SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ (१७५) मातंकदंसि अभिधानराजेन्द्रः। मातगय मायरियाणुराणाए, प्राणावइ सो उणिययपुरिसेहि। (सूत्र-५५३+) ।'श्रायंचणिोदएणं ति-इह पातञ्चनिकोतिब्बुक्कडदबहि. संधिय पुब्वं नहि खारं ॥५॥ दक-कुम्भकारस्य भाजन स्थितं तमनाय मृन्मिश्रं जलं तेन । पक्खिता जत्थ लगे, णवरं दोगोहमेत्तकालेण । भ०१५श। णिजिरा गांपसोषिय-अट्टि बससत्तणमुवेद ॥६॥ आतंऽ(यं) तकर-आत्मान्तकर-पुं० । प्रात्मनोऽन्तम्-अदो नाह पुव्वमए, पुरिसे आणावए तर्हि एया। वसानं भवस्य करातीत्यात्मान्नकरः । प्रत्यकबुद्धादिके, एगं गिहत्थवसं, बीयं पासंडिणवत्थं ।। ७ ।। स्था० ४ ठा०२ उ० । श्रात्मनोऽन्त-मरण करोनीत्यारमापुवं वि य सिक्खविए, ते पुरिस पुच्छए तो राया। न्तकरः । श्रात्मवधके. स्था० ४ ठा० २ उ० । “आयाकरे अबराहो एएसि. भणति आणं अइक्कमइ ।। ८ ।। णाममंगे णो परंतकर" (सूत्र-२८७) स्था०४ ठा०२ उ० । पासंडिओ जहुत-रण वट्टई अत्तणो य ायार । पक्खिवह खारमझ, खित्ता गोदोहमेत्तस्स ।। ६ ॥ पातं (य) तम-मात्मतम-पुं० श्रात्मानं तमयति-खदयतीदळूण ऽट्टियसस, ते पुरिसे अलियरोसरत च्छो । त्यात्मतमः । श्राचार्यादिक प्रात्मखेदयितरि, स्था० । प्रात्मैव सेह पालायतो, राया तो भग्पद पायरियं ॥१०॥ तम:-अज्ञान: फ्राधी वा यस्य स ात्मतमाः। अज्ञानात्मनि, क्राधान्मान च । स्था०1"मायतम नाममंग गा परंतम" तुम्ह वि काऽवि पमादी, (सूत्र-१८+) स्था०४ ठा०२ उ० । सासमि य तं पिणऽत्थि भणइ गुरू। जह होहिइ तो साहे, आतं (यं) दम-आत्मदम-ए । श्रात्मानं दमयनि-शमवन्तं तुम्ह चिय तरस जाणिहिह ॥११॥ करोति-शिक्षर्यात. वत्यास्मदमः। श्राचार्य, स्था। श्रश्वसहो गए णिवमि, भणइने साहुगो उग्ण पुण ति । मकादौ च । "प्रायदम णाममेगे लो परंदमे" (सूत्र-२८७+)। हा हं पायसीलो; तुम्हं सरगागो धणियं ॥१२॥ स्था०४ ठा०२ उ० । जइ पुण होज पमाश्रा, पुणो ममं सहभावरांहयस्स । आतं (य) व-आताम्र-त्रि । ईषद्रक्त, ज०२ वक्षः। औ०। तुम्हं गुरोहिं सुविद्दिय, ना सावमरपस्त्र सामुच ॥१३॥ "प्रायवतलिणसुइरुइलनिद्धनक्खा" (सूत्र-१४७)। माताश्रायकमब्यग्गो, ताहे सो विच उज्जुभो जाओ। म्राः-ईपद्रनास्तलिना:-प्रतलाः शुचयः-पवित्रा रुचिरा कोवियमती य-समए, या नरिसावित्री पच्छा ॥ १४ ॥ दीप्ता स्निग्धा-अरूक्षा नखा:-कररुहाः येषां ते श्रानानतदबायंकादसी. अत्ताणं सम्बहा णियत्तेह । लिनशुचिरुचिरस्निग्धनखाः। जी०३ प्रति०४ अधि०२ उ० । अहियारंभा उ सया, जह सीसी धम्मघोसम्स ॥ १५॥" आतं () वज्झयण-आताम्राऽध्ययन-न०। सूर्यस्यानभावातद्वाऽऽदर्शी तु नरकतिर्यग्मनुष्यामरभवेसु प्रियविप्र महिण्या प्राताम्राया वक्तव्यताप्रसिद्ध शाताधर्मकथाया द्वियोगादिशारीरमानसाऽनङ्कभीत्या न प्रयतते. वायुसमारम्भ । तीयश्रुतस्कन्धसप्तमवर्गस्य द्वितीयेऽध्ययन, झा० २०४ अपि तु-अहितमेतद्वायुसमारम्भणामात मत्वा परिहरति । श्राचा०१ ध्रु०१।७ उ० । वर्ग १ अ०। प्रातं (यं) भरि--प्रात्मम्भरि-त्रि० । श्रात्मानं विभर्ति भृआयकदंसी न करइ पावं ॥४+।। (सूत्र-१११) खि-मुम्-च उप० स० । स्वादरमात्रपूरक, । देवतातिथ्यश्रावती-नरकादिदुःखं तद्रष्टुं शीलमस्यत्यानकदर्शी स नादरेणात्मपोषकत्वात्तस्य तथात्वम् । “आत्मम्भरिस्त्वं 'पा' पापानुबन्धि कर्म न करोति. उपलक्षणार्थवान्न पिशिनैनराणाम्" भट्टिः । वाच० । श्रात्मानं विभर्ति-पुकारयनि. नानुमन्यत इति । श्राचा० १ ०० ३ ०२ उ० । ष्णानीति अात्मम्भरिः । स्वार्थकारके, स्था०1" आयभरे अातं (यं) कविवच्चास-आतङ्कविपर्यास-पुं० । आगाढ - | गाममेंगे णो परंभरे "(सूत्र-३२७+)। श्रात्मम्भरिः प्रानागाढकरण, । आयकविवञ्चासो नाम-श्रागाढे अहिदट्राइ, कृतस्यात् 'प्रायंभरे'। स्था०४ ठा०३ उ०। अणागाढ़ करोड त्ति । पं० चू०४ कल्प । आत (य) कम्म(न)--आत्मकर्मन्-त्रि० । ६ त । श्राआतं (यं) कर्मपयोगसंप उत्त-आतङ्कसंप्रयोगसंप्रयुक्त-त्रि०। त्मनः-स्वस्य कर्तव्य कार्ये, " श्रात्मकर्मक्षम देहं क्षात्री धर्म इयाश्रितः?" रघुः । वाच । ज्ञानावरणादिके प्रारमश्रानका-रोगस्तस्य सम्पयोगः-संबन्धस्तेन संप्रयुक्तः सं- कृतकमणि, भ."कि आयकम्मरणा उववजंति?.परकम्मरणा बन्धी यः स तथा । आतङ्कसंबद्ध, "आतंक संपओगसं- उवधज्जति" (सूत्र-६८६ +) । भ० २०२० १० उ०। पउत्त तस्स विप्प प्रोगे सति समरणागए यावि भवा३।" ( सूत्र-४४७+) (अयं चाध्यानस्य तृतीयो भेदस्तक्त बात (य) गवेसय-यात्मगवेषक-त्रि०। प्रान्मानं कर्मव्यता 'श्र(हत्तज्माण' शब्द प्रथमभागे गता) स्था०४ ठा०१ मलापहारण शुद्ध गवेषयतीत्यात्मगवषकः । उत्त०१५ पर उ० । ग० । औ०। श्रात्मानं कर्मविगमाच्छुद्धस्वरूपं गवेषयति-कथमयमित्थं भूनो भवदित्यन्वेषयते यः स आत्मगवेषकः । कर्मविगअातं (यं) कि (न्)-आतङ्किन्-पुं० । रोगिणि, स्था० ५ ठा० मानछुद्धस्वरूपस्यात्मनोऽन्वेषक, उत्त०पाई० १५ अ० । ३ उ०। "साहए पायगयेसए स मिक्खू" ॥५४॥ उत्त०१५ १०। अातं (य)चणिया-आतंचनिका-स्त्री० । कुम्भकारभाजने, | आत (य) गय-आत्मगत-त्रिका प्रात्मनि गतमारमगतम्। भ० । " प्रायंचणिोदपणं गाता परिसिंचमाणे विहरह" | प्रात्मगे, सूत्र। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy