SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (२०५) माता अभिधानराजेन्द्रः। माता (१४) साम्प्रतं कस्या दिश भागतोऽहमिति प्रकृतमनु- धायिना तिप्रत्ययेनाभिदधदहप्रत्ययसाध्यस्यात्मनस्तद्भव नियते । यो हि 'सोऽहम् ' इत्यनेनाहङ्कारज्ञानेनात्मोल्लंखेन एवावधिमनःपर्यायकेवलज्ञानजातिस्मरणव्यतिरेकेणैव त्रिपूर्वादिदिश भागतमात्मानमवच्छिन्नसन्ततिपतितं द्रव्यार्थ- कालसंस्पर्शिना मतिज्ञानन सद्भावावगर्म दर्शयितुमाहतया नित्यम् । पर्यायार्थतया त्वनित्यं जानाति स पर अकरिस्सं च हं कारवसुं च हं करो आवि समणुने मार्थत आत्मवादीति । सूत्रकृद्दर्शयति भविस्सामि । (सूत्र-६) . अस्थि मे आया उववाइये, जो इमाओ दिसामो अ इह भूतवर्तमानभविष्यकालापेक्षया कृतकारितानुमतिणुदिसामओ वा अणुसंचरइ, सव्वाश्रो दिसामो अणुदि भिनवविकल्पाः संभवन्ति, ते चामी-अहमकार्षमचीकरमहं साओ, सोहं । (सूत्र-४४) आचा० १ श्रु०१ अ०१ उ०।। कुर्वन्तमन्यमनुशासिषमहं करोमि कारयाम्यनुजानाम्यह(अस्य सूत्रस्य व्याख्या चतुर्थभागात्-२५२६ पृष्ठे करि मिति करिष्याम्यहं कारयिष्याम्यहं कुर्वन्तमन्यमनुशास्याध्यमाणादवगन्तव्या) म्यहमिति, एतषां च मध्ये श्राद्यन्तौ सूत्रेणैवोपात्तौ तदुपा दानाच तन्मध्यपातिनां सर्वेषां ग्रहणम् , अस्यैवार्थस्थाविसे आयावादी, लोगावादी, कम्मावादी, किरियावादी। करणाय द्वितीयो विकल्पः । “कारवसुंचऽहमिति" सूत्रे. (मूत्र-५) णोपात्तः, एते च चकारद्वयोपादानादपिशब्दोपादानाच म'से' इति-यो भ्रान्तः पूर्व नारकतिर्यङ्नरामराद्यासु नोवाकायश्चिन्त्यमानाः सप्तविंशतिः २७ भेदा भवन्ति, अयभावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामूादिल मत्र भावार्थ:-अकार्षमहमित्यत्राहमित्यनेनास्मोल्लेखिना थिक्षणोपेतमात्मानमवैति स इत्थंभूत प्रात्मवादीति आत्मानं शिष्टक्रियापरिणतिरूप आत्मा अभिहितस्ततश्चायं भावार्थों वदितुं शीलमस्येति । यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति । भवति-स एवाऽहं येन मयास्य देहादेः पूर्व यौवनावस्थासाऽनात्मवादी, नास्तिक इत्यर्थः । योपि सर्वव्यापिनं नित्यं यामिन्द्रियवशगन विषयविषमोहितान्धचेतसा तत्तदकाक्षखिकं वाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव यतः सर्व यानुष्ठानपरायणेनानुकूल्यमनुष्ठितम् । उक्तश्च-"विहवाबव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिन स्यात्सर्वथा नित्य लबडिएहिं, जाई कीरंति जोव्वणमपणं । बयपरिणामे स्वेऽपि अप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यमिति कृत्वा म सरियाई, ताई हियए खुडक्कंति" ॥ १ ॥ तथा अचीकरमहरणाऽभावेन भवान्तरसंक्रान्तिरेव न स्यात् , सर्वथा क्षणि मित्यनेन परोपकार्यादी प्रवर्तमानो मया प्रवृत्ति कारितः, कन्वेऽपि । निर्मूलविनाशात् सोऽहमित्यनेन पूर्वोत्तरानुसं तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिधानं न स्यात् । य एव चात्मवादी स एव परमार्थता लो भूतकालाभिधानं, तथा करोमीत्यादिना पचनत्रिकेण वकवादी । यतो-लोकयतीति लोकः-प्राणिगणस्तं वदितुं शी तमानकालो लखः, तथा करिष्यामि कारयिष्यामि कुर्वलमस्यत्यनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तम् , यदि तोऽन्यान्प्रति समनुशापरायणो भविष्यामीत्यनागतकालाबा-लोकाऽऽपतीति लोकः-चतुर्दशरज्ज्वात्मकः, प्राणिगणो ल्लेखः, अनेन च कालत्रयसंस्पर्शन देहेन्द्रियातिरिक्तस्यात्मनो वा, तत्राऽऽपतितुं शीलमस्येत्यनेन च विशिष्टाकाशखण्डस्य भूत-वर्तमान-भविष्यत्कालपरिणतिरूपस्यास्तित्वावगतिरा. लोकसंक्षा वेदिता, तरच जीवास्तिकायस्य संभवेन जीवा वेदिता भवति, सा च-नैकान्तक्षणिकनित्यवादिनां संभवनां गमनागमनमावदितं भवति । य एव च दिगादिगमनपरि तीत्यतोऽनेन ते निरस्ताः क्रियापरिणामनारमनः परिणाज्ञानेनात्मवादी लोकवादी च संवृत्तः स एवासुमान् क- मित्वाभ्युपगमादिति, एतदनुसारेणैव संभवानुमानादतीमवादी कर्म-झानावरणीयादि तद्वदितुं शीलमस्य यतो हि | तानागतयोरपि भवयोरास्मास्तित्वमवसेयम् । यदि वाप्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्व गत्या- अनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूतायाः दियोग्यानि कर्माण्याददते, पश्चात्तासु तासु विरूपरूपासु क्रियायाः स्वरूपमावेदितमिति । योनिघूत्पद्यन्ते । कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मक- अथ किमेतावत्य एव क्रिया; उतान्या अपि सन्तीत्येतामवमेयमिति । अनेन च कालयदृच्छानियतीश्वरात्मवा- एवेत्याहदिनो निरस्ता द्रष्टव्याः । तथा य एव कर्मवादी; स एव एयाति सव्वावंति लोगसि कम्मसमारंभा परिजाणिक्रियावादी । यतः कर्म योगनिमित्तं बध्यतेः योगश्व-व्यापारः, स च क्रियारूपः, अतः कर्मणः कार्यभूतस्य बदनात्त यवा भवंति । (सूत्र-७) कारणभतायाः क्रियायाः अप्यसावेव परमार्थतो वादीति एतावन्तः सर्वेऽपि लोके प्राणिसंघाते कर्मसमारम्भाःक्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः- क्रियाविशेषा ये प्रागुक्ताः अतीतानागतवर्तमानभेदेन कृत"जाव ण भंते ! एस जीवे सया समिय एयह यह चल- कारितानुमतिभिश्वाशेषक्रियानुयायिना च करोतिना सति फंदति घट्टति तिप्पति जाव तं तं भावं परिणमति वेषां संग्रहादित्येतावन्त एव परिक्षातव्या भवन्ति; नान्ये ताव(व)च णं अट्ठविहबंधए वा सत्तविहबंधए वा छविहवं- इति । परिक्षा च अप्रत्याख्यानभेदाद द्विधा, तत्र परिक्षायाधए वा एकविहबंधए चा मोण प्रबंधए " त्ति । एवं च मात्मनो बन्धस्य चास्तित्वमेतावद्भिरेव सर्वैः कर्मसमारकृत्वा य एवं कर्मवादी स एव क्रियावादीति । अनेन म्भोतं भवति प्रत्याख्यानपरिक्षया च सर्वे पापापादानच सायाभिमतमात्मनाऽक्रियावादित्वं निरस्तं भवति । हेतवः-कर्मसमारम्भाः प्रत्याख्यातव्या इति । इयता सांप्रतं पूर्वोक्ता क्रियामात्मपरिणतिरूपां विशिष्टकालाभि- सामान्येन जीवास्तित्वं प्रसाधितम् । ५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy