SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ (२०७) माता अभिधानराजेन्द्रः। प्राता फल्गुसारस्य तडिल्लताविलसितचञ्चलस्य बसपायस्य दी- प्रवर्तमानः कर्माऽऽददते, यदि वा-जातिमरणयोर्विमोसुखार्थ क्रियासु प्रवर्तते । तथा हि-जीविष्याम्यहमरोगः | चनाय हिंसादिकाः क्रियाः कुर्वते, “जाइमरणभायसुखन भोगान् भोक्ष्ये ततो व्याध्यपनयनार्थ महापान- णाए" ति-पाठान्तरम् , तत्र भोजनार्थ कृष्यादिकर्मसु लावकपिशितभक्षणादिषु क्रियासु प्रवर्तते, तथा अल्पस्य प्रवर्त्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुःपञ्चेसुखस्य कृतेऽभिमानग्रहाकुलितचेता बहारम्भपरिग्रहाद् न्द्रियव्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातबहशुभं कर्माऽऽदत्ते, उनञ्च मुररीकृत्यात्मपरित्राणार्थमारम्भानासेयन्ते, तथा हि-व्या"ढे वाससी प्रवरयोपिदपायशुद्धा, धिवेदनार्ता लायकपिशितमदिराद्यासेवन्ते, तथा वनस्पशय्यासनं करिवरस्तुरगो रथा वा । तिमूलत्वकपत्रनिर्यासादिसिद्धशतपाकादिनलार्थमग्न्यादि समारम्भेण पापं कुर्वन्ति, स्वतः कारयन्त्यन्यैः कुर्वतोऽकाले भिषग्नियमिताशनपानमात्रा, राज्ञः पराक्यमिव सर्वमवेहि शेषम् ॥१॥ न्यान् समनुजानत इत्यवमतीतानागतकालयोरपि मनोवा काययोगः कर्माऽऽदानं विदधतीत्यायोजनीयम् । तथा दुःख पुष्पर्थमन्नमिह यत्प्रणिधिप्रयोगैः, प्रतिघातार्थमेव सुखोत्पत्यर्थे च कलत्रपुत्रगृहोपस्कराद्यासंत्रासदोषकलुषा नृपतिस्तु भुङ्क्ते। ददते तल्लाभपालनार्थ च तासु तासु क्रियासु प्रवर्नमानाः यनिर्भयः प्रशमसौख्यरतिश्च भैक्ष, पापकर्माऽऽसेववन्त इति । उक्तश्च-"श्रादौ प्रतिष्ठाधिगमे प्रतत् स्वादुतां भृशमुपैति न पार्थिवाऽन्नम् ॥२॥ यासो, दारेषु पश्चाद् गृहिणः सुतेषु । कर्नु पुनस्तेषु गुणभृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, प्रकर्ष, चेष्टा तदुश्चैः पदलानाय "॥१॥ तंदवंभूतैः क्रियाकान्तासु वा मधुमदाकरितेक्षणासु। विशेषैः कर्मोपादाय नानादिक्ष्वनुसञ्चरन्ति अनेकरूपासु च विश्रम्भमेति न कदाचिदपि क्षितीशः, योनिषु सन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, सर्वाभिशङ्कितमतेः कतरन्तु सौख्यम्" ॥ ३॥ इत्येतज्ज्ञात्वा क्रियाविशेषनिवृत्तिर्विधेयेति । तदेवमनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतयः क एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाहऽऽश्रवषु जीवितापमर्दादिरूपेषु प्रवर्तन्ते. तथा अस्यैव जीवितस्य परिवन्दनमाननपूजनार्थ हिंसादिषु प्रवर्तन्ते । एयावन्ति सव्वावन्ति लोगंसि कम्मसमारम्भा परितथा परिवन्दनम्-संस्तवः, प्रशंसा तदर्थमाचेष्टते, तथाहि- | जाणियव्वा भवन्ति । (सूत्र-१२) अहं मयूगदिपिशिताशनादली तेजसा देदीप्यमानो देव- 'एतावंती' त्यादि 'एभावन्ति सम्वावन्ति' इति-एती कुमार इव लोकानां प्रशंसास्पदं भविष्यामीति माननम्-अ- शब्दो मागधदेशीभाषाप्रसिध्या एतावन्तः सर्वेऽपीस्येत्तभ्युत्थानासनदानाञ्जलिप्रग्रहादिरूपं तदर्थे वा चेष्टमानः | पर्यायौ एतावन्त एव सर्वस्मिन् लोके-धर्माऽधर्मास्तिकर्माऽऽचिनोति, तथा पूजन-पूजा द्रविणवस्त्रानपानसत्का- कायावच्छिन्ने नभःखण्डे ये पूर्व प्रतिपादिताः कर्मसमाररप्रणामसेवाविशेषरूपं तदर्थं च प्रवर्तमानः क्रियासु कर्मा- म्भाः-क्रियाविशेषाः नैतेभ्योऽधिकाः केचन सन्तीत्येवं प वैरात्मानं सम्भावयति, तथाहि -वीरभोग्या वसुन्धरेति रिज्ञातव्या भवन्ति , सर्वेषां पूर्वत्रोपादानादिति भावः, मत्वा पराक्रमते, दण्डभयात्सर्वाः प्रजा विभ्यतीति दण्ड- तथाहि-प्रात्मपरोभयहिकामुष्मिकाऽतीताऽनागतवर्तमानयति, इत्येवं राक्षामन्येषामपि यथासम्भवमायोजनीयम्, कालकृतकारिताऽनुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादर्थे चतुर्थी प्रागुपात्ता यथा सम्भवमायोज्या इति । विधेया, परिवन्दनमाननपूजनाय जीवितस्य कर्माश्रवेषु एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च प्रवर्तन्त इति समुदायार्थः । न केवलं परिवन्दनाद्यर्थमव क्रियाविशेषाणां बन्धहेतुत्वं प्रदश्योपसंहारद्वारेण विरति कर्मादत्ते, अन्यार्थमायादत्त इति दर्शयति-जातिश्च मर- प्रतिपादयन्नाहणश्च मोचनश्च जातिमरणमोचनमिति समाहारद्वन्द्वात्ता जस्सेते लोगसि कम्मसमारंभा परिमाया भवन्ति से दयें चतुर्थी, एतदर्थ च प्राणिनः क्रियासु प्रवर्तमानाः कदिदते, तत्र जात्यर्थ क्रौञ्चारिवन्दनादिकाः फ्रिया विधत्त; हु मुणी परिष्मायकम्मे त्ति बेमि । (सूत्र-१३) तथा यान् यान् कामान् ब्राह्मणादिभ्यो ददाति तांस्तान- जस्से' त्यादि, भगवान् समस्तवस्तुवदी केवलज्ञानन भ्यजन्मनि पुनर्जातो भोक्ष्यते, तथा मनुनाऽप्युक्तम्-" वारि- साक्षादुपलभ्यैवमाह-यस्य-मुमुक्षारते-पूर्वोक्ताः कर्मसमादस्तृप्तिमामोति, सुखमक्षयमन्नदः । तिलपदः प्रजामिष्टा- रम्भाः- क्रियाविशेषाः कर्मणो वा ज्ञानावरणीयाधष्टप्रकारमायुष्कमभयप्रदः" ॥१॥ अत्र चैकमेव सुभाषितम्-अभयप्र- स्य समारम्भा-उपादानहतवस्ते च-क्रियाविशेषा एव परिदानमितिः तुषमध्ये कणिकावदिति एवमादिकुमार्गोपदेशात् समन्तात् ज्ञाता-परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हिंसादी प्रवृत्ति विदधाति, तथा मरणार्थमपि पितृपिण्डदा- हुरवधारणे , मनुत मन्यते वा जगतस्त्रिकालावस्थामिति नादिषु क्रियासु प्रवर्तते, यदि वा-ममानेन सम्बन्धी व्या- मुनिः स एव मुनिज्ञपरिशया परिक्षातकर्मा प्रत्याख्यानपादितस्तस्य वैरनिर्यातनार्थ वधबन्धादौ प्रवर्तते, यदि वा- परिक्षया च प्रत्याख्यातकर्मबन्धहतुभूतसमस्तमनोवाक्कामरगनिवृत्यर्थमात्मना दुर्गाद्युपयाचितमजादिना वलि वि- यव्यापार इति अनेन च मोक्षाङ्गभूते ज्ञानकिये उपात्ते धत्ते, यशोधर इव पिष्टमयकुक्कुटेन. तथा मुक्त्यर्थमशाना- भवतो, न ह्याभ्यां विना मोक्षो भवति, यत उक्तम्-"ज्ञानवृतचतसः पञ्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमईकारिषु क्रियाभ्यां मोक्षः" इति । इतिशब्द पतावानयमात्मपदार्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy