SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आता तिरिकाउपरः कचिदात्मान्यः पदार्थो न विद्यते कथं तर्हि मृत इति व्यपदेश इत्याशङ्कयाह श्रथैषां कायाssपरतपाभिपी सत्यां तदृतेषामन्यसमस्या- पायांस्तंजनिदेवदानवस्य विनाश-अपगमा भर्याति ततब्ध त इति प्रदेश पुनर्जीयापगम इति भूताऽप्यतिरिक्तचैतन्यवादपूर्वपच इति । ( २०३ ) अभिधानराजेन्द्रः | - अत्र प्रतिसमाधानार्थ निर्युक्लिकृदाहपंच संजोर, अरणगुणायं च याइगुणो । पंचिदिवठाणा, व अणमुखियं मुख अ॥ ३३ ॥ पंच संजय इत्यादि पञ्चानां पृथिव्यादीनां भूतानां संयोगे - कायाकारपरिणामे चैतन्यादिकः । श्रादिशब्दात्भाषाचङ्क्रमणादिकश्च गुणो न भवतीति प्रतिशा, श्रन्यायस्वत्र] हेतुत्वेनोपात्तादाम्यस्यभ्यूः सुलभत्वा तस्य नोपादानम् । तवेदं चार्वाक प्रपदभूतानां संयोगे चैतन्यमभिव्यज्यते तत्किं तेषां संयोगेऽपि स्वातन्त्र्य एव, आहोस्वित् परस्परापक्षया पारतन्त्र्ये इति । किचातः १ न तावत्स्वातन्त्र्ये यत आह-' श्रन्नगुणाएं 'ति - चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि, तथाहिआधार काठिन्यगुणा पृथिवी, द्रवगुणा आपः पक्क्रुगुणं तेज चलनगुना या अवगाहदानमुलमाकाशमिति । यदि वा प्रागभिहिता गन्धादयः पृथिव्यादीनामेकैकपरि हान्याऽन्ये गुणाश्चैतन्यादिति तदेवं पृथिव्यादीन्यन्यगुणानि चशब्दो द्वितीयविकल्पवक्लव्यता सूचनार्थः, चैतम्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुरास्य पृथिव्यादीनामेकस्याध्यमावा तत्समुदायाचे म्याख्या गुणः सिद्धयतीति प्रयोगस्तत्र भूतसमुदायः स्वानन्ये सति धर्मित्वेनोपादीयते न तस्य चैतन्याख्यो योऽस्तीति साध्यो धर्मः पृथिव्यादीनामन्यगुणस्यात् यो योऽन्यगुणानां समुदायस्तत्र तत्राऽपूर्वगुणेोत्पत्तिर्न भवतीति यथा सिकतासमुदायै स्निग्धगुणस्य तैलस्य नोत्पत्तिरिति घटपटसमुदाये वा न स्तम्भाद्याविभवि इति, दश्यन कां चैतम्यं तदात्मगु भविष्यति न भूतानामिति । अस्मिन्नेव साध्ये देवस्तरमाह पंचिनिय Jain Education International 3 निपन च तानि स्पर्शनराव यात्राख्यानीन्द्रियाणि तेषां स्थानानि अवकाशास्तेवां चैतन्यगुणाभावान्न भूतसमुदाये चैतन्यम् । इदमत्र हृदयम्-लोकापतिकानां हि अपरस्य प्रष्टुमभ्युपगमापाव इति तेषां च यानि व्यानाम्युपादानकारणानपायचिदुपायाच भूतसमुदाये चैतन्यमिति चा मूनि स्थानानि । तद्यथा - श्रोत्रेन्द्रियस्याकाशं सुषिरा त्मकत्वात् घ्राणेन्द्रियस्य पृथिवी तदात्मकत्वात् चतुरिन्द्रियस्य तेजस्तपस्यात् एवं रसनेन्द्रियस्याप स्पर्शनन्द्रियस्य वायुरिति । प्रयोगश्चात्र-नेन्द्रियाण्युपलब्धि मन्ति तेषामन्वयइतन ततदचेतनम् यथा घटपटादीनि । एवमपि च भूगमम् - दाय चैनम्याभाय एवं साधितो भवति पुनश्वन्तरमाह'मुयिं मुद्द गो' ति-इहेन्द्रियाणि प्रत्येकं । , 3 •. भूतात्मकानि नान्येवापरस्य इदुरभावाद् इि प्रत्येकं स्वविषयग्रहणादन्यविषये चाप्रवृत्तेर्नान्यदिन्द्रियज्ञानमयदि जानातीत्यतो मया पञ्चापि विषा इत्येयमात्मकः संकलनाप्रत्ययो न प्राप्नोति, अनुभूषते चायं तस्मादकेनैव इष्टा भवितव्यम् तस्यैव च चैतन्यं न भूतसमुदायस्येति प्रयोगः पुनरेवम्-न भूतसमुदाये - तन्यं तदारब्धेन्द्रियाणां प्रत्येकविषयग्राहित्वे सति संकलनाप्रत्ययाभावात् यदि पुनरम्यगृहीतमयीपावनानि नये मवेति । ननु च स्वातन्यपक्षेऽयं दोषः । यदा पुनः परस्परसापेक्षाणां संयोगपारतन्त्राभ्युपगमेन भूनानामेव समुि म्यारूपों धर्मः संयोगवशादाविर्भवति यथाका दिषु मद्यानेषु समुदितेषु प्रत्येकमविद्यमानापि मदशक्तिरिति तदा कुतोऽस्य दोषस्यावकाश इति । अत्रोत्तरम् - गाथापाचशब्दाऽऽप्तिमभिधीयतपत्तावदुकं यथा भूतेभ्यः परस्परसापेक्षसंयोगमातन्यमुत्पयते तत्र विकल्प पाम: किमो संयोगः संयोगियोभिः अभि वा भिन्नभूतप्रसङ्गो नत्रान्यन्पश्ञ्चभूतव्यतिरिक्तसंयोगारुणभूत ग्राहकं प्रमाणमस्ति प्रत्यक्षस्करणभ्युपगमानेन च तस्याग्रहणात् प्रमाणान्तराभ्युपगमे च तेनैव जीवस्यापि ग्रहणमस्तु तथाऽभियां भूभ्यो भूताना मेय संयोगस्तत्राप्येतानी कि भूतानि प्रत्येकं चतनायन्ति, श्रचतेनावन्ति वा, यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिस्तदा समुदायस्य पञ्चकार चैतन्यापत्तिः अथअवतनानि तत्रीको दोषो न हि यद्यत्र प्रत्येकमविद्यमानं तत्समुदाये भवदुपलभ्यते सिकतासु तैलवदित्यादिना । यद्यत्रोक्रम्-यथा मचापविद्यमानाऽपि प्रत्मशक्रः समुदायिकम् - स्वादिषु याच पावती शक्रिरुपलभ्यते, तथाहि फिरावे बुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्यं चोदकस्य तृडपनयनसामर्थ्यमित्यादिनति, भूतानां प्रत्येकं चैतन्यानभ्युपगमे प्रान्तदन्तिकयोरसाभ्यम् । किं च भूततन्याभ्युपगमे मरणाऽभावो, मृतकायेऽपि पृथिव्यादीनां भूतानां वङ्गावात् नैति सुनका वास्तेजस वा श्रभावान्मरणसद्भाव इत्यशिक्षितस्योल्लापः । तथाहिमृतकांय शोफोधनं पापांरभावः कोयस्य च पक्तिस्वभावस्य दर्शनान्नग्निरिति श्रथ सूक्ष्मः कश्चिद्वायुविशेषोनिर्वा ततोऽपंगत इति मतिरित्येवं च जीव एव नामान्तरेणाभ्युपगतो भवति यत् किंचिदेतत्तथा न भूतसमुदायमा म्याविर्भावः पृथिव्यादिष्यकव्यवस्था पितेष्वपि चैतन्यानुपलब्धेः । अथ कायाकारपरिणतौ सत्यां तदभिव्यक्तिरिष्यते, तदपि न यतो लेप्यमयप्रतिमायां समस्तभूतमद्भावेऽपि जडत्वमेवोपलभ्यते । तदेवमन्वयव्यतिरेकाभ्यामाध्यमानाम्य गुन भवितुमर्हति समुपलभ्यते चायं शरीरेषु । तस्मात् पारिशेवात् जीवश्वायमिति स्वदर्शनपक्षपा यतामिति प्रान चियादिव्यामास्ति, तद्ग्राहक प्रमाणाभावात्, प्रमाणं चात्र प्रत्यक्षमबैकमित्यादि, तत्र प्रतिविधीयते यत्तावदुक्तम् - प्रत्यक्षमबैकं For Private & Personal Use Only " " आता " www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy