SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ (१७) माणुपुषिणाम अभिधानराजेन्द्रः। भाणुपुची गच्छतो जीवस्य नरकानपूर्या उदयः . तिर्य-द्विसम- | यतः संयतः । सूत्र. १ ० २ १०३ उ० । " प्राणुपुग्विषयादिवकेण जीवस्य गच्छतस्तिर्यगानुपूर्या उदयः, मनुष्येषु । सखाए" सूत्र-२+) पानपूा-प्रवज्यादिक्रमण । भाद्विसमयादिवशेग्ण गच्छता जीवस्य मनुष्यानुपूर्या उदयः, चा०१७०८ ०८ उ० । विशिष्टरचनायाम् , सूत्र० २ देवेषु द्विसमयादिवक्रण गच्छना जीवस्य देवानुपूर्त्या | श्रु०१ १० । तदात्मक शास्त्रीयोपक्रमभदे, प्रकारान्तरेण उदयः । उकं च बृहत्कर्मविपाके शास्त्रभावोपक्रमभेदे च । अनु। " नरयाउयस्स उदए, नरए वक्केण गच्छमाणस्स। विषयसूचनार्थमधिकाराङ्काःनरयाणुपुत्रियाए, नहि उदी अचहि नऽस्थि ॥१॥ (१) पानपूर्व्याः सामान्यता भेदाः । एवं तिरिमणुदेवे, तेसु वि वक्रेण गच्छमाणस्स । (२) श्रानुपूयाः द्रव्यादिना भेदाः। तसिमाणुब्बियाणं, ताह उदो भत्रहिनस्थि॥२॥ (३) नैगमव्यवहारसम्मताया द्रव्यानुपूर्या निरूपणम् । कर्म०१ कर्म०४२ गाथाटी। (४)प्रसङ्गमाप्तस्यानुगमस्य निरूपणम् । माणुपुब्धिविहारि(न्) आनुपूर्वीविहारिन्-पुं० । प्रवज्या (५) श्रानपूर्याः संग्रहनयमतेन निरूपणम् । (६) प्रागुद्दिष्टाया औपनिधिक्या द्रव्याऽनुपूा निरूपणम् दिक्रमण विहारिख, प्राचा०। (७) प्रागुहिएक्षत्राऽऽनुपूा निरूपणम् । (अाह नियुक्तिकारः) (८) क्रमप्राप्तकालाऽऽनुपूर्या निरूपणम् । प्राणुपुधिविहारीणं, भत्तपरिष्मा य इंगिनीमरणं । (६) उत्कीर्तनाऽऽनुपूा निरूपणम् । पायवगमणं च तहा, अहियारो होइ अट्ठमए ।।२५७॥ (१०) गणानाऽऽनुपूा निरूपणम् । अष्टमक तु भयमर्थाधिकारः,तद्यथा-श्रानुपूर्वीविहारिणाम् (११) प्रागुद्दिष्टसंस्थानाऽऽनुपूा निरूपणम् । प्रतिपाखितदीघसंयमानाम् शास्त्रार्थग्रहणप्रतिपादनात्तरका. (१२) भावाऽऽनुपूा निरूपणम् । लमवसीदत्संयमाऽध्ययनाऽध्यापनक्रियाणां निष्पादितशिष्या. (१) आनुपूर्वी स्वरूपानरूपणगर्भ भेदमाहणामुत्सर्गतो द्वादशसंवत्सरसलखनाक्रमसंलिखितदहानां भ. से किं तं आणुपुची ?, आणुपुची दसविहा पम्मत्ता, क्रपरिक्षङ्गितमरपादपोपगमनं वा यथा भवति तथोच्यते।। तं जहा-नामाऽऽणुपुब्बी१, ठवणाऽऽणुपुवी २. दबाऽऽप्राचा०१.श्रु०८ अ०१ उ०। तत्रैवानुपूर्वीविहारिणां मरणमधिकृत्य सूत्रम् णुपुवी ३, खेत्ताऽऽणुपव्वी४, कालाणुपुब्बी ५, उकित्त णाऽऽणुपुठवी ६, गणणाऽऽणुपुवी ७, संठाणाऽऽणुपुब्बी ऑणुपुत्रेण विमोहाई, जाइं धीरा समासज ॥१ ॥ ८,सामाारियाणुपुब्बी ,भावाऽऽणुपुब्बी१०(सूत्र-७१) आनुपूर्वी क्रमः,-तद्यथा-प्रव्रज्याशिक्षासूत्रार्थग्रहणपरिनि नामढवणाओ गय ओ । (सूत्र-७२+) ष्ठितस्यैककालिकविहारित्वमित्यादि , यदि वा-श्रानुपूर्वीसंलेखनामश्चत्वारि विकृष्टानीत्यादि, तया पानुपूयां या ‘से कि तमि' त्यादि, अथकिं तदानुपूर्वी वस्त्यिति प्रश्ना. म्यभिहितानि । प्राचा० १ श्रु० अ०८ उ०। र्थः । अत्र निर्वचनम्-'आणु गुब्धी दसविहे 'त्यादि , इह हि पूर्व प्रथमम् , आदिः, इति पर्यायाः । पूर्वस्य अनु-पश्चादआणुपुब्वियसंखाए, कम्मणाओ तिउदृइ ॥ २ ॥ नुपूर्व, "तस्य भाव" इति यण्प्रत्यये ज़ियामीकारे चानुपूर्वी, श्रानुपूर्व्या-प्रव्रज्यादिक्रमण संयममनुपाल्य मम जीवतः अनुक्रमो, अनुपरिपाटीति पर्यायाः; यादिवस्तुसंहतिकश्चिद् गुणा नास्तीत्यतः शरीरमोक्षायसरःप्राप्तस्तथा कस्मै रित्यर्थः । इयामानुपूर्वी दशविधा-दशप्रकारा प्रशप्ता, तद्यथामरणाय समर्थों ऽहमित्येवं संख्याय-ज्ञात्वा प्रारम्भणमार- नामाऽनुपूर्वी, स्थापनाऽनुपूर्वी, द्रव्याऽऽनुपूर्वी, क्षेत्राऽऽनुपूम्भः-शरीरधारणायाऽन्नपानाद्यन्वेषणात्मकस्तस्मात् त्रुट्यति वी, कालाऽऽनुपूर्वी, उत्कीर्तनाऽऽनुपूर्वी, गणनाऽऽनुपूर्वी, अपगच्छतीत्यर्थः सुब्ब्यत्ययन पश्चभ्यर्थे चतुर्थी. पाठान्तरं संस्थानाऽऽनुपूर्वी, सामाचार्यानुपूर्थी, भावानुपूर्वीति ॥७॥ या-"कम्मुणाओ तिउर"कर्माष्टमेदं तस्मात् टिष्य- अत्र नामस्थापनानुपूर्वीसूत्रे नामस्थापनावश्यकसूत्रव्यातीति श्रुट्यति, "वर्तमानसामीप्य वर्तमानवद्वा" (पाणि.३ ख्यानुसारेणब्याख्यये ॥७२४॥ ।३।१३१ । इत्यनेन भविष्यत्कालस्य वर्तमानता । आचा० (२) द्रव्यादिना श्रानुपूर्वीभेदमाह१श्रु०८१०८ उ०। माणुपुब्बी-पानुपूर्वी-स्त्री० । पूर्वस्य पश्चादनुपूर्व तस्य से किं तं दवाणुपुरी ?, दवाणुपुब्बी दुविहा परमत्ता, भावः इत्यर्थे " गुणवचनब्राह्यणादिभ्यः" (पाणि ।५।१। तं जहा-आगमतो अ, नो आगमतो (ओ) असे किं तं मा१२६) कर्मणि चति ध्यञ् तस्य च पित्करणसामर्थ्यात गमाओ दवाणुपुव्वी १, २ जस्म णं आणुपुब्धि त्ति पदं खीये" पिद्गीरादिभ्यः श्च" (पाणि ।४।१ । ४१) सिक्खि (अं)तं ठितं जितं मितं परिजितंजाव नो अणुप्पेइनि कीषि श्रानुपूर्वी । क्रमे, परिपाट्याम् , उत्त०१० । हाए कम्हा अणुवोगो दबम्मिनिक गमस्स णं एमो माचा०रा०। विशे०। पं० सं०। जानुपूर्वी, अनुक्रमः, अनुपरिपाटीति पराया यादिवस्तुसंघा इत्यर्थः । अनु०। अणुवउत्तो आगमतो एगा दवाणुपुवी०जाव कम्हा "प्राणुपुव्वं पाणेहिं संजर" (सूत्र-१३ ४) । अानुपूछा जति जाणए अणुवउत्ते न भवति । सेत्तं पागमओ दब्बाभ्रमणधर्मप्रतिपत्त्यादिलक्षणया प्राणिषु यथाशक्त्या सम्यक गुपुब्बी ।। से किं तं नागमतो दव्वाणपुची १, नो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy