SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ( ४) उल्ला० ग० उ० प्रति विव० गणाउद्देशप्रतिपत्तिविवरणपदपरिच्छेदसमवाय संग अध० जल्लामप्रश्नसंवरद्वारअधर्मद्वारपुंसिङ्गस्त्रीलिङ्गनपुंसकलिङ्गत्रिभिङ्ग परि० स्त्री० सम० त्रिक संकेतसूचना सर्वत्र हि सङ्केतझानमन्तरेण न कश्चिदपि सङ्केतितपरिझाने प्रभवतीति सङ्केतसूचनं क्रियते यत्रास्मिन् ग्रन्थे टीकारहिता गाथा उदाहरणपवितानि प्राकृतवाक्यानि संस्कृत श्लोका वा तत्राद्यान्तयोरेन " " चिह्नम्। मलटीकयोः स्थूलसूदमाक्षरैरेव नेदः प्रदर्शितः कचिदनुपयुक्ताटीका न संगृहीता किं तु मूलमात्रमेव स्थूलाक्षरैःप्रकाशितम् । सप्तम्यन्तत्वेन प्रदर्शितस्यार्थस्याधोनागे एत, चिह्न दत्तम, यत्रैकस्यानूद्यस्य प्राकृतशब्दस्य द्वित्राः संस्कृतेऽनुवादकशब्दास्तत्र द्वितीयोऽनुवादष्टीकासमपशिष्वेव निहितः। अनूद्याः प्राकृतशब्दा अनुवादकाश्च संस्कृतशब्दाः इति गौणमुख्यजावोऽपि प्रदर्शित एव । अनूद्यानुवादकयोर्मध्ये एत-चिह्नमस्ति । येन्यो ग्रन्थेच्यः पाठः संगृहीतस्तत्र नमैकदेशे नामग्रहणमिति न्यायमनुश्रित्य ग्रन्थस्य पुंलिङ्गादीनांच पूर्ण नामधेयमनुक्त्वा एकं द्वे वा अक्षराणि प्रदर्शितानि एवमध्ययनशतकोद्देशादिखएमेषु च एक एव वर्णः प्रदर्शितस्तत्र च शून्याकाररूपमेत चिह्नमपि निहितमस्ति । विशेषसूचना एतत्पुस्तकसंशोधनेऽस्मत्सतीर्थ्ययोमुनिश्रीदीपविजय-यतीन्धविजययोर्महान् श्रम इति नात्र दये किन्त्वमडित पुस्तकानामतिजीर्णत्वेन प्रतिपुस्तकमेकैकप्रत्युपलब्ध्या च कचिद्गाथादौ टीकावलम्बनैकशरणेन प्रकरणविषयाविरोधेन च बहतरं पयोलोच्य निहितपदैः पूरितगाथासु कदाचिदेव कचिदेव पावभेदः स्यात्स स्वयमेव सञिः संस्करणीयः । किञ्च यदि कचिद्यन्त्रदोषण वर्णानां घर्षणेन च अनुस्थितेषु षकारादिषु दृष्टिदोषादिना वा अशछिः स्यात्सा विद्वद्वरैः शोधनीया इत्यादि सर्व विज्ञपयन्ति । श्रीश्री १०० श्री नपाध्याय-मुनिप्रवर मोहनविजयाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy