________________
(२५१) प्राधाकम्म अभिधानराजेन्द्रः।
प्राधाकम्म तु सुखाववोधाय उदाहरिष्यामः , तत्रास्यामेव प्रथमचतुर्भ- त्वविरतसम्यग्दृष्टीनां सर्वथा विरत्यभावेन देशघिरनिकायां प्रवचनतः साधर्मिका लिङ्गतश्चेति तृतीयभने तानां तु देशचारित्रतया चारित्रतः साधम्मकत्वाभावः उदाहरणं साधवः एकादशी प्रतिमां प्रतिपन्ना श्रावका वा , सुप्रतीतः, साध्वर्थ चेत् कृतं न कल्पते, श्रावका चेत्तर्हि तत्र साधूनामर्थाय कृतं न कल्पते , श्रावकाणां त्वय कृतं कल्पते, चारित्रतः साधर्मिका न प्रवचनतः, तीर्थकर कल्पते , न प्रवचनतः साधमिका नाऽपि लिङ्गतस्तीर्थकरप्र- प्रत्येकवुद्धाः समानचारित्राः, तेषामर्थाय कृतं कल्पते, प्रत्येकबुद्धाः, तेषां प्रवचनलिङ्गातीतत्वात् तेषामर्याय कृतं वचनतः साधर्मिकाश्चारित्रतश्च साघवः समानचारित्राः, कल्पते. द्वितीयाचतुर्भङ्गिका-प्रवचनतः साधर्मिका, न दर्श- तेषामर्थाय कृतं न कल्पते, न प्रवचनतो नापि चारित्रतनतः,दर्शनतः साधर्मिका न प्रवचनतः,प्रवचनतः साधर्मिका | स्तीर्थकरप्रत्येकबुद्धनिवाः, तत्र तीर्थकरप्रत्येकबुद्धा विदर्शनतश्च । न प्रवचनतो न दर्शनतः।
सहशचारित्रा वेदितव्याः, निवास्त्वचारित्रिण एव पतेषां तत्राद्यभङ्गद्वयोदाहरणमाह
च सर्वेषामप्यर्थाय कृतं कल्पते । पञ्चमी चतुर्भङ्गिका-प्रवविसरिसदसणजुत्ता, पवयणसाहम्मिया न दंसणो ।
चनतः साधम्मका नाऽभिग्रहतः, अभिग्रहतः साधर्मिका न
प्रवचनतः, प्रवचनतोऽपि साधर्मिमका अभिग्रहतश्च, न प्रतित्थगरा पत्तेया, नो पवयणदंससाहम्मी ॥ १४७ ॥ वचनतोऽपि नाप्यभिग्रहतश्च , एवं षष्ठयपि चतुर्भलिका प्रवचनतः सार्मिका न दर्शनसो, विसदृशदर्शनयुक्ताः-वि- प्रवचनस्य भावनया सह वेदितव्या। भिन्न क्षायिकादिसम्यक्त्वयुक्ताः साधवः श्रावका वा किमुक्तं
एतयोईयोरपि चतुर्भड्कियोः प्रत्येकभवनि-एकेषां साधूनां श्रावकाणांचा क्षायोपशामिक दर्शन
___ माद्यं भङ्गद्वयमुदाहरतिमपरेषां त्यौपशमिकं क्षायिक वा ते परस्परं प्रवचनतः सा- पवयणो साहंमी, नाभिग्गहसावगा जइणो॥ १४८॥ धर्मिका न दर्शनतः, तत्र साधूनामर्थाय कृतं साधूनां न क
साहम्मऽभिग्गहेणं, नो पवयणनिएहतित्थ पत्तेया। रूपते, श्रावकाणां त्वर्थाय कृतं कल्पते, तथा दर्शनतः साधर्मिका न प्रवचनतः , तीर्थकराः प्रत्येकबुद्धा वा समानद
एवं पवयणभावण, एत्तो सेसाण वोच्छामि ।। १४६।। र्शना वेदितव्याः , तेषामर्थाय कृतं साधूनां कल्पते , प्रवच
प्रवचनतः साधर्मिका नाभिग्रहतः श्रावका यतयश्च विनतः सार्मिका दर्शनतश्च , साधवः श्रावका या समानद
सहशाभिग्रहसहिताः, तत्र श्रावकाणामर्थाय कृतं कल्पते र्शनाः , अप्रापि साधूनामर्थाय कृतं साधूनां न कल्पते,
न साधूनाम् , अभिग्रहेण साधर्मिका न प्रवचनेन, निवथावकाणां त्वर्थाय कृतं कल्पते, न प्रवचनतो नापि दर्शनत- तीर्थकरप्रत्येकबुद्धाः, एतेषां चार्थाय कृतं करपते, प्रस्तीर्थकरप्रत्येकबुद्धनितवाः , तत्र तीर्थकराः प्रत्येकबुद्धाश्च वचनतः साधर्मिका अभिग्रहतश्च साधवः श्रावकाश्च सविभिन्नदर्शना बेदितव्याः , निहवाश्च मिथ्याएयः प्रतीता मानाभिग्रहाः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न एव . पतेषां च सर्वेषामर्थाय कृतं कल्पते , तृतीया चतुर्भ- साधूनां, न प्रवचनतो नाऽप्यभिग्रहतः, तीर्थकरप्रत्येकबुद्धनिका-प्रवचनतः सामिका न मानतः, ज्ञानतः साधर्मि का
निहवा विसदृशाभिग्रहकलिता निरभिग्रहा वा, तेषामर्थाय न प्रवचनतः , प्रवचनतोऽपि साधर्मिका ज्ञानतश्च , न प्रव- कृतं कल्पते, एवम्-'पवयणभावण' त्ति-एवं-पूर्वोक्लेन प्रकाचनतो नापि शानतः, एवं चतुर्यपि चतुर्भङ्गिका प्रवचनस्य रेण प्रवचनभायनेति प्रवचनभावना चतर्भजिका भावनीया चारित्रेम सह वेदितव्या।
तद्यथा-प्रवचनतः साधर्मिका न भावनातः, साधवः श्राव
का वा विसदृशभावनाकाः, अत्रापि श्रावकाणामर्थाय कृतं एतयोद्धयोरपि चतुङ्गिकयोराद्यभनयमतिदेशेनोदाह
कल्पते; न साधूनां, भावनातः साधर्मिका न प्रवचनतः, रति -
निह्नवतीर्थकरप्रत्येकबुद्धास्तेषामर्थाय कृतं कल्पते, प्रवचनाणचरित्ता एवं, नायव्वा होंति पत्रयणेणं तु ।।
नतः साधमिका भावनातश्च, साधवः श्रावकाश्च समानयथा प्रवचनेन सह दर्शन मुक्तमेवं ज्ञानचारित्रे अपि प्रव- भावनाकाः, तत्र श्रावकाणामर्थाय कृतं कल्पते न साचनन सह ज्ञातव्ये, तद्यथा-प्रवचनतः साधर्मिका नशा- धूनां , न प्रवचनतो नापि भावनातस्तीर्थकरप्रत्येकबुद्धनतः, विसदृशशानसहिताः साधवः श्रावका वा. अत्रापि निहवा विसदृशभावनाकाः, एतेषामर्थाय कृतं कल्पते, यदि साधवस्तहि न कल्पते, अथ श्रावकास्तर्हि कल्पते, तदेवमुक्तानि प्रवचनाश्रितानां परणां चतुर्भलिकानाशानतः साधर्मिका न प्रवचनतः, तीर्थकराः प्रत्येकबुद्धा वा मुदाहरणानि-'एत्तो ससाण वाच्छामि'त्ति-इत ऊय शेसमानशानाः तेषामर्थाय कृतं कल्पते, प्रवचनतः साधर्मि- षाणां चतुर्भङ्गिकानामुदाहरणानि वक्ष्ये । का शानतश्च , साधवः श्रावका वा समानहानाः, अत्रापि
प्रतिज्ञातमेवातिदेशेन निर्वाहयति- - साध्वर्थ कृतं न कल्पते, श्रावकाणां स्वर्थाय कृतं क
लिंगाईहि वि एवं, एकेकेणं तु उवरिमा नेया । रूपते, न प्रवचनतो नाऽपि ज्ञानतः तीर्थकरप्रत्येकबुद्धनिह्नवाः, तत्र तीर्थकराः प्रत्येकबुद्धाश्च विभिन्नशाना जेऽनन्ने उवरिल्ला, ते मोत्तुं सेसए एवं ॥ १५० ।। वदितव्याः, निवास्तु मिथ्यादृष्ठित्वादशानिनः प्रतीता 'लिंगाईहि वि' इत्यत्र सप्तम्यर्थे तृतीया; ततोऽयमर्थः-एवंएच, एतेषां सर्वेषामप्यर्थाय कृतं कल्पते, तथा प्रवचनतः पूर्वोकिन प्रकारेण लिङ्गादिष्वपि लिङ्गदर्शनप्रभृतिध्वपि पदषु साधर्मिका न चारित्रतः साधवः, श्रावकाश्च , तत्र | एकैकेन लिङ्गादिना पदेन उपरितनानि-दर्शन ज्ञानप्रभृतीनि साधा विसरशचारित्रसहिता वेदितव्याः, श्रावकाणां ] पदानि नयेत् ,किमुक्तं भवति ?-लिङ्गदर्शनप्रभृतिषु पदेषु दर्श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org