SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (२२३) भाता अभिधानराजेन्द्रः। संवेदनम्-अनुभवनम् अनु पश्चात् संवेदनं केनात्मना य- ख्यातः । इत्यधिकारपरिसमाप्ती. ब्रामीति पूर्ववत् । प्राचा परेषां माहोदयाखननादिना दुःखोरपावनं विधीयते तस्प- १ श्रु०५१.५ उ०। चादात्मना संवेद्यमिन्याकलय्य यत्किमपि हन्तव्यमिति आन्मना बानस्वरूपवर्माभधातुमान्मन एव स्वरूपानचिकीर्षितं तत्राभिप्रार्थयेत्-नाऽभिलषेत् । रुपणायाहमनु चाऽऽत्मना अनुसंवेद्यमित्युक्तं संवदनं च साताऽसा- पाया भंते ! गाणे, अण्णाणे, गोयमा! माया सिय तरूप. तश्च यथा नयायिकवैशेषिकाणामात्मनो भिलेन गुण- णाणे, सिय प्रमाण । खाणे पुण णियमं पाया। भूसेनैकार्थसमवायिना शानन भवति तथा भवनामप्याहो 'माया भते ! खाणे' इत्यादि. भाग्मा हाने योऽयमागमा3स्विद् भिन्ननात्मन इत्यस्य प्रतिषचनमाह सौ ज्ञानं न नयाभेदः प्रथात्मनाऽन्यवानमिति प्रश्नः । जे आया, से विएणाया, जे विएणाया, से आया, जेण उत्तरस्तु-मात्मा स्यात् ज्ञानं सम्यक्ष सनि मत्याविज्ञानविजाणति से पाया, तं पडुच्च पडिसंखाए । एस मा- स्वभावत्वात्तस्य, स्यादज्ञानं मिश्यान्वं सति तस्य मन्ययावादी समियाए परियाए वियाहिए ति बेमि । (सूत्र शानादिखभावन्यात् , ज्ञानं पुनर्नियमादाम्मा मारमधर्म स्वात्मानस्य । न च सर्वथा धर्मों धम्मिमा भियते, स१६५४) बंथा भेदे हि विप्रकृष्टगुणिना गुणमात्रोपलब्धी प्रतिनियतय श्रात्मा निस्य उपयोगलक्षणः विज्ञाताप्यसावेव, न तु गुणिविषय एव संशया न स्यात् , तदन्येभ्योऽपि तस्य पुनस्तस्मादात्मनो भिन्नं ज्ञान पदार्थसंवेदक, यश्च विधाता भवाविशेषाद् . दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखापदार्थानां परिच्छेदक उपयोग प्रात्माप्यसावेव, उपयोग विसररन्ध्रोवरान्तग्तः किमपि शुक्ल पश्यति तदा किमिय लक्षणत्वात् जीवस्योपयोगस्य च ज्ञानात्मकत्वादिति शा पताका किमियं बलाका ? इत्येचं प्रतिनियनगुणिविषयोऽसौ नात्मनारभेदाभिधानाद् बौद्धाभिमतं ज्ञानमेवैकं स्यादिति नापि धम्मिणो धर्मः सर्वथैवाभिन्नः सर्वथैवाभेदे हि संवेत् , तन्न भेदाभावोत्र केवलं चिकीर्षितो नैक्यम् एतदेवैक्य शयानुत्पसिरव, गुणग्रहणन एव गुणिनोऽपि गृहीतस्वादनः या भेदाभाव इति चेत्, वार्तमतत् , तथा हि-परशुक्ल कर्थाश्चदभेदपक्षमाश्रित्य ज्ञानं पुनर्नियमादात्मेत्युच्यत इति, स्वयोमैदनावस्थानाभावेऽपि नैकत्वापपत्तिः, अत्रापि शु इह चात्मा शानं व्यभिचरति, ज्ञानं त्वात्मानं न व्यभिक्लयतिरे कण नापरः पटः कश्चिदध्यस्तीति चेदशि चरति, खदिरवनम्पातपदिति सूत्रगर्भार्थः इति । क्षितस्यालापो यतः शुक्लगणविनाशे सर्वथा पटाभावा अमुमेवार्थ दण्डके निरूपयन्नाहपत्तिः स्यात् , तदात्मना विनष्ट एवति चत् , भवतु का नो पाया भंते ! णेरइयाणं णाणे, भएणे णेरइयाणं हानिः?. अनन्तधात्मकत्वाद्वस्तुनोऽपरमृद्वाविधर्मसद्भाव तद्धर्मविनाशऽप्यविनष्ट पंवत्यवमात्मनोऽपि प्रत्युत्पन्ना खाणे ?, गोयमा! आया णेरइयाणं सिय खाणे, सिय नात्मकतया विनाशेऽप्यपगमूर्तत्वासंख्ययप्रदशता अगु-। अण्णाणे, गाणे पुण ते णियमं आया एवं जाव रुलध्वादिधर्मसद्भावाविनाश एवेत्यलं प्रसंगन । ननु च थणियकुमाराणं। य श्रात्मा स विधातेत्यत्र तृजन्तेन कर्नुरभिधानादात्मनश्च 'आये' त्यादि, नारकाणाम् 'पान्माऽऽन्मस्वरूपं ज्ञानम् ?' कर्तृत्वात्ततश्च य एवात्मा स एव विज्ञातेत्यत्र विप्रतिप उतान्यज्ञारकाणांशानं?, तभ्यो व्यतिरिक्तमित्यर्थः इति प्रश्नः, स्थभावो, येन चासो जानाति तदिन्नमपि स्यात् , तथा उत्तरन्तु-श्रात्मा नारकाणां स्यात् शानं सम्यग्दर्शनभावात् , हि-तस्करणं क्रिया वा भवेत् यदि करणं तदात्रादिवद्भिनं स्यावशानं मिथ्यादर्शनभावात् , बानं पुनः ‘सेति' तन्नास्यात् , अथ क्रिया सा यथा कर्तृस्था संभवत्येवं कर्म रकसम्बन्धि श्राम्मा न तद्वपतिरिक्तमित्यर्थः।। स्थापीति एवं भेदसंभवे कुत ऐक्यमिति यश्चादयेत्तं प्रति माया भंते ! पुढवीकाइयाणं अण्णाणे अमे पुढवीस्पष्टतरमाह-जेण' इत्यादि, येन मत्यादिना शानन करणभूतन या क्रियारूपेण वा विविध सामान्यविशषाकार काइयाणं अण्णाणे ?, गोयमा! आया पुढवीकाइयाणं तया वस्तु जानाति-विजानाति स पात्मा न तस्मादात्मना णियमं श्रमाणे, प्रमाणे वि णियमं आया, एवं जाव भि शान, तथा हि-न करणतया भेदः, एकस्यापि क- वणस्सइकाइयाणं, बइंदियतेइंदिय जाच वेमाणियाणं, तकर्मकरणभेदेनोपलब्धेः, नद्यथा-देवदत्त आत्मानमात्मना जहा परइयाणं । परिच्छिनसि, क्रियापक्षे पाक्षिको ह्यभेदो भवनाप्यभ्युपगत एत्र, अपि च-भूतियेषां क्रिया सैव कारकं सैव चाच्यते' ‘ाया भंते ! पुढवीकाइयाणमि' त्यादि, पारमा आत्मइत्यादिनैकत्वमेवेति । ज्ञानात्मनोश्चकत्त्वे यद्भवति तदर्शयि स्वरूपमझानमा उतान्यत्तत्तेषाम् उत्तरन्तु-आत्मा तेषामतुमाह-'त' इत्यादि.तं शानपरिणाम प्रतीत्य-श्राश्रित्यात्मा ज्ञानरूपी नान्यत्तत्तेभ्य इति भावार्थः । तनैव प्रतिसंख्यायते-व्यपदिश्यते. तद्यथा-इन्द्रोपयुक्त पाया भंते ! दंसणे असे दंसणे, गोयमा ! पाया इन्द्र इत्यादि. यदि वा-मतिशानी श्रुतमानी यावत् णियम दसणे दंसणे वि शियम पाया । प्राया भंते ! केवलशानीति यश्च शानान्मनारकस्यमभ्युपगमछति स किं गुणः स्यादिति श्राह- एस ' इत्यादि. एष: णरयाणं दंसणे अमे मेरइयाणं दंसणे १ गोयमा ! अनन्तरोनया नीत्या यथावस्थितात्मवादी स्यानस्य च पाया गेरइयाणं णियमा दंमणे दंसणे वि से नियम पाया सम्यम्भावन शमित्तया या पर्यायः संयमानुष्ठानरूपी व्या- एवं जाव वेमाणियाणं निरंतरं दंडो । (सूत्र-४६८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy