SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ আतबणा संरावरणे समुहान तादिभिर्विना गांचरचर्यायामयननया प्रविशया व दोषास्नीयोदेश के उ लास्तान् प्राप्नुयात्, अतस्तैः प्रावृता श्रातापयेत् । वृ० ५४० (तापनोदकतीरे न कर्त्तव्येति गतीर' शब्दे चतुर्थभागे पचवते ) ( २३५ ) अभिधानराजेन्द्रः । • आतानि (न्)- भातापिन् पुं० आनापपति-प शीतातपादिद्दनरूप करोतीत्वातापी शीतादिवदनकर्तरि स्था० ४ ठा० ३ उ० । वस्त्रादेगतपे दातरि च । कल्प० ३ अधि० ६ क्षण । श्रातपति आ-तप- णिनि । पक्षिभेदे. क्षीरस्वामी । वाच० । Jain Education International आता (या) चित्तर - आतापयितुम् अव्य० । आतपे दातुमित्यर्थे, " आयातिए प्रयाबित्तर वा " ( सूत्र - ५२४ ) श्रातापयितुमेकवारमात दातुं प्रतापयितुं पुनः पुनरातपे दातुमिच्छति । कल्प० ३ अधि० ६ क्षण । अता (या) दिया- प्रतापयित्वा अध्यापन - स्वत्यर्थे, "आयाबिय २ " ( सूत्र - x ) । श्राचा० २ ० १ चू० २ ० ३ उ० । आता (पा) बेमाथ आतापयत् त्रितापन कुर्बति " आयावतार आयामाणस्स भ ( ५२४ गाथाटी० ) । आ० म० १ ० । माता (या) मिणिवेस आत्माभिनिवेश-पु० सात्मनोपेशे याचमाभिनिवेशस्तावदेव संसारः । नं० । दीया पुनमा:नैरात्म्यादिभावना रागादिप्रहाणिहेतुः नैरात्म्यादिभावनायाः सकलरागादिविपक्षभूतत्वात् तथाहि नैरा 33 , पवन नामाभिनिवेशः घारमा आत्माभिनिवेशाभावाच न पुत्रफलादित्याभि निवेशः, आत्मनो हि य उपकारी स आत्मीयो यश्च प्रविघातकः स द्वेष्य पावन विद्यते किन्तु पूर्वापरक्षण त्रुटितानुसन्धानाः पूर्वपूर्वहेतु प्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यन्ते तदा कः कस्योपकर्त्ता उपघातको या ?, ज्ञानक्षणानां च क्षणमात्रावस्थायितया परमार्थत उपकर्तुमपा रापस्चात् तन श्वेदिनः पुत्रादात्माभिनिवेशो नापि वैरिषु द्वेषो वस्तु लोका नाममात्मीयानात्मीयाद्यभिनिवेशः सोऽनादिवासनापरिपाकोपनीतो वेदितव्योऽतस्वमूलत्वात् ननु यदि न परमाशेतः कधिकार्योपकारकभावस्तर्हि कथमुच्यते भगवान् सुगतः करुण्या सकलसश्वोपकाराय देशनां कृतवानिति । क्षणिकत्वमपि च यचकाम्नेन तर्हि तदीयानन्तरं विनष्टः सन्न काचनाऽप्येवं भूयो भविष्यामीति जानानः किम माय बत्नमारभते । तदयुक्तम् अभिप्रायाप रिज्ञानात् भगवान् हि प्राचीनायामवस्थायामवस्थितः सकलमपि जगदागद्वेषादिषु मभिजानानः कथमिदं सकलमपि जनन्या दुःखावर्तयमिति समुत्पन्नकृषा विशेषानैराणिक पादिकमपि तेषामुप कार्यसस्थानां निःक्लेशक्षणोत्पादनाय प्रजाहिता राजेव आलागमि स्तन सकल जगासा कर समर्थः स्वततिगतविशिष्टक्षणोत्पत्तये यन्नमारभते, सकलजगत्साक्षात्कारमन्तरेण सर्वेषामक्षूणविधानमुपकर्तुमशक्यत्वात् । ततः समुषलज्ञानः पूर्वाऽद्दितकृपाविशेष संस्कारवशात् - ताथोंपदेशनात निर्दोषं नैरात्म्यादिवस्तुत परिभाषभावतः तच भा तो जस्तोभय नामकर्षविशेषतो वैराग्यमुपजायते तो मुकिलाभः यस्यात्मानमभिमन्यते न तस्य मुनिसंभवोंयत् श्रात्मनि परमार्थतया विद्यमाने तत्र स्नेहः प्रवर्तते । ततः स्नेहवशाच तासुखेषु परितवान् भवति तृष्णापशाच सुखसाधनेषु दोषान् खतोऽपि तिरस्कुड़ते गुणास्वाभिभूतानपि पश्यति। ततो दश खन् तानि ममस्वति तस्माद्यावदात्माभियेशः तायरसंसारः, आह च यः पश्यत्यात्मानं तत्रा-स्याहमिति शाश्वतः स्नेहः । स्नेहात्सुखेषु तृष्यति, तृष्णादोषांस्तिरस्कुरुते ॥ १ ॥ गुणादर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत्तावत्स संसारे " ॥ २ ॥ तदेतत्सर्वमन्तःकरणनापासमहामोह महीयस्ताविलसि , " . 1 तम् आत्माभावे बन्धमोक्षाऽऽयेकाधिकरणत्वायोगात्, तथाहि - यदि नात्माभ्युगम्यते किं तु पूर्वापरक्षणत्रुटितानुसंधाना ज्ञानलक्षणा पत्र तथा सत्यन्यस्य बन्धः, अन्यस्य मुक्तिः, अन्यस्य तुद् अन्यस्य तृप्तिः, अन्योऽनुभविता, अभ्यः स्मर्ता, अन्यश्चिकित्सा दुःखमनुभवति श्रभ्यो व्याधिरहितो भवति, अन्यः तप रामपि सहने पर सु सुखमनुभवति, अपर शास्त्रवितुमारभंत, अन्योऽधिगतशाखार्थो भवति न चैतद्युक्रम अतिप्रसङ्गात् सन्ता नापेक्षया बन्धमोक्षादेरेकाधिकरण्यमितिचेत्, न सन्तानस्यापि भवन्मते नानुपपद्यमानत्वात् सन्तानो हि सन्तानिभ्यो भो वा स्यादभि वा यदि मिस्तहिं पुनरपि विकल्पयुगलमुपडीकतेस किं नित्यः को वा १. यदि नित्यस्ततो न तस्य बन्धमोक्षादिसंभवः, श्राकालमेकस्वभावतया तस्यावस्थाविश्यानुपपत्तेः न कि व्यभ्युपगम्यते सर्व क्षणिकम् " ति वचनात् अथ कितिदेव प्राचीनं बधमाशादिवेधिक प्रस लम् श्रशाभिन्न इति पक्षस्तर्हि सन्तानिन एव, नसन्तानः, तदभिन्नत्वात् तत्स्वरूपवत् तथा च सति तदवस्थमेव प्राक्तनं दूषणमिति । नं० । श्राता - (य) भिसित आत्माभिषिक्त-पुं० । निजबलेन राज्यामिथि भरती व्य० " अहवा राया दुविहो, आयभिसिनो परामिसितो व आयॉमिसिनो भरदो तस्स उ पुत्तो परेगं तु ॥ १०५॥ राजा विविधो भवति तथा श्रात्माभिषिक, पराऽभि षिक्तश्च । व्य०५ उ० (विशेषतश्चास्या गाथायाः व्याख्या षष्ठे मागे राय शब् करिष्यते) 4 5 - धाता (या) शमिन् ) आत्मारामिन् पुं० श्रात्मविधामिण अनुभम खर्च संसारानिवृत्त स्तत्सेवनापराविस्तारयति । अष्ट० ६ अष्ट० । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy