजमाणे • जाव अणुपरिट्ट १, गोयमा ! आहाकम्मं णं भुजमाणे mere धम्मं कमर, ओयाए धम्मं अइकममाणे पुढविका गावकं ० जाय तसकार्य यावखर, जर्सि पि For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy