SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रधाकम्न मक्का " कावडियमित् ततः स एवमाह-येन भावेऽस्माकं शालिभक्कमुदपादि श्रत्रैवाऽर्थे स लौकिकं ट्रान्तमुदाहरति सुरग्रामे यशोधराभिधाना काचिदाभीरी, तस्या योगराजो नाम भर्ता, वत्सराजो नाम देवरः, तस्य भार्या योधनी. अन्यदा च मरणपर्यवसा नो जीवलोको मरणं चानियतहेतुकम् - श्रनियतकालमिति योधनी योगराजी समकाले मरणमुपगती ततो यशोधरा देवरं वत्सराजमयाचत-तत्र भार्याऽहं भवामीति, देवरोऽपि च ममापि भार्या न विद्यते इति विचिन्त्य प्रतिपन्नवान् ततः सा चिन्तयामास - अहो ! श्रवसरे श्रवसराऽऽपतितमस्माकमजायत यस्मिन्नेवाऽवसरे मम पतिः पञ्चत्वमुपाऽगमत् तस्मिन्नेवावसरे मम देवरस्यापिमा मृत्युमगच्छ ततो देव भार्यायेन प्रतिपन्ना अन्यथा न प्रतिपद्येत । तथा क्वाऽपि बालको जननीमाऐ-मातः ! शालितलोदकमपि साधुभ्यो देडि अन्य स्वाद- शालिकासिर्फ तत एवमादीनि बालादिजनजि तामिया किमेतदिति पृच्छन्ति पूपे च सति ये जयस्ते यथावत् कथितवन्तो यथा युष्माकमयेदं कृतमिति, तु मायाविनः श्रावकेण वा तथा प्रज्ञापितास्ते न कथयन्ति केवलं परस्परं निरीचन्ते तत एवं नमिदमाथाकर्मेति परिक्षाय तानि सर्वाण्यपि गृहाणि परिहृत्याऽन्येषु भिक्षार्थमदन्ति स्म, ये च तत्र न निर्वहन्ति स्म ते तत्राऽनिर्वतः प्रत्यासने प्रामिक्षार्थमगच्छन् एवमन्यत्राव्याधा संमयति राथ वालावितिविशेषैरवगत्य कथानको साधुभिरिव नियमतो निष्कलङ्क संयमिना परिहर्तव्यम् । सूत्रं तु सकलमपि सुगमं, नवरं 'रुपण त्ति-रोपणम् 'परिभायण' त्ति-गृहे परिभाजनम्' से इतिएतेभ्यः 'अन्नं' ति अन्यं ग्रामम् । तदेवमुक्तो ऽशनस्याधाकर्मणः संभवः । श्रुत्वा , Jain Education International د " , (२४) अभिधानराजेन्द्रः । - संप्रति पानस्याऽऽद्द - लोणागडोदए एवं खाणि महुरोदगं । " च्छिते ताव, जाव साहु ति श्रागया || १६८ || यथा श्रशनस्याधाकमंकथानक सूचनेन संभव उक्तस्तथा पानस्याऽप्याभाकर्मो वेदितव्यः, कथानकमपि तथेय केव विशेष चिद् प्रामे सर्वेऽपि कृपाः सारोदा - सीरन् क्षारोदका नाम श्रामलकोदका विज्ञेयाः, नन्वत्यन्त क्षारजलाः तथा सति ग्रामस्याप्यवस्थानानुपपत्तेः, ततस्तस्मिन् लवणावटे क्षेत्रे क्षेत्रप्रत्युपेक्षणाय साधवः समागच्छन् परिभावयन्ति स्म च यथाऽऽगमं सकलमपि क्षेत्रं, ततस्तनिवासिना श्रावण सादरमुपरुध्यमाना अपि साधवो नावतिष्ठन्ते ततस्तन्मध्यवर्ती कोऽपि ऋजुको नवस्थानकारणं पृष्टः, स च यथाऽवस्थितं तस्मै कथयामास यथा- विद्यन्ते सर्वेऽप्यत्र गुणाः केवले क्षारं जलमिति नाऽनिम्ते ततो गनेषु तेषु साधुषु स मधुशेदकं कूपं खानितवान् तं खानयित्वा लोकप्रवृत्तिजनितपापभयात् फलकादिना स्थगितमुखं कृत्वा तावदास्ते यावतं वाऽन्ये वा साधवः समाययुः समागतेषु च साधुषु मा मम गृह केबले आधाकर्मिभूदिति प्रतिगृदं तम्मधुरमुदकं श्रधाकम्म भाजितवान् ततः पूर्वकथानकप्रकारेण साधवो बालादीनामुपानयाकमेति च परिक्षा परि हृतवन्तः । एवमन्यत्राप्याधाकर्म पानीयसंभभवो द्रष्टव्यः, तेऽपि यालापविश्वे परिकलव्य कथानकोकसाधव इव परिहरेयुरिति । सूत्रं सुगमम् । " संप्रति खादिम स्वादिमयोराधाकर्मणोः संभवमाहकक्कड अंगावा, दाडिम दक्खा य बीयपुराई । खाइमऽहिगरण करणं-ति साइमं तिगडुगाईयें ।। १६६ ।। कर्कटिका निर्मटिका प्रकाणि चूतफलानि दाडि मानि द्राक्षाश्च प्रतीताः बीजपूरकादिकम् श्रादिशब्दात्कपित्थाssदिपरिग्रहः, एतान्याश्रित्य खादिमविषये अधिकरणकरणं भवेत् पापकरणं भवेत् एतानि साधूनां शालनकादिकार्येषु प्रतिपनादि कुर्यादिति भावः । तथा त्रिकटुकादिकं शुण्ठीपिप्पलीमरिचकादिकमाश्रित्य स्वादिमे अधिकत्साधूनामवधार्थमभूमि इति तेषां कुर्यादिति भावः । संगतिमा 'तस्स कडनियंत्रीत्यादि तत्र कृतनिष्ठित शब्दयोरर्थमाह असणाई चउरह वि. श्रमं जं साहुगहण पाउग्गं । तं निट्ठियं वियाणसु, उवक्खर्ड तू कडं होइ ॥ १७० ॥ चतुर्णामपि मध्ये यत् श्रमतिं सत् साधुग्रहणप्रायोग्यं कृतम् प्रासुकीकृतमित्यर्थः तं निष्ठितं विजानीत उपस्कृतं तु अत्रापि बुद्धावादिकर्मविषत्तायां प्रस्थथः । ततोऽयमर्थः उपस्कर्तुमारयमिति भावः कृतं भवति ज्ञातव्यम् । एतदेव विशेष भावयतिकंडिय तिगुणुकंडा उ निडिया नेगद्गुणउकंडा । निडियकडा उ कूरो, आहाक्रम्मं दुगुसमाडु ॥ १७१ ॥ इदये तरडुलाः प्रथमतः साध्यर्थमुतास्ततः क्रमेण क रटयां जातास्तत् करिङताः कथंभूताः कण्डिताः ? इत्याहत्रिगुणोकडाचीन पारान् पात्ययेन येषां ते चिसोका रिडता इत्यर्थः ते निष्ठिता उच्यन्ते ये पुनर्वपनादारभ्य यावदेकगुणोत्कण्डा द्विगुणोकडा पाहता वर्तते कृताः, अथवा मा भूवन् साध्वर्थमुप्ताः केवलं ये करटयः सन्तः सा त्रिगुट काडतास्ते निष्ठिता - 9 येकगुणोत्रा द्विगुकरा या करितास्ते कृताः । अत्र वृद्ध संप्रदायः - इह यद्येकं वारं द्वौ वा वारी साध्वर्थ करितास्तृतीयं तु वारमात्मनिमित्तं करिता राजाश्व ते साधूनां कल्यन्ते यदि पुनरेकं द्वी या वारी साध्यर्थे करिडतास्तृतीयं वारं स्वनिमित्तमेव कण्डिता राद्धास्तु श्रात्मनिमित्तं ते केषांचिदादेशेन एकेनान्यस्मै दत्तास्तेनाप्यन्यस्मायित्येवं यावत्सहस्रसंख्येवस्थाने गतास्ततः परं गताः कल्पन्ते नाऽर्वाकू, अपरेषां त्वादेशन न कदाचिदपि यदि पुनरेकं द्वौ वा बारौ साधुनिमित्तम् आत्मनिमित्तं या करितास्तृतीयं तु परमात्मनिमित्तं राजाः पुत्रः साध्यर्थं तेन कल्पले यदि पुनरेकं द्वी वा वारी For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy