SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगा तयोरभावा तत्परिमाशालिना आकांशनापि भविन स्याप्यभावः सुपरिशीलनीयः इति । द्रव्या० १० अध्या० । (लोकालोका 55काशी विस्तरेख )-- कवि भंते! आगासे पष्ठ ते १, गोयमा ! दुविहे आया पाने से जहा लोग गाय, अलोपागाने प 'कतिविद्धे भंत !' इत्यादि, तत्र लोकाऽलोकाऽऽकाशायमिदम्-" धर्मावृष्टि-इंस्यायां भर्थात पत्र वत् क्षेत्रम् सह लोकस्तद्वपरीतका ॥ १ ॥ इति । " लोयाssगासे णं भंते! किं जीवा, जीवदेसा, जीवपरसा, अजीवा, अजीवदेसा, अजीबपएसा 1 गोषमा ! जीवा त्रि, जीवदेसा वि, जीवपदेसा वि, अजीवा वि, अजीवदेसा वि, अजीवपदेसा वि । जे जीवा ते नियमा एगिंदिया बेइंदिया तेइंदिया चउरिंदिया पंचिदिया दिया, जे जीवदेमा ते नियमा एर्गिदियदेसा०जाव अरिदियदेसा, जे जीवपदेसा ते नियमा एगिंदियपदेसा० जाव अदिपपदे जे अजीवा ते दुनिहा पण वा तं जहारुवीय, अरू य । जे रूपी ते चउब्विहा पहाता, तं जहासंघमा संघपदेमा, परमाणुपोग्गला । बे व ते पंचविदा परता. तं जहा धम्मत्थिकाए. नो धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स प्रदेसा | अधम्ममिथकाए नो अघम्मत्थिकायस्य देने, अम्मत्थिकाय स पदेसा । श्रद्धासमए । ( सूत्र - १२१ ) " त्यादी पद प्रश्ना रात्र लोकाधिकरणे जीव-जीप-जीयस्यैव बुद्धिपरिकापता या विभागाः 'जी' विस्य बुद्धिना प्रादेशाः प्रदेशा विभिाषा, मागा इत्यर्थः अजीब सिधर्मास्तिकायादयः ननु शोकाकाशे जीवा अवधि युए भवन्ति चाचपतरि तो जीवाजीवजीवाव्यतिरित्वाद्देशादीनां अहये कि देशादिग्रहसेनेति यम- विश्वयया जीवा इति मतव्यवच्छ्रदार्थत्वादस्येति । अत्रोत्तरम् -' गोयमा ! वेश्यस्य विवेचनमुक्रम्। अथान्त्यस्य प्रश्वत्रयस्य निर्वचनमाद- रूथीय 'चि-मूर्त्ता: त्यर्थः रूपीय चि-अमूर्ता धम्मस्तका यादय इत्यर्थः, संध ' त्ति परमाणुश्चयात्मकाः स्कन्धाःस्कन्धशाबाद विभागः स्कन्धदेशास्तस्यैव निरंशा अंशाः परमाणुपुङ्गलाः स्कन्धभावमनापनाः परमाण्व इति, पक्षीवा विभीसावि अजीएसव इत्यतदर्थतः स्यादणूनां स्क धानाचाजी पंच स्यादिन्यत्राप्यरूपिणो दशविधा उला, सद्यथा झाकाग्रास्तिकायस्तद्देशस्तरप्रदेशखेत्येवं धर्मा A , मधेति दश तु समस्याकाशस्याधारन विवक्षितयातायाः सप्त यान्ति न च २८ 4 Jain Education International . । " ( १०२ ) अभिधानराजेन्द्रः । - , आगास " वक्ष्यमाणकारणात्. ये तु विवक्षितास्तानाद-पञ्चेति कथमित्याह - ' धम्मत्थिकाये ' त्यादि- इद्द जीवानां पुङ्गलानां त्र बहुत्यादेकस्यापि जीवस्य तस्य वा खाने साचादि तथाविधरिणामपाद पहा जीवाला तथा सं शास्तत्प्रदेशाथ सम्मयन्तीति कृत्या जीवास जीवदेशाध जीवप्रदेशाच, तथा रूपिद्रव्यांपेक्षया अजीवास्वाजीवदेशावाजीयप्रदेशाचेति सकृतम्, कत्राप्याश्व तु त्रयस्य सद्भावात् । धर्मास्तिकायादौ तु द्वितयमेव युक्तं, तो यह सम्पूर्ण वस्तु तदा धर्मातिकायादी त्युच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति तेषामवस्थितरूपापा वा तेषामनवस्थितरूपत्वादिति । यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामध्यस्ति तथापि तेषामेकाश्रयभेदेन सम्भवः प्ररूपणाकारणम् इद्द तु तन्न अस्तिकायांकन्यादोचादिधर्मकन्याथति अत एव धर्मास्तिकायादिदेशनिषेधायाद" पन्थिकायच् देसे" तथा "नो अधिकायस्थ देखे "सिि कारोवाह अरूचियों दया समुद्देभांति । मीसेवा पर पाबसा भजा ना देखें तस्व [अव्ययपमागत्य लेखन निसो, जो पु देस पसु को सो सविसायं परद फुसणादिगयववहारस्थं बेति, तत्र स्वविषये धर्मास्तिकायादिविषये यो देशस्य व्यवहारों यथा-धर्मास्तिकायः स्वदेशका काव्यामीत्यादि स तथा पर इय्य ऊलोकाकाशादिना यः स्वस्य पनादिना व्यवहारो यथा ऊरकाशन धर्मास्तिकायस्य देश: स्पृश्यते इत्यादिदमति श्रद्धासमय ' त्ति-श्रद्धास बैक एव कालस्तल्लक्षणः समयः - क्षणोऽद्धासमयः, वर्तमानलक्षणा, अतीतानागतयारसस्यादिति । ह लोकाकाशगत प्रश्नपटुकस्य निर्वचनम् | अथाऽलोकाssकाशं प्रति प्रश्नयन्नाह अलो (गाSSयाकासे णं भंते ! किं जीवा १ पुच्छा तह चैिव, गोयमा ! नो जीवा०जात्र नो श्रजीवप्पदेसा | एगे अजीवदन्यदे से अगुरुबलहुए असंतेहिं अगरुपलडुयगु हिं संजुवे सब्धाऽऽगासे अर्थभागूये (सूत्र - १२२ ) 6 " ' पुच्छा तह बेव ' त्ति-यथा लोकाकाशप्रश्ने, तथाहिका मेने किं जीवा जीपला जीवरसा अजीवा अजीवंदसा जीवध्यएस' प्ति- निर्वचनं त्वेषां राणामपि निषेधस्तथा-'एंगे अजीवदव्यदेस' त्ति-अलोकाकाशस्य देशत्वं लोकालोकरूपाकाराद्रव्यस्य भागरूपन्यात् 'अगझल' चिगुरुपुन्यान्यपश्यत्वात् संग अवल यरूपैर्गुणैः; अगुरुलबु स्वभावैरित्यर्थः । 'सव्यागांसा गूं' चि-लोकाकाशस्यालीका काशापक्षयाऽनन्तभागरूपत्यादिति ०१०१०० एकस्थाका प्रदेशगुरुलघुपर्याया अनन्ता इति अगरुलहुय' शब्द प्रथमभागे द्रष्टव्यम् ।) आकाशस्य पर्य्यायाः- नभी-व्योमा--न्तरिहाऽऽ - काश्चादयः । विशे० । आकाश नभस्तारापथोक्यो For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy