SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (२३३) अभिधानराजेन्द्रः। मातापाया मात्मा भेदभ्रमस्तद्वद् देहादावविवकिनः ।। ५॥ पाता (या)णुकंपय-आत्मानुकम्पक त्रि० । प्रात्मानमेइच्छन्न परमान्भावान् . विवेकाद्रेः पतत्यधः ' धानपरिहारद्वारेणानुकम्पते शुभानुष्ठानेन सदतिगामिन परमं भावमन्विष्य-नविवेके निमज्जति ॥ ६ ॥ विधत्ते इत्यात्मानकम्पकः । सूत्र०२ ध्रु०२१० । श्रात्माह तप्रवृत्ते, प्रत्येक बुद्धे जिनकल्पिके च । स्था०। "मायाणुकआत्मन्येवात्मनः कुर्यात् , यः षट्कारकसंगतिम् । पए णाममंगे" (सूत्र-३५२४)। प्रात्मानुकम्पक:-श्रात्मकाऽविवेकज्वरस्यास्य, वैषम्यं जलमञ्जनात् ।। ७ ।। हितप्रवृत्तः प्रत्येकबुद्धो जिनकल्पिको वा परानपक्षा चा संयमाखं विवेकेन, शाणेनोत्तेजितं मुनेः। निघृणः । स्था०४ ठा०४ उ० । धृतिधारोन्य णं कर्म,शत्रुच्छेदचमं भवेत् ।। अष्ट. १५ अष्ट, | माता (या)णुस्मरण-आत्मानुस्मरण-न०। प्रात्मनोऽआत्मार्चनस्यैव भावपूजात्वम् नुस्मृतौ, पो० ।" अात्मानुस्मरणाय च" ॥१६ + ॥ मादयाऽम्भसाकृतस्नानः, सन्तोषशुभवस्त्रभृत् । त्मनोऽनुस्मरणाय च-स्वयमेवानुस्मृतिनिमित्तम् । पी० । १६ विव०। विवेकतिलकम्राजी, भावनापावनाशयः ॥१॥ आता (या) णुसासण-आत्मानुशासन-न० । प्रात्मनोऽभक्रिश्रद्धानघुमणो-न्मिश्रकश्मीरजद्रवैः । नुशास्तौ, सूत्र। नवब्रह्मगतो देवं, शुद्धमात्मानमर्चय ॥२॥ मा पच्छ असाधुता भवे, अचेही अणुसास अप्पगं । क्षमापुष्पस्त्रजं धर्म-युग्मक्षामद्वयं तथा । अहियं च असाहु सोयती, से थणती परिदेवतीबई॥७॥ ध्यानाभरपसारं च. तरङ्गे विनिवेशय ॥३॥ मा पश्चात्-मरणकाले, भवान्तरे वा कामानुषनादसाधुनामदस्थानभिदा त्यागे-लिखाग्रे चाष्टमङ्गलम् । कुगतिगमनादिकरूपा भवेत्-प्राप्नुयादिति । अतो विषयाझानाऽनो शुभसंकल्प-काकतुण्डं च धूपय ।। ४॥ सनादात्मानम्-अत्येहि-त्याजय । तथा-श्रात्मानं च श्रनुप्राग् धर्मलवणोत्तारं, धर्ममन्यासवहिना । शाधि पात्मनोऽनुशास्ति कुरु, यथा-हे जीव ! यो ह्यकुर्वन्पूरय सामर्थ्य-राजन्नीराजनाविधिम् ॥ ५॥ साधुः-असाधुकर्मकारी-हिंसानृतस्तेयादी प्रवृत्तः सन् दुर्ग तौ पतितः अधिकम्-प्रत्यर्थमवं शोचति, सच परमास्फुरन्मङ्गलदीपं च, स्थापयानुभवं पुरः। ऽधार्मिकैः कय॑मानस्तियक्षु वा बुधादिवेदनाग्रस्तो:योगनृत्यपरस्तूर्य-त्रिकसंयमवान् भव ।। ६ ॥ त्यर्थ स्तनति-सशब्दं निःश्वसिति । तथा-परिदेवते विउल्लसन्मनसः सत्य-घण्टा वादयतस्तव । लपति-पाक्रन्दति । सुबहिति । " हा मातप्रिंयत इति, पाता नेवाऽस्ति सांप्रतं कश्चित् । किं शरणं मे स्याभावपूजारतस्येत्थं, करकोडे महोदयः ॥ ७॥ दिह, दुष्कृतचरितस्य पापस्य ? ॥१॥" इत्येवमादीनि द्रव्यपूजोचिताभेदो-पासना गृहमेधिनाम् । दुःखाम्यसाधुकारिणः प्राप्नुवन्तीत्यतो विषयानुषी न भावपूजा तु साधूना-मभेदोपासनात्मिका ॥८॥ विधेय इत्यवमात्मनोऽनुशासनं कुर्विति संबन्धनीयम् । अए० २६ अष्ट। ( अस्याएकस्य व्याख्या 'पूया' शब्दे सूत्र०१ श्रु० २ १०३ उ० । पश्चमे भागे वक्ष्यते) मोक्ष, संयमे च । “ प्रातताए परिव्यर" ॥७॥ आत्मा-मोक्षः, संयमो वा; तद्भावस्तस्मै पाताच-आताप-पुं० । ईषत्तापे, प्राचा० । “सो खलु म तदर्थ परि-समन्ताद व्रजेत् । संयमानुष्ठानक्रियायां दत्ता कप्पति अर्माणकार्य उज्जालित्तए वा पज्जालित्तए या कार्य बधानो भवदित्यर्थः । सूत्र० १ ० ३ ० ३ उ० । पायावेत्तए वा पयावेत्तए वा" (सूत्र-२१०+)। कातथा प्रवचनसारोद्धारवृत्यादौ इन्द्रियविषयप्रमाणता प्रा यम्-शरीरमीपत्तापयितुं वा प्रकर्षेण तापयितुं प्रतापस्माङ्गलेन प्रोक्नाऽस्ति चचुष उत्कृएविषयतायां कृतला यितुंवा । प्राचा० १ ० ८ ०३ उ० । "अनादौ योजनकपो विष्णुकुमारो दृष्टान्तः प्रोक्नोऽस्ति, तथा हि स्वरादसंगकानां क-ख-त-थ-प-फां-ग-घ-द-ध-ब-भाः" चतुः सातिरेकयोजनलक्षाद्गं गृह्णातीति, सातिरेकत्वं तु| ॥८।४।२६६॥ इति अपभ्रश पस्य बः। प्रा०। विष्णुकुमारादयः स्वपदपुरःस्थितं गर्तादिकं तन्मध्यगतं | आता (या) बग-अातापक-पुं०। प्रातापयत्यातापनां शीच लेष्टादिकं पश्यन्तीति नवतस्वमहाचूरावस्ति, इति | तातपादिसहनरूपां करोतांत्यातापकः। स्था०५ ठा०२ चक्षुषः सातिरेकलक्षयोजनदूरस्थरूप ग्रहणविषय दृष्टान्त- उ०। श्रातापनाग्राहिणि परतीर्थिकभेदे, सूत्र०२ श्रु०२० करणाद्विष्णुकुमारविकुर्वितरूपमात्माङ्गलेन संभाव्यते, अ-। प्राता (या) बण-आतापन-न । सकृदोषद्वा तापने, "प्रा. न्यथा न हपान्तसंगतिरित्यवं सति प्रश्नोत्तरसमुश्चयचतुर्थप्रकाशप्रान्ते द्विष्णुकुमारविकुचितरूपमुत्सेधाङ्गलनिष्प याविज्जा न पयावेजा " सकृदीषद्वा तापनमातापनम् । अलक्षयोजनप्रमाणमुक्नमस्ति तत्कथमिति प्रश्नः , अत्री दश०४०। शीतादिभिः शरीरस्य सन्तापने च । स्था० ३ सग्म्-विष्णुकुमारकृतं सातिरेकलक्षयोजनप्रमाणरूपं च ठा०३ उ०। मरेन्द्रादिवत्प्रमाणाङ्गलेनापि संभवति न काऽपि विप्रति- प्राता (या) बणया-पातापनता-स्त्री० । पानापनानां-शीपत्तिः, यश्च प्रश्नोत्तर उत्सेधाडलेन प्रोक्नमस्ति तत्र किं- तादिभिः शरीरम्य संतापनानां भाव प्रातापनत्म । शीचिद्विधेयमस्तीति । २८० प्र० । सन. ३ उल्ला० । नातपादः महने. स्था. ३ठा०३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy