SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आता समं एततु नाभ्युपगच्छामो देहादर्थान्तरं तो उसी इ ति, किन्तु देह एव ज्ञानादयां गुणाः समुपलभ्यन्ते अतः स एव तेषां गुणी, यथा रूपादीनां घटः प्रयोगः देहगुवा एव ज्ञानादयः, तत्रैवोपलभ्यमानत्याद्वौरशस्थूलतादिवदिति । श्रत्रोत्तरमाह नाणादओ न देहस्स, मिचाइओ घटस्येव । तम्हा नायागुणा, जस्म संदेहाहियो जीव ।। १५६२॥ + योग देहस्व संबन्धिनो ज्ञानादयां गुणा न भवदेव तस्य मूर्तिमत्त्वात् चानुपत्वाद्वा, घटवत् । न च द्रव्यरहितो गुतः समस्ति ततो यो ज्ञानादिगुमानामनुरूपः अमूर्त, श्रवाक्षुषश्च गुणी स देहातिरिको जीवां ज्ञातव्यः । ग्रहज्ञानादयों न देहस्येति प्रत्यक्षवाधितमिदम् देह एव शानादिगुणानां प्रत्यक्षेणैव ग्रहणात् । तदयुक्तम् अनुमा नवाधितत्वादस्य प्रत्यक्षस्य तथा हि-इन्द्रियो विज्ञाता तदुपरमेऽपि तार्थानुस्मरणात् यो हि यदुपरमेऽपि यदुपधमर्थमनुस्मरति स तस्मादर्थान्तरं दृष्टा यथा पचवातामार्थानुमर्थादेव इत्यादि वायुभूतिप्रश्ने | वक्ष्याम इति ॥ " उपसंजिदपुरा • ( १६८) अभिधानराजेन्द्रः । 7 , इय तुह देसेणाऽयं, पचक्खो सव्वहा महं जीवो । वियना, तुह विभाग व पडिव । १५६३० 'इति' - एवम् उक्तप्रकारेण स्वशरीरे तवापि देशतः प्रत्यक्षोउपमात्मा स्पेन भवतः सर्वस्यापि वस्तुनो देशविषयत्वात् घटवत् तथाहि सर्वमपि स्परपयोगपर्यायं वस्तु प्रयोग साक्षात् देशमेव गृह्णाति । प्रत्यक्षेण च प्रदीपादिप्रकाशेनैव देशतः प्रकाशिता अपि घदादगो व्यवहारतः प्रत्यक्षा उच्यन्ते एव । सर्वात्मना च केवली प्रत्यक्षमेव वस्तु प्रकाशयति अतो ममाप्रतिहतानन्तज्ञानायेन सर्वानपि जीवो पचातीन्द्रयमपि त्यत्संशयविज्ञानमिति प्रतिपवस्त्रेति । परशरीरे तईि कथमित्याहएवं वि य परदेहे गुमायो गिवड जीवमस्थिति । अणुवित्तिनिधित्ती, विषाणमयं सरूत्रे व्व ॥ १५६४ ॥ यथा स्परे एवं परदेदेऽपि दास जीवमनुमानम इत्याह-अस्ति विद्यते इति जीव! इत्याह-विज्ञानमा अनुमानमेव सूचयवादअवित्तिनिवित्ती 'सरुवे व 'ति- इदमुक्तं भवति- परशरीरेऽप्यस्ति जीवः । इष्टानिष्टयोः प्रवृत्तिनिवृत्तिदर्शनात् यथा स्वरूपे स्वात्मनि पानिएनिवृत्ती दृश्येते तत्सात्मकं दृष्टं यथा स्वशरीरं तथा च प्रवृत्तिनिवृत्ती दृश्येते परशरीरे, अतस्तदपि सात्मकम् आत्मामा [निवृत्ती न भवतो यथा पडे. इत्यनुमानात्परशरीरेऽपि जीवसिद्धिः । Jain Education International " अत्र परमनमाशङ्करमाह जंचन लिंगेहि समं मन्नति लिंगी पुरा जओ गहियो । संगं ससे व समं, न लिंगओ तोऽभए सो ।। १५६५ ।। आता सोऽगंती जम्हा, लिंगेहि समं न दिपुच्वो वि । गहलिंगदरिस खाओ, गहोऽणुमेओ सरीरम्मि || १५६६ || यश न य जीवलिङ्गसंम्भू० ११५५२ इयादि पूर्वोपूर्वपानुसारेण मन्यसे त्वम् किमित्याह तन लिङ्गतो- लिङ्गादनुमेयोऽसौ जीवः । यतः, किमित्याह-यतो न खलु लिङ्गैः कैश्चिदपि समं लिङ्गी जीवः कापि केनापि पुरा पूर्व गृहीतः किंवदित्याह - शृङ्गमिव शशंकेन समं ततो लिलिङ्गो पूर्व संबन्धासाथ लिनाजीयोनुमीयत इति यन्मन्यसे त्वं तत्र प्रतिविधीयते सोनेकान्तः यस्मालिङ्गः समम् श्रपूर्योऽपि ग्रहो देवयोनिविशेषतः, शरीरे हसनगानरोदनकरचरण भ्रूविक्षेपादिविकृतग्रहलिङ्गदर्शनादनुमीयत इति बालानामपि ततमति अनुमानान्तरमष्यात्मसाधकमाहदेहस्यत्थिविहाया, पदनिययागारओ घडस्सेव । असाच करणओ, दंडाई कुलालो व्य ।। १४६७ हेदस्यास्ति विधाता कति प्रतिमा मिधिसाकारत्वाद्, घटवत्रतादितियताकारमपि न भवति, यथा अभ्रविकारः, यश्च देहस्य कर्मा स जीवः प्रतिनियताका मेर्वादीनामध्यस्ति, नाता इति तैरनेकान्तिका देतुः स्यात्, तोऽनुक्रमण्यादिविशेष इव्यमिति । तथा - क्षाणाम्-इन्द्रियाणामस्त्यधिष्ठाता इत्यध्याहारः करणत्वात् यथा चक्रत्रीवर सूत्रदण्डादीनां कुलालः, यच्च निरधिष्ठातुकं तत्करणमपि न भवति यथा आकाश, यथे न्द्रियाणामधिष्ठाता सजीव इति । तथा अस्थि दियविसयाणं, आयाखादेयभावओोऽवस्सं । कम्मार इवादाया, लोए संडासलोहाणं ।। १४६८ ॥ इह यत्रादानादेयभावस्तत्रावश्यमादाता समस्ति यथा सोफे संदेशका कम्मरोपस्कारादियद्रयविषयाणामादानादेयभावः अतस्तेषामप्यस्यादाता, सच जीवः पत्र स्वादाता नास्ति तत्रादानादेवभाषाऽपि न विद्यते यथा आकाश इति । तथा " मोचा देहाईगं, मजराथ नरो मत्तस्स । संघायाय अच्छी परस्येव ॥ १५६६॥ इह देहादीनां भोक्ता समस्ति भोग्यत्वात् यथा शाल्यादिभक्तवस्त्रादीनां नरः यस्य च भोक्ता नास्ति तद्भोग्यमपि न भवति, यथा खरविषाएं भोग्यं च शरीरादिकं ततो कि यमानभाक्कमिति । तथाअर्थी स्वामी । ततब्ध देहादीनां विद्यते स्वामी संघाना मूर्तिमात् ऐन्द्रियाथास्वाद इत्यादयोऽप्यनैकान्तिकपरारा संभवद्विहितविशेषणा हेतवो योजनीयाः, यथा गृहादीनां सूत्रधारादय इति दृशन्तः यत् पुनरस्वामिकं तत्संघानादिरूपमपि न भवति यथा गगनकु संघा तादिरूहादिकं तस्माद्विद्यमानस्यामिकमिति । For Private & Personal Use Only 9 www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy