SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ (१५०) आणुपुवी अभिधानराजेन्द्रः। माशुपुदी पुची प्रवत्तव्ययाई च १०, अहवा-अस्थि श्रणाणु- सर्वेऽपि पहविंशतिरेव एते चोत्तरं प्रयच्छता अनेनैव पुचीयो अत्तव्यए अ११, अहवा-अत्थि प्रणाणुपु-क्रमण सूत्रे ऽपि लिखिताः सन्तीति भावनीयाः। अथ किमर्थ वीओ अ अवत्तव्बयाई च १२ ॥ त्रिकर्मयोगी भङ्गा-| भङ्गकसमुत्कीर्तनं क्रियत इति चत् , उच्यते-दहानुपाअहवा-अत्थि आणुपुबी अ अण्णाणुपुची अ अवत्त-- दिभित्रिभिः पदैरकवचनान्तबहुवचनान्तः प्रत्येकचिन्तया संयोगचिन्तया च षड्विंशतिर्गलाः जायन्ते , तेषु च मध्ये ब्बए अ१, अहवा-अत्थि आणुपुब्बी अ अणाणुपुची -आत्थ आणुपुवा अ अण्णाणुपुया येन केनचिद्भून धक्का द्रव्यं चमिच्छति तेन प्रतिपाअप्रवत्तव्ययाई च २, अहवा-अस्थि प्रापुबांअ अ दयितुं सर्वानपि प्रतिपादनप्रकाराननेकरूत्वान्नैगमव्यवहाअणाणुपुब्बीओ अ अवत्तव्धए अ ३, अहवा--अस्थि रनयाविच्छत इति प्रदर्शनार्थ भङ्गकसमुत्कीर्तनमिति । 'सआणुपुवी भ प्रणायुपुव्वीओ अ अवत्तव्वयाई च ४, त्तमि' स्यादि निगमनम् । उक्का भङ्गसमुत्कीर्तनता। अहवा-अस्थि माणुपुवीओ अ अणाणुपुव्वी अ अवत्त- अथ भलोपदर्शनतां प्रतिपिपादयिषुराहब्बए अ५, अहवा--अस्थि प्राणपच्चीयो अप्रणाय- एपाए णं नेगमववहाराणं भंगसमुक्त्तिणयाए किं पोपुब्बी अ अवतव्ययाइं च ६, अहवा--अस्थि आणुपुव्वीओ अणं ?. एआए णं नेगमववहाराणं भंगसमुक्त्तिणयाए नेअ अणाणुपुन्वीओ अ अवत्तवए अ ७. अहवा-अत्थि गमवकहाराणं भंगोवदसणया कीरइ । (सूत्र-७७) आणुपुब्बीओ भ प्रणाणुपुवीभो अप्रवत्तव्वयाइ च ८, 'एताए पमि' इत्यादि , एतया भलसमुत्कीतनतया किं प्रत्रिकसंयोगी एए (ड) भंगा। एवं सव्वेऽवि छच्चीसं योजनमिति ?, अत्रोत्तरमाह-'एताए णमि' स्यादि, एतभंगा। से नेगमववहाराणं भंगसमुकित्तणया (सूत्र-७६) या भङ्गसमुत्कीर्तनया भङ्गोपदर्शनता क्रियते, इदमुक्त भप्रश्न पत्र चानुपूादिपदत्रयेसैकवचनान्तेन त्रयो भका भव. यति-भङ्गसमुत्कीनतायां भङ्गकसूत्रमुक्त, भोपदर्शनतायां न्ति । बहुवचनान्तनापि तेन त्रय एव भङ्गाः, एवमेते असं तस्यैव वाच्यं ध्यणुकस्कन्धादिकं कथयिष्यते । तच सूत्रे योगतः प्रत्यकं भङ्गाः पद भवन्ति, संयोगपक्षे तु पदत्रय समुत्कीर्तिते एव कथयितुं शक्यते , वाचकमन्तरेण वास्यास्य त्रयो द्विकसयोगाः, एकैकस्मिस्तु द्विकसयांगे एक च्यम्य कथयितुमशक्यत्वाद् अतो युक्तं भक्तकसमुत्कीननवचनबहुवचनाभ्यां चतुर्भश्रीसद्भावतः त्रिष्वपि द्विकसं तायां भोपदर्शनताप्रयोजनम् , अत्राह-ननु भनोपदर्शनतायोगेषु द्वादशभङ्गाः संपद्यन्ते, त्रिकसंयोगस्त्वत्रैक एव, तत्र यां वाच्यस्य व्यणुकस्कन्धादेः कथनकाल आनुपादिच (एकवचनान्तात्रयः एते बहुवचनान्तात्रयः ) एकव सूत्रं पुनरप्युत्कीर्तयिष्यति तत् किं भङ्गसमुत्कीर्तनतया प्रचनबहुवचनाभ्यामष्टो भङ्गाः सर्वेऽप्यमी शितिः, अत्र योजनमिति , सत्यं , किंतु-भङ्गसमुत्कीर्तनता सिद्धस्यैव स्थापना चेयम सूत्रस्य भङ्गोपदर्शनतायां चाम्यवाचकभावसुखप्रतिपत्त्यर्थ प्रसङ्गतः पुनरपि समुत्कीर्तनं करिष्यत; न मुरूपतयेत्यदोषः। यथाहि-" सहिता च पदं चैव" इत्यादि व्याख्याक्रमे सूत्रं संहिताकाले समुच्चारितमपि पदार्थकथनकाले पुनरप्यर्थकथनार्थमुच्चार्यते तद्वदनापीति भावः। अथ केयं पुनर्भगोपदर्शनतति प्रश्नपूर्वकं तामेव निरूपयिबहुवचनान्ता स्त्रयः इत्यकवचनान्तात्रयः तुमाह से किं तं नेगमववहाराणं भंगोपदंसणया ?, नेगमववहाराणं भगोवदंसणया ?, तिपएसिए आणुपुब्बी १, परमाणुपोग्गले अणाणुपुची १, दुपएसिए अवत्तव्बए २, अहवा-तिपएसियानुपुचीओ परमाणुपोग्गला अणाणुपुव्वीओ दुपएसिया अव्यत्तव्ययाई ३, अहवा-तिपएसियए अपरमाणुपोग्गले अाणुगुब्बी अ प्रणाणुपुची अ४, चउभंगो । अहवा-दुपयसिए यतिपएसिए अा३ द्विकयोगे४) २द्विकयाग४। १द्विकांगे चतुर्भङ्गी। णपनी अअव्वत्तव्यए य चउभंगो, अहवा-दुपएसिए आनुपूर्वी १ अनानुपूर्वी १ अवक्तव्यका १ अ आनुपूर्वी १ अनानुपूर्वी १ अवक्तव्यकाः ३ य परमाणुपोग्गले अ अवत्तव्बए य आणुपुब्बी अ, अह. आनुपूर्वी १ अनानुपूर्व्यः३ अवक्तव्यकः १ वा-तिपएसिया य परमाणुपोग्गला य आणुपुब्बीओ अ आनुपूर्वी १ अनानुपूर्व्यः३ प्रवक्तव्यकाः३ अणाणुपुव्वीओ अ४, अहवा-तिपएसिए अ दुपएसिए भानुपूर्व्यः३ अनानुपूर्वी १ अवनव्यकः १ आनुपूर्यः३ अ आणुपुबी अ अवत्तव्बए अ५, अहवा-तिपएसिए अनानुपूर्वी १ अवक्रव्यकाः३ आनुपूर्व्यः३ अनानुपूर्व्यः ३ श्रवक्तव्यकः १ अदुपएसिया य आणुपुब्बी अ अवत्तब्धयाइं च ६. अआनुपूर्थः३ अनानुपूर्व्यः ३ प्रवक्तव्यकाः ३ । हवा-तिपएसिया य आणुपुची अअवतब्बयाई च-७म प्रवक्तव्यकः १ अनानुपूर्वी १ भानपूर्वी १ अनानुपूर्व्यः ३ अवक्तव्यकाः३| अनानुपूर्व्यः ३ अधक्तव्यकः अनानुपूर्वी प्रवक्तव्यकाः३ अनानुपूर्वी प्रवक्तव्यकः १ अनानुपृयः ३] श्रानुपूर्व्यः ३ आनुपूर्व्यः३ अपकव्यकाः ३ श्रानुपूर्व्यः३ अबक्तव्यकः १ श्रानपूर्वी १ श्रवक्तव्यकाः ३| Bानुपूर्वी १ प्रवक्तव्यकः ११ श्रानुपूर्व्यः३ अनानुपूर्व्यः ३ प्रानुपूज्यः३ अमानुपूर्वी १|| श्रानुपूर्वी १ अनानुपूर्व्यः ३|| भानपूर्वी १ अनानुपूर्वी २॥ त्रिकसंयोगेऽयो भङ्गाः Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy