SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ चाणुपुच्ची अथ कालविचारस्य प्रस्तुतत्वात्समाधान्येन प्र मित्वादनुतो विनेयानां समयादिकालपरिज्ञानदर्शनाच द्वियत्यय प्रकारे नामाद हवा उवणिहिया कालापुपुच्ची तिविहा पत्ता, तं जहा बापच्छापुथ्वी अणाब्दी से किं तं पुन्त्राणुपुच्ची ? पुत्र्वाणुपुब्बी । (अनु० ) समए १, आलिया २, आग ३२, ५ पा ५, धांवे ६, लवे ७, ने अहोरते है, पक्खे १०, मासे ११, उऊ १२, अणे १३, संवच्छरे १४, जुगे १५. वासस १६, वाससहस्से १७, वाससय सहस्से १८ पुगे १६, पुत्रे २०, तुडिअंगे २१, तुडिए २२, अडडंगे २३, अडडे २४, अवगे २५, अब २६, हुहुअंगे २७, हुहुए २८ उप्पलंगे २६, उप्पले ३०, पउमंगे ३१, उमे ३२. गलिगंगे ३३, गलि ३४, अत्थनिउरंगे ३५, अत्थनिउरे ३६, उगे ३७ उए ३८, नउअंगे ३६, नउए ४०, ४१, पउए ४२, नूलिअंगे ४३, चूलिया ४४, सीमपहेलियंगे ४५, सीसपहेलिया ४६ प लिओ - चमे ४७, सागरो मे ४८, सप्पिणी ४६, उस्सप्पिणी ५०, पोल परि ५१, अतीतद्धा ५२ अणागतद्धा५३, सव्या ५४ | पुत्री से किं त पच्छापु वी पच्छा पुच्ची साद्धा अनागतद्वा०जाब समए, से तं पच्छापुच्ची से किं तं असावी?, अणापुन्त्री एए चैव एगाइए एगुत्तरित्रए अतगलगाए सेडीए अमष्प भासो दुरूवृणों, से तं प्रणापृथ्वी से उपणहि कालानुपृथ्वी सेचं कालापुपुव्वी (सूत्र- ११५ ) । , ( १७१ ) अभिधानराजेन्द्रः । । 'अवे' त्यादि, तत्र समयो वक्ष्यमाणस्वरूपः सर्वसूक्ष्मः कालांशः, स च सर्वप्रमाणानां प्रभवत्वात् प्रथमं निर्दिः (१) निष्यन्ना आवलिका (२) या श्रावलिकाः आण' त्ति - श्रणः एक उच्छास इत्यर्थः (३) ता एव सत्येचा निःश्वासः अयं च सुवेऽनुको ऽपि द्रष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति ( ४ ) | द्वयोरपि कालः पाणु ति एकः प्रारिस्यर्थः ५) सप्तभिः प्राणुभिः स्तोकः ( ६ ) । सप्तभिः स्तोकैर्लवः ( ७ ) | सप्तन्यायानां मुहूर्त (शाहोरात्रम् (१) । तैः ः पञ्चदशभिः पक्षः ( १० ) । नाभ्यां द्वाभ्यां मासः ( ११ ) । भासयेन ऋतुः ( १२ ) । ऋतुत्रयमानमयनम् (१३) । अयनद्वयेन संवत्सरः ( १४ ) । पञ्चभिस्तैर्युगम् ( १५ ) | विशत्या युपशनम् (१६) । तैर्दशभिर्वर्षसहस्रम् (१७) । रास लक्षमित्यर्थः (१) चतुरशीत्या च लक्षैः पूर्वाङ्गं भवति ( १६ ) - ८४००००० | तदपि चतुशीतल पूर्व भवति (२०), तच सप्ततिकोटि ६ १- चतुर्थी टीकाद्रष्टव्या । Jain Education International . 9 आणुपृथ्वी लक्षाणि पट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम् उक्तं च-पुव्वस्म उ परिमाणं. सयरी खलु हुंति कोडिलक्खाउ । छप्परणं च सहस्सा, बोद्धव्या वासकोडीं ।। १ ।। " स्थापना-७०५६०००००००००० । इदमपि चतुरशीत्या लक्षैर्गुणितं त्रुटिताङ्गं भवति ( २१ ) – ५६२७०४०००००, अग्र दश १० शून्यानि अन्यानि स्थापनीयानि । एतदपि चतुरशीत्या लघुटितं भवति (२२) - ४८७८०१३६००००० पञ्चदश १५ शून्यानि श्रन्यानि स्थापनीयानि । तदपि चतुरशीत्या लक्षैर्गुणितमटटाङ्गम् ( २३ ) – ४१=२११६४२ ४००००० अग्रे विंशतिः २० शून्यानि अन्यानि स्थापनीयानिषितेनेव गुणकारण मिड (२४)३५१२६८०३१६१६००००० अ पञ्चविंशतिः २५ शून्यानि अन्यानि स्थापनीयानि । एवं सर्वत्र पूर्वः पूर्वो राशिचतुरशीनिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यं ततश्च श्रववाङ्गम् (२५ ) - २६५०६०३४६५५७४४००००० अग्रे त्रिंशत् ३० शून्यानि - व्यानि स्थापनीयानि । अववम् (२६) - २४७८७५८६११०६२४६६००००० अंग्रे पञ्चत्रिंशत् ३५ शून्यानि अन्यानि स्थापनीयानि । हुकाङ्गम् (२७) - २०८२१५७४८५३०६२६६६४००००० अं चत्वारिंशत् ४० शून्यानि अन्यानि स्थापनीयानि । हृहुकम् (२८) - १७४१०१२२८७६५६८०६१७७६००००० अपचयत्यारिंशत् ४२ शून्यानि अन्यानि स्थापनीयति । उत्पलाङ्गम् ( २६ - १४६६१७०३२६६३४ ३६७०६१८४००००० अग्रे पञ्चाशत् ५० शून्यानि श्रन्यानि स्थापनीयानि । उत्पलम् (३० ) - (२३४१०३०७०१७२७६१३५५७१४५६००००० अग्रे पञ्चपञ्चाशत् ५५ शून्यानि अन्यानि स्थापनीयानि । पद्माङ्गम् ( ३१ ) - १०३६६४६५७८६४५११ ६५३८८००२३०४००००० अ पष्टिः ६० शून्यानि श्रन्यानि स्थापनीयानि पद्मम् (२२) ६७०७०३९२६३१३६००४१२५२२३५३६००००० अत्रे पचपः ६४ शून्यान्यन्यानि स्थापन नलिनाङ्गम् ( ३३ ) - ७३१४५७८२६१०३६७६३४६५७७४४२५७०२४००००० श्र सप्ततिः ७० शून्यानि अन्यानि स्थापनीयानि । नलिनम् (३४) - ६२४४२४५७३६२७०८०१३११२५०५१७५६०० ६००००० अग्रे पञ्चसप्ततिः ७५ शून्यानि अम्पानि स्थापनीयानि । अर्थनिराम (३२)-२२६११६६४२०६८७५४०३०१४५०४३४७७५६१३४४००००० अग्रे अशीतिः ८० शून्यानि अन्यानि स्थापनीयानि । अर्थनिपूरम् ( ३६ ) - ४३३५३७६७६३६२६५३३८५३२१८३६५२११५१५२८६६००००० अग्रे पञ्चाशीतिः ८५ शून्यानि अन्यानि स्थापनीयानि । श्रयुताङ्ग ( ३७ ) - ३६४९७१६०२६६४८८०८४३६७०३४२६७७७६७२८४३२६४००००० अग्र नवतिः ६० शून्यानि अन्यानि स्थापनीयानि । श्रयुतम् (३८) - ३०५६०४३६८२३८४६६६०८६८३०८७८४६३२४४१८८३४१७६००००० अंग्रे पञ्चनवतिः ६५ शून्याान अन्यानि स्थापनीयानि । नयुताङ्गम् ( ३६ ) - २५६६५६६६४५२०३३६६२३२६३७६३७६३४३२५६५८२०७०७८४००००० अग्र शत०० शून्यानि अन्यानि स्थापनीयानि । नयुनम् (४०) - २२५८४६१४३३६७०८५५३५५६६७६७८६४८३३८०४८६३६४५८५६००००० अंग्रे पञ्चाधि १ अङ्कस्थापना स्पष्टावबोधार्थ कोशकारेण दर्शिता । 66 For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy