SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ( १२३ ) अभिधानराजेन्द्रः । आण भन्ते ! विकाइ आणमंति वा पाणमंति वा १, एवं चैव, आउकाइए णं भंते ! आउकाइयं चैव श्रणमंत्रा एवं एवं तेऊया ऊवणस्सइकाइयं तेऊका वीकार्य आणमंति वा एवं ०जाव वगगभन्ते ! वणस्सइकाइयं चैव आमंतिवा इ भन्ते स्सइकाइए तहेव । ' पुढविकाइयां भंते !' इत्यादि, इह पूज्यव्याख्या । यथा वनस्पतिरस्यस्योपर्यन्थः स्थितस्तदयं करोति एवं पृथिवीकायिकादयोऽन्योन्यसम्बदरवासन प्राणापाशादि कुर्वन्तीति तत्रैकः पृथिवीकाधिकाऽन्यं स्वसम्पदं पृथिवीकायिकम् अनिति तमुद्वासं करोति यथावरस्थित कपूरः पुरुषः कर्पूरस्यभावासं करोति एव मष्कायादिकानित्येवं पृथिवीकायिकसूत्राणि पञ्च एवमेवाकायादयः प्रत्यकं पञ्च सूत्राणि लभन्त इति पञ्चविंशतिः सूत्राण्येतानीति । पुत्रीका भंते! पुडवीकायं चेत्र आणममाखे वा पाणममाणे वा ऊससमाणे वा नीससमा वा कइकिरिए १, गोयमा सितिकिरिए सिय चउकिरिए सिय पंचकरिए | पुढवीकाइए णं भन्ते ! आउक इयं आगममाणे वा एवं चेव, एवं० जाव वणस्सइकाइयं, एवं आउ काइए विसव्ये विभागियच्या, एवं तेउकाइएण वि एवं वाउकाइएण वि, ०जाव वणस्सइकाइए णं भंते ! antarका चैव आयममागे या पुच्छा, गोयमा ! मिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए | (सूत्र३६२ ) । बाउकाइ भन्ते ! रुक्खस्स मूलं पचालेमागे वा पवाडेमा वा कइ किरिए ?, गोयमा ! सिय तिकि रिए सिप चउकरिए, सिय पंच करिए एवं कंदं एवं जाव मूलं वयं पचालेमाणे वा पुच्छा ?, गोयमा ! सिय विकिरिए सिय पंच करिए, सेवं भन्ते ! भंते ति । (सूत्र३६३ ) क्रियापवि पञ्चविंशतितत्र 'सिय किरिति यदा पृथिवीकायिकादिः पृथिवीकायिकादिरूपमुच्छासं कुर्वन्नपि न तस्य पीडामुत्पादयति स्वभावविशेषादासी कायिक्यादिविक्रियः स्यात् । यदा तु तस्य पीडामुत्पादयति तदा परितापनिक क्रियायायाचतुष्क्रियः प्राणातिपातिसद्भावे तु पञ्चक्रिय इति क्रियाधिकारादमाद-वाउकाइए मि त्यादि, इह व वायुना वृक्षमूलस्य प्रचलनं पापा तदा सम्मपति यदा नदीभिदिषु नावृतं तत्स्यादिति । अथ कथं प्रपातेन त्रिक्रियात्वं परितापादेः सम्भवात् उच्यते तनमूलापक्षपति भ० श० ३४ उ० । श्राणंतरिय - आनन्तर्य न० । अनन्तरमेव चतुर्व० स्वार्थे च्यम् । अव्यवद्दिते, अनन्तरस्य भावे ष्यञ् । श्रव्यवधाने, Jain Education International आणंद वाच० । अनुक्रमे, "श्रागतरियं णाम- आंतरियति वा अणुपरिवाडि सि वा अणुक्रमेत्ति वा एगट्ठा" श्रा० चू० १ ० । आनंद-आनन्द-पुं० [आनन्द-पम् । चित्ताहारे, श्री० सुखे, स्था० ३ ठा० ४ उ० । सुखविशेषे, पं० सू० ५ सूत्र । दर्षे, दश० २ ० । श्रभिलषितार्थावाप्तिजन्ये, मानसे विकारे, " के आणंदे " (सूत्र - ११७+) अभिलषितार्थवासावानन्दः । श्रचा० १ ० ३ ० ३ ० । (अत्र विशेषव्याख्यानम् 'आगद्द' शब्देऽस्मिय भागे गतम्) दुःखाभावे ब्रह्मणि, अर्थआदित्वादच् । श्रानन्दवति, त्रि० । वाच० । अहोरात्रभये शम्मुतन्तर्गत स्वनामस्याने पोडशे मुद्द ज्यो० २ पाहु० कल्प० । जं० । चं०प्र० । (गणनया एकादो मुहूर्त आनन्द) ०३० सम० स्वनामस्याने प बलदेवे, ( ८४ गाथा ) स० ( १५६ सुत्र ) ( तव्यता ' दसारमंडल' शब्दे चतुर्थभागे २४८५ पृष्ठे दर्शयिष्यते ) स्वनामख्याते शीतलजिनस्य प्रथमशिष्ये च । पुरा - श्राणंदे० " ||४०+|| स०| (सूप-१२८+) (ततम् तित्थयर' शब्दे चतुर्थमागे २२६१ पृष्ठ दर्शयिष्यत भगवत देवस्य शतपुत्रान्तर्गते स्वनामख्याते पुत्रे. कल्प० १ अधि० ७ क्षण | स्वनामख्याते भगवतो महावीरस्यान्तेवासिनि स्था० १० ठा० ३ उ० । “समणस्स भगवश्री महावीरस्स श्रतवासी आणंदे णामं थरे " ( सूत्र - ५४७ भ० १५ श० । ( तद्वक्लव्यता ' गोसालग ' शब्दे तृतीयभागे दर्शयिष्यते ) धरणस्य नागेन्द्रस्य नागराजस्य स्वनामख्याते स्थानीकाधिपतौ ( सूत्र - ४०४४ ) स्था० ५ ठा० १ उ० । गन्धमादनवक्षस्कार पर्वतस्थे स्वनामख्याते देवे, जं० ४ वक्ष० । पुष्करवर द्वीपार्द्धस्थितमानुषोत्तरपर्वतस्थे स्वनामख्यात सु. कुमारे द्वी०प す 66 कव्यता प्रतिवद्धे निरयावलिकोपाने द्वितीयवर्गस्य कल्पावतंसिकाभिधस्य नवमेऽध्ययन च । नि० १ श्रु० २ वर्ग ६ श्र० । ( तद्वक्तव्यता यथा पितृसेनकृष्णाङ्गजो नवमः वर्षद्वयं तपस्यीयपरिपालने का प्राणदेवलोके दशमे उत्पद्य एकोनविंशतिसागरोपमाख्यायुरनुपाल्य ततश्च्युतो विदेहे सरस्वतीति) वाणिजामरथे स्वनामस्याने धावके, उपा० १ अ० । नि० । संथा । अ य वीसाssणन्दे० " ॥ ४६६५ ॥ श्रानन्दस्य गृहे. श्रा० म० १ ० म० । आनन्दाभिधानोपासकवकव्यता प्रतिबद्ध मध्ययनमानन्दः । उपा० ३ ० । आनन्दो वाणिजग्रामाभिधाननगरवासीमहर्द्धिको युद्धपतिर्महा बाधित एकादर्श पाकनिर्मा कृत्योत्पावधिज्ञानो मायालेखनया सीधमभमदिति वक्तव्यता प्रतिबद्ध उपासकदशायाः प्रथमेऽध्ययने च । स्था० १० ठा० ३ ० । ( तद्वक्ष्यताः यथा ) - पदमस्स णं भंते ! ०जाव संपत्ते गं के श्रट्ठे पत्ते १, ( मूत्र- २) एवं खलु जंबू ते कालेां तें समएवं वाणियग्गामे णामं गयरे होत्था | वण्णओ | तस्स वाणियम्गामस्स खवरस्स पहिया उत्तरपुरच्छिदिसीभाए दूयपलासे चेइए । तत्थ णं वाणियग्गामे जिय For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy