SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ (२४४) माधाकम्म प्रभिधानराजेन्द्रः। भाधाकम्म पडिसेवणपडिसुणणा. संवासऽणुमोयणा चेव ॥६॥ साधुनिमित्तं सचित्तस्याचित्तीकरणे-प्रचित्तस्य पाके च । 'पाहा आहे य कम्मे ' स्ति-पत्र कर्मशब्दः प्रत्येकमभि- प्रव० ६७ द्वार ३७० गाथाटी० । साधुनिमित्तं कृते ओदसंबंध्यत, चकारश्च कर्मेत्यनन्तरं समुच्चयाओं द्रष्टव्यः, तत नादी च । दर्श०४ तत्त्व ६ गाथाटी० । तदात्मके उद्रमएवं निर्देशो सातव्यः-श्राधाकर्म, अधःकर्म च । तत्रा55- दोषविशेषे च । स्था० ३ ठा०४ उ०। प्राचा० । उत्त० । धाकर्मेति प्रागुलशब्दार्थम् , अधःकमति अधोगतिनि श्राधाकर्मिकं यन्मूलत एव साधूनां कृते कृतम् । व्य. ३ बन्धनं कर्म अधःकर्म, तथा हि-भवति साधूनामाधा- उ० १६४ गाथाटी०। कर्मभुजानानामधोगतिः, निबन्धनप्राणातिपाताद्याश्र सचित्तं जमचित्तं, साहूणऽट्टाए कीरए जंच।। वेषु प्रवृत्तेः. तथा श्रात्मानं दुर्गतिप्रपातकारणतया हन्ति अचिसमेव पच्चइ, आहाकम्मं तयं भणिधे ॥ ७॥ विनाशयतीत्यात्मनं, तथा यत् पाचकादिसंबन्धिकम पाकादिलक्षणं ज्ञानावरणीयादिलक्ष वा । सदात्मनः सं सचित्तम्-विद्यमानचैतन्यं सत् फलबीजादि । यदचित्तम् बन्धि क्रियतेऽनेननि श्रात्मकर्म । पनानि च नामान्याधा अचतनं साधूनां संयतानाम् अर्थाय-हेतवे क्रियते-विधीकर्मणो मुख्यानि । संग्रति पुनर्यैः प्रतिषेवणादिभिः प्र यते तथा यत् , 'च' शब्दो-लक्षणान्तरसमुच्चयार्थः, अकारैस्तदाधाकर्म भवति । तान्यप्यभेदविवक्षया नामत्येन | चित्तमेव-अचेतनमपि सत्तण्डुलादि पच्यते-राध्यते साप्रतिपादयति-'पडिसेयण' त्यादि-प्रतिसेव्यते इति प्र धूनामर्थायेति प्रकृतम् , आधाकर्मोक्ननिर्वचनतकत् तद्भतिषेवणं, तथा-आधाकम्मनिमन्त्रणानन्तरं प्रतिश्रूयते । पितम्-उक्तं जिनादिभिर्यद्यपि वित्तस्य पृथिव्यादरअभ्युपगम्यते यत् आधाकर्म तत् प्रनिश्रवणं, तथा श्रा चित्तीकरन यत् क्रियते गृहवस्त्रादिः तदपि आधाकधाकर्मभोक्तृभिः सह संबसनं संबासः तद्वशात् शुद्धा म्मोच्यते, तथापीह तन्नोनं पिण्डस्यैवाधिकृन्वादिति गाऽऽहारभोज्यपि प्राधाकर्मभोजी द्रष्टव्यः, यो हि तैः सह | थार्थः । पञ्चा० १३ विव० । ध०। पं० व०। संवासमनुमन्यते स तेषामाधाकर्मभोक्तृत्वमप्यनुमन्यते, प्राधाया निक्षेपं प्रतिपादयति तया (श्राधया)यत्कृतं कर्मअन्यथा तैः सह संवसनमेव नेच्छेत् अन्यच्च संवासवशतः ओदनपाकादि तदाधाकर्म । तथा चाह नियुक्तिकृत्कदाचिदाधाकर्मगतमनोक्षगन्धाऽऽघ्राणादिना विभिन्नः सन् ओरालसरीराणं, उद्दवणनिवायणं व जस्सऽट्ठा । म्बयमयाधाकर्मभोजने प्रवर्नेत ततः संवास प्राधाकर्मदोपहेतुत्वादाधाकर्म उक्तः, तथाऽनुमोदनम् अनुमोदना श्रा मणमाहित्ता कीरइ, आहाकम्मं तयं वेति ॥ ६७ ।। धाकर्मभोप्रशंसाऽपि आधाकर्मसमुत्थपापानबन्धनत्वा- औदारिकं शरीरं येषां ते औदारिकशरीरा:-तिर्यञ्चो, मदाधाकर्मप्रवृत्तिकारणत्वाच्च प्राधाकम्र्मेति उक्नम् । अमीषां नुष्याश्च । तत्र तिर्यञ्चः-एकेन्द्रियादय पञ्चेन्द्रियपर्यन्ता च प्रनिषेवगादीनामाधाकर्मस्वमात्मकर्मरूपं नाम प्रतीत्य द्रष्टव्याः, एकेन्द्रिया अपि सूक्ष्मा, बादराश्च । नन्विह ये बेदितव्यं, तथा च वक्ष्यनि-'अत्तीकोइ कम्मम्मि' त्यादि- अपद्रावणयोग्याम्तियञ्चस्ते ग्राह्याः, न च सून्माणां मनुइद्द आधाकम्मति शब्दार्थविचारे श्राधया कर्म आधा- ष्यादिकृतमपद्रावणं संभवति, सूक्ष्मत्वादेव, ततः कथं ते कर्मेन्युक्तम् । पिं०। साधूनाम् आधया-प्रणिधानेन यत्कर्म इद्द गृह्यन्ते ? उच्यते, इह यो यस्मादविरतः स तदकुर्वन्नगि षट्कायविनाशेना ऽशनादिनिष्पादनं तदाधाकर्म। वृ०४ उ. परमार्थतः कुर्वन्नेव अवसयो यथा रात्रिभोजनादनिवृत्ती ४५६ गाथाटी० । नि० चू०। रात्रिभोजनम् । गृहस्थश्च । सूक्ष्मैकेन्द्रियापद्रावणादनिवृ(२) प्राधाकर्मशब्दव्युत्पत्तयः त्तस्ततः साध्वर्थ समारम्भं कुर्वन् स तदपि कुर्वन्नवगन्तव्य प्राधानमाधा प्रस्तावात्साधुप्रणिधानं. अमुकस्मै साधये | इति सूचमग्रहणम् , यद्वा-एकेन्द्रिया बादरा एव प्राह्या, न देयमिति, तया अाधाय वा साधुन् कर्म षड्जीवनिकाय- सून्माः, तथा च वक्ष्यति भाष्यकृत्-“श्रोगलग्गहणरंग, विराधनादिना भक्लादिपाकक्रिया प्राधाकर्म तद्योगाद् | तिरिक्खमणुयाहवा सुहुमवजा" तेषां औदारिकशरीराणां भक्ताद्यपि तथा निरुताद् यलोपः । ग०१ अधि० २१ गा- यत् अपद्रावणम्-अतिपातविवर्जिता पीडा। किमुक्तं भ. थाटी । साधुं चेतसि प्राधाय-प्रणिधाय; साधुनिमित्त- वति-साध्वर्थमुपस्क्रियमाणे प्वोदनादिषु यावदद्यापि शामित्यर्थः, कर्म सचित्तस्याऽचितीकरामचित्तस्य वा पाको ल्यादिवनस्पतिकायादीनामतिपातः-प्राणव्युपरमलक्षणो न निरुक्तादाधाकर्म । ध०३ अधि० २२ श्लोकटी० । श्रा- भवति । तावदर्वाग्वर्तिनि सर्वाऽपि पीडा अपद्रावणम् , धानमाधा-प्रणिधानं तया; साधुपणिधानेनेत्यर्थः, कर्म- यथा साध्वर्थ शाल्योदनकृते शालिकरटेर्यावद्वारद्वय कराडक्रिया पाकादिका प्राधाकर्म। पञ्चा०१३ विय०५ गा- नम् । तृतीयं तु कण्डनमनिपातः । तस्मिन् कृते शालिधाटी । यद्वा-पाधाय साधु-चेतसि प्रणिधाय यत् कि- जीयानामयश्यमतिपातभावात् । ततस्तृतीयकराडनर्मातपातयते-भक्कादि, तदाधाकर्म । पृषोदराऽऽदयः॥ ३।२।१५५ ॥ ग्रहणेन गृह्यत. यात च भाष्य कृत्-“उहवणं पुण जाणसु इति यलोपः। पिं० । प्रब । प्राधाय-चेतसि श्रयस्थाप्य अश्यायविधज्जयं पीडे" ति । उद्दयणशब्दात्-परतो विभसाधुं यदशनादि सचेतनमचेतन या पच्यते-अचित्तीक्रियत किलोप प्रार्पन्चात् . “तथा तिपाणयं" ति त्रीणि-कायतदाधाकर्म । दर्श०४ तस्य ६ गाथाटी० । आधया-साधु- याङ्-मनांसि, यद्वा-त्रीणि देहाऽयुरिन्द्रियलक्षणानि । पाननं प्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते- चातिपातोः बिनाश इत्यर्थः तत्र च विधा समासयिवक्षा, चीयत घा गृहादिकं ययते वा वस्त्रादिकं तदाधाकर्म । नद्यथा-पष्ठीतत्पुरुषः, पञ्चमीतत्पुरुषः, तृतीयासन्पुरुषश्च । "प्राहाकम भुंजमाणे सयले भव ॥४॥दशा०२०। तत्र पुष्ठीतत्पुरुषोऽयम्-त्रयाणां काय-बाद-मनसा पानन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy