SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्राणुपुब्बी अभिधानराजेन्द्रः। प्राणुपुव्वी एव न भवन्ति, तत्सामान्यव्यतिरिकत्वात् , द्विप्रदेशिकादि- अ परमाणुपोग्गला य आणुपुची य, अणाणुपुत्वी य, यादति । अथ चरमः पक्षस्ताई सामान्यमेव ते तदव्यतिरे अहवा-तिपएसिया य दुपएसिया माणुपुवी य अकात्तत्स्वरूपवरसामान्यं चैकस्वरूपमेवेति सर्वेऽपि त्रिप्रदेशिका एकैवानुपूर्वी एवं चतुःप्रशिकत्वसामान्याऽव्यतिरे वत्तव्बए य, अहवा-परमाणुपोग्गला अ दुपएसिया य कात्सर्वेऽपि चतुःप्रदशिका पकैवानुपूर्वी, एवं यावदवन्तप्रदे अणाणुपुब्बी य अवत्तव्बए य, अहवा-तिपएसिया य शिकत्वसामान्यायतिरेकात्सर्वेऽप्यनन्तप्रदेशिका एकैवानु- परमाणुपोग्गला य दुपएसिया य आणुपुब्बी य अणापूर्वी इत्यविशुद्धसंग्रहनयमतं विशुद्धसंग्रहनवमतेन तु सर्वेषां णुपुची य अवत्तव्बए म । सेचं संगहस्स भंगोवदंत्रिप्रदशिकादीनामनन्तायुकपर्यन्तानां स्कन्धानामानुपूर्वीस्वसामान्याव्यतिरेका व्यतिरिक्त चानुपूर्वीत्वाभावप्रसा सणया । (सूत्र-६३) सर्वाऽप्ये कैचानुपूर्वति । एवमनानुपूर्वीत्वसामान्याव्यतिरे अत्राऽपि सप्त भकास्त एवाऽर्थकथनपुरस्सरा भावनीयाः, कात्सर्वेऽपि परमाणुपुद्रला एकैवानानुपूर्वी, तथा अवक भावार्थस्तु सर्वः पूर्ववत् , 'सेत्तमि' त्यादि निगमनम् । व्यकत्वसामान्यचतिरकात्सर्वेऽपि द्विप्रदेशिकस्कन्धा एक अथ समवताराऽभिधित्सया प्राऽऽहमवावक्रव्यकामांत सामान्यबादित्वन सवेत्र बहुवचनाभावः। से किं ते संगहस्स समोरे , संगहस्स समोमारे सं'सेत्तमि' त्यादि, निगमनम् । भासमुत्कत्तिनतां निर्दिदिक्षुराह गहस्स पापुपुब्बिदबाई कहिं समोयरंति ?, किं आणुपु विदम्बेहिं समोयरंति , अणाणुपुब्बिदबेहिं समोयएनाए थे संगहस्स अटुपयपरूवणयाए कि पोमणं, रंति १. अवत्तबगदम्वेहिं समोयरति १, संगहस्स प्राणुपूएमाए णं संगहस्स अट्ठपयपरूवणयाए संगहस्स भंगस व्विदच्वाइं आणुपुब्बिदव्येहिं समोयरन्ति, णो अणाणुकित्तणया कजइ । मे किं तं संगहस्स भंगसमुक्त्तिणया ?, पुब्बिदव्वेहिं समोयरंति, णो अवत्तव्वगदम्बेहि समोयरंति, संगहस्स भयसमुक्त्तिणया अस्थि श्राणुपुन्वी १, अस्थि एवं दोगिण वि सहाणे सहाणे समोयरंति । सेचं (तं) अणाणुपुच्ची २, अस्थि अवत्तम्चए ३, अहवा-अस्थि समोयारे । (सूत्र-६४) आणुपुन्बी , अणाणुपुची अ४, अहवा-अस्थि प्राणु से किं तं संगहस्स समोयारे' इत्यादि । इयं च द्वार पुन्वी अ, अवत्तव्वए अ५, अहवा-अस्थि प्रणाणुपुव्वी पूर्ववनिखिल भावनीयम्। अ, प्रवक्तवए अ६,अहवा-अस्थि आणुपुची अअणा अथाऽनुगम व्याचिस्यासुरगहणुपुच्ची अ अवत्तव्यए अ७, एवं सत्तभंगा। सेच संग से किंतं अणुगमे १, अणुममे अविहे पपचे, तं जहाइस्स मंगसमुकित्तणया। एमाए णं संगहस्स भङ्गसमुकि संतपयपरूवणया १ त्तणयाए कि पत्रोअणं, एमाए णं संगहस्स भंगसमु दव्वपमाणं च २ खिच ३ फुसणा य४. कित्तणयाए संगहस्स मंगोवदंसणया कीरइ 1 (सूत्र-६२) कालो य ५ अंतरं ६ भा'एयाए णमि' त्यादि. अत्राणि व्याख्या कृतैव द्रष्एच्या या. ग७ भावे - अप्पाबहुं णऽस्थि ॥१+॥" यत् 'अस्थि प्रासुपुव्वी' त्यादि, इहैकवचनान्तात्रय, एव प्रत्येकभावना, सामान्यवादित्वेन व्यक्तिबहुत्वाभावतो बह- से किं तं अणुगमे' त्ति-अत्रोत्तरम् 'अणुगमे अट्टबिहे वचनामावाद् भानुपादिपदत्रयस्य च यो द्विकयोगा पन्नत्ते इति पूर्व नवविध उनीऽत्र त्वविध एव, अल्पभवन्ति, एकैकस्मिँश्च द्विकयोगे एकवचबान्त एक एव बहुत्वद्वाराभावात्तदवाष्टविधत्वं दर्शयति-तद्यथत्युपदर्शभाः, त्रिकयोगेऽपि एक पवैकवचनान्त इति, सर्वेऽपि नार्थः 'संतपयगाहा' इयं पूर्व व्याख्यातैव नवरम् ' असप्त भकाः संपद्यन्ते, शचास्त्वेकोनविंशनियहुवचनसभनि- प्पाबहुं नऽस्थि' संग्रहस्य सामान्ययादित्वात्सामान्यस्य च स्वान भवन्ति । अत्र स्थापना-पानुपूर्वी १ भनानुपूर्वी १ सर्वत्रैकत्वादल्पबहुत्वविचारोऽत्र न संभवतीत्यर्थः । प्रवक्तब्यक १ इति त्रयः प्रत्येकभाः , आनुपूर्वी १ अना तत्र सत्पदप्ररूपणताभिधानार्थमाहनुपूर्वी १इति प्रथमो द्विकयोगः, श्रानुपूर्वी १अवक्रव्यक १ संगहस्म आणुपुव्विदव्याई किं अस्थि ?, नत्थि । इति द्वितीयो द्विकयोयः । अनान पूर्वी प्रचक्रव्यक इति तृतीयो द्विकयोमः । श्रानुपूर्वी १ अनानुपूर्वी १ अवक्रव्य नियमा अत्थि, एवं दोषिण विxi क१ इति त्रिकयोगः, एवमते सच भकाः । सत्तमि' त्यादि संगहस्स' त्यादि, ननु संग्रहविचार प्रकान्ने मानुपूर्वीनिगमनम्। द्रव्याणि सन्तीत्यनुपपन्नम् भानुपूर्वीसामान्यस्यैवैकस्य ते भनोपदर्शनां विभरिणषुराह नास्तित्वाभ्युपगमात् सत्यं मुख्यरूपतया सामान्यमवास्ति, से किं ते संगहस्स भंगोवदसणया १, संगहस्स भंगो- गुणभूतं च व्यवहारमात्रनिवन्धनं द्रव्यबाहुल्यमयसी बदवदंसणया तिपएसिया माणुपुव्वी परमाणुपोग्गला - तीत्यदोषः शषभावना पूर्वदिति । णाणुपुवी दुपएसिया अवत्तव्यए. ब्रहवा-तिपएसिया संगहस्स प्राणुपुबिदबाई किं संखेजाई, असंखेजाई, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy