SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ (२१६) भाता अभिधानराजेन्द्रः। गुणगुणिनोदाऽभेदमाह, ते भोगयोगोपयोगादयो गुणा | (१८) अधुना परिमाणहारमाह ( भाष्यकारः)शांत आदिशदावमूर्तनादिपरिग्रहः, निदर्शनमाह-रूपादय | जीवस्स उ परिमाणं, वित्थरो जाव लोगंमत्तं तु । इव घटस्य गुणा इति गाथार्थः। व्याख्यातं मूलद्वारगाथा भोगाहणा य सुहमा, तस्स पएसा असंखजा ।। ५६ ॥ यां गुणिद्वारम् । व्याख्या जावस्य तु परिमाणं विनतस्य विम्तगतो-विस्तअधुनावगतिद्वाराबसर इत्याह भाष्यकार: रण यावलोकमात्रमव एतच कर्यालसमुदयातचतुथसमय उर्ल्ड गइ त्ति अहुणा, अगुरुलहुत्ता सभाव उगई। भवति तत्रावगाहना च सूक्ष्मा विततकैकप्रदेशरूपा भवति. दिद्वतलाउएणं, एरंडफलाइएहिं च ।। ५३ ॥ तस्य जीवस्य प्रदेशाश्चासंख्येयाः सर्व एव लाकाकाशप्र देशतुल्या इनि गाथार्थः । व्याख्या-ऊर्वगतिरित्यधुना द्वारम्-तदेतद्वयाख्यायते, अनेकेषां जीवानां गणनापरिमाणमाह (भाष्यकारः)भगुरुलघुन्वात्कारणास्वभावतः कर्मविप्रमुक्तः सन्ध्वगतिः पत्थेण व कुलएण व. जह कोड मिणेज सव्वधाई । जीव इति गम्यत, यद्येवं तर्हि कथमधो गच्छति ?. अत्राहरान्तः-अलावुना-तुम्बकेन, यथा तत्स्वभावत ऊर्ध्वगमन एवं मविजमाणा, हवंति लोगा अणंताओ ।। ५७॥ रूपमपि मृोपाजले धो गच्छति तदपगमायमाजला व्याख्या-प्रस्थेन वा-चतुःकुडवमानन कुडवेन वा-चतुःसेम्नादेवमात्मापि कर्मलेपादधो गच्छति तदपगमार्चमा तिकामानेन-यथा कश्चित्प्रमाता मिनुयात् सर्वधान्यानि माकान्तादिति । परराडफलादिभिश्च हन्त इति, अनेन चीवादीनि एवं मीयमाना असद्भावस्थापनया भवन्ति रान्तबाहुल्यं दर्शयति, यथा-चैरगडफलपि बन्धनपरि लाका अनन्तास्तु जीवभृता इनि भावः । श्राह यद्येवं भ्रष्टमूर्व गच्छति, प्रादिशब्दादग्न्यादिपरिग्रह इति गा कथमेकस्मिन्नेव ते लोके माता इति ?, उच्यते-सूक्ष्मापार्थः । व्याख्यातं द्वितीयमूलद्वारगाथायामूर्ध्वगतिद्वारम् । बगाहनया यत्रैकस्तत्रानन्ना व्यवस्थिताः, इह तु प्रत्ये कावगाहनया चिस्यन्त इति न दोषः. दृशं च बादपद्रव्यासाम्प्रतं निमयद्वारब्याचिख्यासयाऽऽह (भाष्यकारः) णामपि प्रदीपप्रभागरमाएवादीनां तथा परिणामनो भू. अमओ य होइ जीवो, कारणविरहा जहेव मागास । यसामकवावस्थानमिति गाथार्थः । व्याख्यानं द्वितीसमयं च हो अनिच्च, मिम्मयघडतंतुमाईयं ।। ५४ ।। यमूलद्वारगाथायां परिमाणद्वारम् । तद्व्याख्यानाच द्विती या मूलद्वारगाथा जीवपदं चति । श०४०। व्याख्या-अमयश्च भवति जीवः, न किम्मयोऽपीयर्थः, (१६) आत्मन एकत्वाऽनेकत्वविचार:कुत इत्याह-कारणविरहात्-अकारणत्वात् , यथैवाकाशम् । एगे पाया । (सूत्र-२) माकाशवदित्यर्थः । समयं च वस्तु भवत्यनित्यम् , एतदेव एकः; न द्वयादिरूपः, आत्मा-जीयः, कश्चिदिति गम्यने, दर्शयनि-मृन्मयघटनमन्वादि, यथा मृन्मयो घटः, तन्तुमयः तत्र अतति-सततमवगच्छति 'अत' सानत्यगमन, इति पट इत्यादि, न पुनरात्मा, नित्य इति दर्शितम् । पाह वचनात् 'अत' धातोर्गत्यर्थत्वाद्त्यर्थानां च ज्ञानार्थवादअस्मिन् द्वारे सति 'अमयो; न तु मृन्मय इव घट' इति मवरतं जानातीति निपातनाद-आत्मा-जीवः , उपयोगप्राकिमर्थमुक्तमिति, उन्यने-अत एव द्वारादनुग्रहार्थमुक्त- लक्षणत्वादस्य सिद्धसंसार्यवस्थाद्वयेऽप्युपयोगभावन समिति लक्ष्यत, भवति चासकन्छवणादकृञ्ग परिज्ञान- ततावबोधभावात् , सततावबोधाभावे चाजीवत्यप्रसङ्गात्, मिस्यनुग्रहः, अतिगम्भीरत्वाद्राध्यकागभिप्रायस्य न वा अजीवस्य च सतः पुनर्जीयत्वाभावात् , भाव चाकाशादीनाबयमभिप्राय विद्म इति । अन्य स्वभिदान, अन्यकर्त- मपि तथावप्रसङ्गात्, एवं च जीवाऽनादित्वाभ्युपगमाभावप्रकंवासी गाथेनि गाथार्थः । व्याख्यातं द्वितीयमूलद्वारगा सा इति. अथवा-प्रतति-सततं गच्छति स्वकीयान् शानाथायां निमयद्वारम् । दिपर्यायानिति आत्मा, नन्येवमाकाशादीनामप्यात्मशध्दव्यअधुना साफल्यद्वारावसरः, नथा बाह भाष्यकार: पदेशप्रसाःपामपि स्वपर्यायेषु सततगमनाद् . अन्यथा अपरिणामित्वेनायम्तुत्वप्रसङ्गादिति, नैवम् , व्युत्पत्तिमात्रमाफलदारमहुणा, निच्चाऽनिच्चपरिणामि जीवम्मि । निमित्तत्वादस्य , उपयोगस्यैव च प्रवृत्तिनिमित्तत्वात् , होइ तयं कम्माणं, इहरेगसभावो जुत्तं ॥ ५५ ॥ जीव एवात्मा; नाऽऽकाशादिरिति, यद्वा-संसार्यपेक्षया नाव्याख्या-साफल्यद्वारमधुना-नंदतद्वयाख्यायत.नित्यानित्य नागनिषु सततगमनात् , मुक्कापेक्षया च भूततद्भाववादापव परिणामिनि; जीव इति योगः, भवति तासाफल्यं का स्मेति, तस्य चैकत्वं कथंचिदेव, तथाहि-द्रव्यार्थनयकत्वलान्तर फलप्रदानलक्षणम् . के षामित्याह-कर्मणां-कुशलाऽकु. मेकद्रव्यत्वादात्मनः, प्रदेशार्थनया त्वनेकत्वमसंख्ययप्रदेशाशलानाम् , कालभेदन कर्तृभोक्तृपरिणामभेदे सत्यान्मनस्तदु. स्मकत्वात्तस्येति, तत्र द्रव्यं च तदर्थश्चति द्रव्यार्थस्तस्य भयांपत्तेः कर्मणां कालान्तरफलप्रदानमिनि । इतरथा पुन भावो द्रव्यार्थता प्रदेशगुणपर्यायाधारता अवयवद्रव्यनेति ययेवं नाभ्युपगम्यत तत एकम्वभावत्वतः कारणादयुक्तं त यावत् , तथा प्रकृणे देशः प्रदेशः-निरवयवोंऽशः स चा सावार्थश्चेति प्रदशार्थः तस्य भावः प्रदशार्थता-गुणपर्याकर्मणां साफल्यमिति, एतदुक्तं भवति यदि नित्य आत्मा कतस्वभाव एव कुतोऽस्य भोगः ? भोक्तस्वभावत्वे नाकर्तृ याधाराययवलक्षणार्थतेति यावत् । स्था०१ ठा० । ( नन्वबम . क्षणिकस्य तु कालद्वयाभावादवैतदुभयमनुपपन्नम् । चयवि द्रव्यमेव नास्ति, इत्यादिशङ्काप्रतीकारः 'अवयवि' उभये च सति कालान्तरफलप्रदानन कर्म सफलमिति गा शब्दे प्रथमभागे ७६७ पृष्ठे द्रष्टव्यः । ) धार्थः। द्वितीयमूलद्वारगाथायां व्याख्यातं साफल्यद्वारम् ।। १.लोग 'शम्दै पछे भागे म्यास्या। तत्रैव गोलव्याख्या च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy