SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (१८७) अभिधानराजेन्द्रः । आत(य) सुह । आत्मनो जीवस्य सुखं निराबाधानुभवं लभस्व प्राप्नुहि नयज्ञानात् जीवादीन् परीक्ष्य कर्मभ्य आत्मानं वियोज्यानन्तसुखभाक् भव इत्यर्थः । द्रव्या० ८ अध्या० । श्रात्मैव सुखमस्य झात्मलाभमात्रेण सुखिनि त्रि० । आत्मैव सु सच्चिदानन्दरूपत्यात् । श्रात्मरूप परमानन्दे, २० | बाच० । भात (य) सोहि - आत्मशुद्धि-स्त्री० । श्रात्मनो - देहस्य, मनसोपा शुद्धी, विशुद्धी च वाच० कर्मक्षयोपशमये च "श्रावयजोगमायसोद्दीप " ॥ १४४ ॥ आत्मशुच्या कर्मक्षयोपशम पक्षपाऽयतयोग-सुप्रणिनिमनोवाक्कायात्मकं विधाय । श्राचा० १ श्रु० ६ ०४ उ० । भात (य) हित धारमहित चि० स्पहिते, सूत्र "प्रायदिया सा ॥१६४॥ आत्महिताय स्वहितं मन्यमानाः । सूत्र० १ श्रु० ४ ० १ उ० । शरीराय हिते, " श्रापट्टी आहिता" (सूत्र- १+1) आत्महितानां हितमिष हितम् आत्मदिन शरीरे आत्मनि च भवति । तत्र शरीरे हिताऽहितं पथ्यापथ्याहारादिकम् । आत्मनि तु हिंसादिप्रवृत्तिनिवृत्ती । अथवा आत्मनो हितानि त्रीणि त्रिषष्ठानि पाखडितानि त येषां ते आत्महिताः । दशा० ५ अ० । श्रहिताचाराश्च चौरादयः, अयं त्वात्महित बेहिकामुनिकापायभीरुत्वाद्। सूत्र०२० २ ० । “ब्रायदि अणियाणसं" (सू २०१) सूत्र० १० २० ३ उ० । -- मायहेउ आत्महेतु पुं० आत्मनिमित्ते १० | "आयडेड पर उभये ॥३३८+॥ आत्मदेतो:- आत्मनिमितम् ०१०० "केइ पुरिसे श्रयछेउं वा खाइहेउं वा" (सूत्र - १७+) । श्रात्मनिमित्तम् श्रात्मार्थम् । सूत्र० २ ० २ अ० । आता (अप्पा) बी० । आत्मन् पुं० तमनि। स्वरूपे, याच० भ० । भस्माऽऽत्मनोः पो वा ॥ ८२२५१॥ इति है प्राकृतसूत्रेण भस्माSSत्मनोः संयुक्तस्य पो वा । अप्पा | अाणे । पक्षे अत्ता । प्रा० । पुंस्यन श्राणो राजवश्च ॥ ८ | ३ | ५६ ॥ इति हेमप्राकृतसूत्रेण वर्तमानस्याऽन्तस्य स्थाने आण इत्यादेशो वा भवति । पक्षे यथादर्शनं राजवत् व कार्थ्यं भवति । श्राणादेशे च " अतः सेडः " ॥ ८ । ३ । २ ॥ इत्यादयः प्रवर्तन्ते । पक्षे तु राजवत् अथप शस् । जस्शस्ङसिङसां णो ॥ ८ । ३ । ५० ॥ टोणा ॥ ८ । ३ । ५१ ॥ इममामा ॥ ८ । ३ । ५३ ॥ इति प्रवर्तन्ते । अप्पाणो । नव्याणा, प्रथमा । अपायं । अप्पाणे, द्वितीया । अध्यायेण । प्यानिया या अप्पाणान्त पञ्चमी अप्पाणस्स | अप्पागाण, षष्ठी । श्रध्यास्मि । अप्पासु, सप्तमी । श्रप्या कां । पक्षे राजवत् । अप्पा अप्पो प्रथ० | हे अप्पा ! हे अप्प ! संबोधनम् । अप्पाणो निति अप्पासो पेन्छयाया अभियान। अपाश्रो । अप्पाड । अप्पाहि । अप्पा हिन्तो । अप्पा | , प्यासुन्तो अप्पा घ प्रणाएं । अप्पे अप्पेतु। प्रा० । " आत्मनष्टो विश्रा गइआ ॥ ८ । ३ । ५७ ॥ श्रास्मनः परस्थायाः स्थाने णिश्रा राइना इत्यादेशौ वा भवतः । अप्पणिश्रा पाउसे उवगप्रस्मि । अप्प Jain Education International विद्या अविद्माणिया अप्पण्या प 66 35 प्रा० । यत्ने, वाच० । स्वस्मिन्, श्रायाए एगंतमंतं श्रवकामंति ( सूत्र - १४२ + ) । श्रायाए ' ति-आत्मना स्वयमित्यर्थः । भ० ३ ० २३० ॥ दोहिं ठाणेहिं आया सरीरं फुसित्ता गं गिजाति, तं जहादेसेण वि आया सरीरं फुसित्ता यं णिजाति, सब्वेण वि आया सरीरगं फुसित्ता यं खिजाति एवं फुरिता खं, एवं फुडित्ता, एवं संवट्टित्ता, निव्वद्वित्ता । (सूत्र - ६७ ) ', 6 ' दोहि ' इत्यादिकं कण्ठ्यम् । नवरं द्वाभ्यां प्रकाराभ्यां देसेण वित्ति-देशेनापि कतिपयप्रदेशलक्षणेन केषांचिप्रदेश वा इलिकास्थानं गच्छता जीवन शरीरात्खिात्मा जीवः शरीरम् देहं स्पृष्ठाश्लिष्टा निर्यात शरीराग्मरणकाले निस्सरतीति सम्व वित्त- सर्वेण सर्वात्मना सर्वैर्जीव प्रदेशः कन्दुकगत्योपादस्थानं शरीराद् बहिः प्रदेशानामादिति । अथवा-देशेनाऽपि देतो अपशब्दः सर्वेणापीत्यपेक्षः। आत्मा शरीरं कोऽयं शरीरदेशं पादादिकं स्पृष्टाव चान्तरेभ्यः प्रदेशसंहारानिपति, स च संसारी। सर्वेणापि सर्वतयाऽपि, अपिः देशेनापीत्यपेक्षः सर्वमपि शरीरं स्पृष्ट्वा निर्वातीति भावः स च सिद्धो यस्यति च" पायगिजा निरपती "स्वादित्-" सम्यंगनिज्जाया सिद्धेतु "ति । श्रात्मना शरीरस्य स्पर्शने सति स्फुरणं भक्तीति इत्यत उच्यते-'एवमित्यादि, 'दम' ति 'दोहि डागर्दित्याभिलापसंसूचनार्थः, तदेशेनापि किय द्विरण्यात्मप्रदेशैरिलिकागतिकाले 'सव्वेण वि 'त्ति सर्वैरपि मेन्दुकगतिकाले शरीरम् फुरिता तिस्फोरथित्वा सम्पदं कृत्या नियति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः स्फोरयित्वा पादादिनियाले सर्वतः शरीरं स्फोरयित्वा सर्वाङ्गनियांणावसर इति । स्फुरणाच सारमका स्फुटं भवतीत्याद' एवमित्यादि एमितितथैव देशेनात्मदेशेन शरीरकम् ' फुडला 'ति-संचेतनतथा स्फुरणलिङ्गतः स्फुटं कृत्या तिसरमना स्फुटं कृत्वा गेन्दुकगताविति अथवा शररिकं देशतः सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले सर्वतः सर्वाङ्गनिर्याणप्रस्ताव इति, अथवा 'फुडिता' स्फोटयित्वा विशीत देशतोपासितः सर्पपिशरसेन देवदीपादिजीववदिति शरीरकं सात्मकतपा स्फुटीकुर्वस्तरसंयमपि कश्वित्करोतीत्याि स्वादि एवमिति तथैव संपति संवर्त्य - संकोच्य शरीरकं देशेनेलिकागती शरीरस्थितप्रदेशैः सर्वेण – सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वानिर्यातीति अथवा शरीरकं शरीरिणमुपचाराद्दण्डयोगाद्दण्डपुरुषवत्, तत्र देशतः संवर्तनं संसारियो प्रियमाणस्य पादादिगतजीव प्रदेशसंहारात्सर्यतस्तु निर्वाणं गन्तुरिति । अथवा शरीरकं देशतः संवर्त्य हस्तादिसङ्कोचनेन सर्वतः सर्वशरीरसङ्कोचनेन पिपीलिकादिवदिति । आत्मनश्च संवर्त्तनं कुर्व्यन् शरीरस्य निवर्तनं करोतीरपाद एवं निषत्ता सेति वचनव-जी - • For Private & Personal Use Only - आता , , www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy